Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XX

śrīvasiṣṭha uvāca |
saṃkalpapuruṣastveṣa yadyatkalpayati svayam |
tattathā tādṛśaṃ pañcabhūtātmā bhavatīva kham || 1 ||
[Analyze grammar]

sarvaṃ rāma jagajjātaṃ tatsaṃkalpaṃ vidurbudhāḥ |
tādṛgrūpaṃ pañcakātmaviṣayonmukhamātatam || 2 ||
[Analyze grammar]

jagatpadārthasārthasya virāṭ sarvasya kāraṇam |
kāraṇena samānyeva kāryāṇi ca bhavantyataḥ || 3 ||
[Analyze grammar]

yathaiṣa sa virāḍeva virāṭ pratyekamātmani |
svasaṃvidi prasarati bodhavānna tvabodhavān || 4 ||
[Analyze grammar]

āsarīsṛpamārudramevamabhyudito bhramaḥ |
aṇāvapyadrivistāro bījakośa iva drumaḥ || 5 ||
[Analyze grammar]

āsarīsṛpamārudraṃ virāṭ pratyekamātmani |
parāṇāvapyanantātmabodhato na tvabodhataḥ || 6 ||
[Analyze grammar]

yādṛgeva virāḍātmanyeṣa vistāra āgataḥ |
tādṛgeveha sarvasminnaṇumātre'pi bhūtake || 7 ||
[Analyze grammar]

paramārthena na sthūlaṃ na sūkṣmaṃ kiṃcana kvacit |
yadyathā vitataṃ yatra tattathāśvanubhūyate || 8 ||
[Analyze grammar]

manaścandramaso jātaṃ manasaścandra utthitaḥ |
jīvājjīvo'thavaikaiṣā sattā dravajalāṅgavat || 9 ||
[Analyze grammar]

śukrasāraṃ vidurjīvaṃ prāleyakaṇasaṃnibham |
ānando'calasaṃdohastata eva pravartate || 10 ||
[Analyze grammar]

taṃ cetati tadābhāsaṃ pūrṇamātmasthamātmanā |
tatra tanmayatāṃ dhatte tena tanmayarūpiṇī || 11 ||
[Analyze grammar]

jīvasaṃvidathaiṣāntaryadupāyāti pañcatām |
na tatra kāraṇaṃ kiṃcidvidyate na ca kāryatā || 12 ||
[Analyze grammar]

pratiyogivyavacchitterabhāvātsvasvabhāvayoḥ |
svabhāvoktirna caivātra bhavatyarthānusāriṇī || 13 ||
[Analyze grammar]

jīvo jīvatvameva svajīvatvādeva ca svataḥ |
antastvena vahiṣṭvena dṛśyate na ca vāyuvat || 14 ||
[Analyze grammar]

nīhāreṇeva saṃvītaścetyavastuparāyaṇaḥ |
jātyandha iva panthānaṃ mārutātmā na paśyati || 15 ||
[Analyze grammar]

jagajjṛmbhikayā jīvaḥ svamaikyaṃ dvitvamāsthitaḥ |
spandaśaktyeva pavana āvṛtātmā na paśyati || 16 ||
[Analyze grammar]

ajñānasya mahāgranthermithyāvedyātmano'sataḥ |
ahamityartharūpasya bhedo mokṣa iti smṛtaḥ || 17 ||
[Analyze grammar]

vyapagataghanacetanaḥ samantādahamiti nūnamabudhyamāna āsva |
anabhidhaghanacetanaikarūpaḥ kṣitasadasatsadasatsadoditaśca || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: