Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXII

śrīvasiṣṭha uvāca |
jñānena jñeyaniṣṭhatvādyo'cittaṃ cittameva ca |
na budhyate karmaphalaṃ sa jñānītyabhidhīyate || 1 ||
[Analyze grammar]

jñātvā samyaganujñānaṃ dṛśyate yena karmasu |
nirvāsanātmakaṃ jñasya sa jñānītyabhidhīyate || 2 ||
[Analyze grammar]

antaḥśītalatehāsu prājñairyasyāvalokyate |
akṛtrimaikaśāntasya sa jñānītyabhidhīyate || 3 ||
[Analyze grammar]

apunarjanmane yaḥ syādbodhaḥ sa jñānaśabdabhāk |
vasanāśanadā śeṣā vyavasthā śilpajīvikā || 4 ||
[Analyze grammar]

pravāhapatite kārye kāmasaṃkalpavarjitaḥ |
tiṣṭhatyākāśahṛdayo yaḥ sa paṇḍita ucyate || 5 ||
[Analyze grammar]

akāraṇaṃ pravartanta iva bhāvā akāraṇāt |
avidyamānā apyete'vidyamānā iva sthitāḥ || 6 ||
[Analyze grammar]

āvirbhāvatirobhāvairbhāvābhāvabhavābhavaiḥ |
paścātkāraṇatāṃ yānti mithaḥ kāraṇakarmabhiḥ || 7 ||
[Analyze grammar]

asataḥ śaśaśrṛṅgādermṛgatṛṣṇāmbhaso yathā |
ālokanādalabhyasya kīdṛk syātkila kāraṇam || 8 ||
[Analyze grammar]

asataḥ śaśaśrṛṅgādeḥ kāraṇaṃ mārgayanti ye |
vandhyāputrasya pautrasya skandhamāsādayanti te || 9 ||
[Analyze grammar]

asatyapratibhāsānāmetadevāśu kāraṇam |
yadanālokanaṃ nāma samālokakṣaṇakṣayam || 10 ||
[Analyze grammar]

paramātmāyate jīvo budhyamānastvacetanam |
cetanaṃ budhyamānastu jīva evāvatiṣṭhate || 11 ||
[Analyze grammar]

paramātmaiva jīvo'yaṃ budhyamānastvacetanam |
āmra eva rasāpatteḥ prayāti sahakāratām || 12 ||
[Analyze grammar]

cetanaṃ budhyamānastu jīva evāvatiṣṭhate |
jīvo jīvitajīrṇeṣu jātijanmasu jarjaraḥ || 13 ||
[Analyze grammar]

ye parāṃ dṛṣṭimāyātā vidhi teṣāmapāmiva |
arūpālokamananaṃ spandamaspandanaṃ sadā || 14 ||
[Analyze grammar]

ye parāṃ dṛṣṭimāyātā dṛśyaśrīpāradarśinaḥ |
na vidyamānamapyasti teṣāṃ vedanamātatam || 15 ||
[Analyze grammar]

ye parāṃ dṛṣṭimāyātā viddhi teṣāmapāmiva |
spandamaspandanaṃ sarvamavedanavaśādiha || 16 ||
[Analyze grammar]

arūpālokamananaveṣṭitā muktadāmavat |
budhāḥ karmasu ceṣṭante vṛkṣapatreṣvivānilaḥ || 17 ||
[Analyze grammar]

ye parāṃ dṛṣṭimāyātāḥ saṃsṛteḥ pāradarśinaḥ |
na te karma praśaṃsanti kūpaṃ nadyāṃ vasanniva || 18 ||
[Analyze grammar]

ye baddhavāsanā mūḍhāḥ karma śaṃsanti te'nagha |
śrutismṛtyucitaṃ tena vinābodhaṃ prayānti te || 19 ||
[Analyze grammar]

indriyāṇi patantyarthaṃ bhraṣṭaṃ gṛdhra ivāmiṣam |
tāni saṃyamya manasā yukta āsīta tatparaḥ || 20 ||
[Analyze grammar]

nāsanniveśaṃ hemāsti nāsargaṃ brahma vidyate |
kiṃtu sargādiśabdārthamuktaṃ yuktamateḥ śivam || 21 ||
[Analyze grammar]

ekāndhakāre saṃpanne vyavahāro yugakṣaye |
nirvibhāgo nirābhāso yathā brahmaghane tathā || 22 ||
[Analyze grammar]

abhrodare bhramāṅgānāṃ spandāspandamayī yathā |
svasaṃvidātmikā sattā bhūtānāmīśvarī tathā || 23 ||
[Analyze grammar]

jalasyāntarjalāṃśānāṃ dvaitādvaitamayo yathā |
svasaṃvidātmā suspandastathā brahmaṇi bhūtadṛk || 24 ||
[Analyze grammar]

yathāmbare'mbarāṃśānāṃ dvaitādvaitakṛtātmani |
ananyā sṛṣṭirābhāti tathānavayave śive || 25 ||
[Analyze grammar]

jagato'ntarahaṃrūpamahaṃrūpāntare jagat |
sthitamanyonyavalitaṃ kadalīdalapīṭhavat || 26 ||
[Analyze grammar]

rūpālokamanaskārai randhrairbahiriva sthitam |
sṛṣṭiṃ paśyati jīvo'ntaḥ sarasīmiva parvataḥ || 27 ||
[Analyze grammar]

jīvo jagattayātmānaṃ paśyatyayamakāraṇam |
hemeva kaṭakāditvaṃ tadapaśyanna paśyati || 28 ||
[Analyze grammar]

jīvanto'pi na jīvanti mriyante na mṛtā api |
santopi ca na santīva pārāvāravidaḥ śubhāḥ || 29 ||
[Analyze grammar]

prabuddhaḥ sarvakarmāṇi kurvannapi na paśyati |
gṛhakarmāṇi gehastho goṣṭhabhāṇḍamanā iva || 30 ||
[Analyze grammar]

virāḍ hṛdi yathā candraḥ pratidehaṃ yathā sthitaḥ |
jīvo himakaṇākāraḥ sthūle sthūlo laghau laghuḥ || 31 ||
[Analyze grammar]

ahamātmā trikoṇatvamupagacchati kalpanam |
asadeva sadābhāsaṃ manyate cetanādvapuḥ || 32 ||
[Analyze grammar]

karmakośe trikoṇe ca śukrasāre'vatiṣṭhate |
dehe jīvohamityātmā svāmodaḥ kusume yathā || 33 ||
[Analyze grammar]

ahamityeva śukrasthā saṃvidāpādamastakam |
visaratyakhile jyotsnā yathā brahmāṇḍamaṇḍape || 34 ||
[Analyze grammar]

akṣarandhrapraṇālena visṛtaṃ vedanodakam |
vyāpnoti trijagaddhūmo viyanmeghatayā yathā || 35 ||
[Analyze grammar]

dehe yadyapyaśeṣe'sminbahirantaśca vedanam |
vidyate tattathāpyatra śukre'sti ghanavāsanā || 36 ||
[Analyze grammar]

jīvaḥ saṃkalpamātrātmā yatsaṃkalpo'vatiṣṭhate |
hṛdi bhūtvā sa evāśu bahiḥ prasarati sphuṭam || 37 ||
[Analyze grammar]

yathāsthitāṃ ca niścittāṃ varjayitvā sthiropamām |
na kayācidapi sthityā śāmyatyahamiti bhramaḥ || 38 ||
[Analyze grammar]

cintānucintyamānāpi bhāvanīyāmbaropamā |
ahaṃbhāvopaśamane śamanena krameṇa te || 39 ||
[Analyze grammar]

tajjñā vyavaharantīha bhāvyabhāvanavarjitam |
arūpālokamananaṃ maunaṃ dārunarā iva || 40 ||
[Analyze grammar]

akiṃcidbhāvano yaḥ syātsa mukta iti kathyate |
jīvannākāśaviśado bandhaśūnya iva sphuṭam || 41 ||
[Analyze grammar]

ahamityeva śukrasthā saṃvidāpādamastakam |
visaratyakhile dehe brahmāṇḍe'rkaprabhā yathā || 42 ||
[Analyze grammar]

dṛṅanetraṃ svadanaṃ jihvā śrutiḥ śrotraṃ bhavatyasau |
ityādyā vāsanāḥ pañca baddhvā tāsu nimajjati || 43 ||
[Analyze grammar]

cidbhāvo'kṣatayodeti mano bhūtvaikadeśataḥ |
sarvago'pi raso bhūmau yathāṅkuratayā madhau || 44 ||
[Analyze grammar]

yo bhāvayati bhāveṣu neha rūḍheṣvabhāvatām |
tasyāyatnavato duḥkhamanantaṃ nopaśāmyati || 45 ||
[Analyze grammar]

yena kenacidācchanno yena kenacidāśitaḥ |
yatra kvacanaśāyīha sa samrāḍiva rājate || 46 ||
[Analyze grammar]

vāsanābhirupeto'pi samagrābhiravāsanaḥ |
antaḥśūnyo'pyaśūnyātmā khamiva śvasanānvitaḥ || 47 ||
[Analyze grammar]

āsane śayane yāne sthito yatnena bodhyate |
nidrāluriva nirvāṇamanomanananirvṛtaḥ || 48 ||
[Analyze grammar]

saṃvinmātraṃ hi puruṣaḥ sarvago'pi sa tiṣṭhati |
sphuṭasāre śarīrasya yathā gandho'bjakesare || 49 ||
[Analyze grammar]

saṃvinmātraṃ vidurjantuṃ tasya prasaraṇaṃ jagat |
ātmaniṣṭhatvamajagatparametyupadeśabhūḥ || 50 ||
[Analyze grammar]

nīraso bhava bhāveṣu sarveṣu vibhavādiṣu |
pāṣāṇaṃ hṛdayaṃ kṛtvā yathā bhavasi bhūtaye || 51 ||
[Analyze grammar]

sādho hṛdayasauṣiryamasauṣiryamivāstu te |
acittvavapuṣo'cittvādupalasyeva rāghava || 52 ||
[Analyze grammar]

tajjñājñayoraśeṣeṣu bhāvābhāveṣu karmasu |
ṛte nirvāsanatvāttu na viśeṣo'sti kaścana || 53 ||
[Analyze grammar]

sattaivaiṣā vido yatsā bhavatyunmiṣitā jagat |
paraṃ tattvaṃ nimiṣatā dṛgivānāmakaṃ tatam || 54 ||
[Analyze grammar]

dṛśyaṃ vinaśyatyakhilaṃ vinaṣṭaṃ jāyate punaḥ |
yanna naṣṭaṃ na cotpannaṃ tatsadbhavati tadbhavān || 55 ||
[Analyze grammar]

bhāvajñaptirhi nirmūlā bhāvitāpi na vidyate |
salilaṃ mṛgatṛṣṇeva na dadāti bhavāṅkuram || 56 ||
[Analyze grammar]

yathābhūtārthasadarśacchinnā'hamiti bhāvanā |
dṛṣṭāmi na karotyantardagdhaṃ bījamivāṅkuram || 57 ||
[Analyze grammar]

karma kurvannakurvanvā vītarāgo nirāmayaḥ |
nirmanā nityanirvāṇaḥ pumānātmani tiṣṭhati || 58 ||
[Analyze grammar]

cittopaśāntau saṃśāntāḥ śāntāye bhogabandhavaḥ |
na svabhāvaparikṣīṇāścittameṣāṃ kilākaraḥ || 59 ||
[Analyze grammar]

aghanaḥ kevalāloko budho jīvaḥ parāyate |
sa evānyo'pyananyo'ntaraparāhna ivātapaḥ || 60 ||
[Analyze grammar]

ekadeśasthitātpuṃso dūrāyātasya cetasaḥ |
yadrūpaṃ sakalaṃ madhye tadrūpaṃ paramātmanaḥ || 61 ||
[Analyze grammar]

cārucidvyomakarpūraṃ yaccamatkurute svayam |
anantamantaravyaktaṃ jagadityeva vetti tat || 62 ||
[Analyze grammar]

gatabhavabhramabhāsuramakṣayaṃ śamamupetamupekṣitadīpavat |
sthitamapīha janaṃ jagadīśvarādanugataṃ nanu bhāti mudā ca khe || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: