Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XI

bhuśuṇḍa uvāca |
śastrāṇi dayitāṅgāni lagnānyaṅge nirambare |
yo buddhyamānaḥ susamaḥ sa parasminpade sthitaḥ || 1 ||
[Analyze grammar]

tāvatpuruṣayatnena dhairyeṇābhyāsamāharet |
yāvatsuṣuptatodeti padārthodayanaṃ prati || 2 ||
[Analyze grammar]

yathā bhūtārthatattvajñamādhayo'gragatā api |
na manāgapi limpanti payāṃsīva saroruham || 3 ||
[Analyze grammar]

śastrāṅganānabhāṃsyaṅgalagnānyalamasaṃvidam |
alagnānīva śāntātmā yaḥ paśyati sa paśyati || 4 ||
[Analyze grammar]

viṣaṃ yathā svāntareva durghuṇī bhavati svayam |
na ca durghuṇatā nāma viṣādanyāsti kācana || 5 ||
[Analyze grammar]

svarūpamajahattvevaṃ jīvatāmadhitiṣṭhati |
tathātmā tatparijñānamātraikapravilāpinīm || 6 ||
[Analyze grammar]

jīvo bhavati durghūṇo'mṛtyātmaiva yathā tathā |
atyajantī nija rūpaṃ cijjaḍaṃ rūpamṛcchati || 7 ||
[Analyze grammar]

brahmaṇyananyo'pyanyābho durghuṇaḥ kvacidutthitaḥ |
tatsthaḥ sa evāsa ivāpyatatstha iva sargakaḥ || 8 ||
[Analyze grammar]

viṣaṃ viṣatvamajahadyathā svāntaḥ kṛmiḥ kramāt |
na jāyate na mriyate mriyate'pi ca jāyate || 9 ||
[Analyze grammar]

svenaiva saṃvidarthena padārthāmagnarūpiṇā |
tīryate goṣpadamiva na tu daivādbhavārṇavaḥ || 10 ||
[Analyze grammar]

sarvabhāvāntarāvasthā sarvabhāvātiśāyinī |
antaḥśītalatā yasmiṃstasminkimiva helanam || 11 ||
[Analyze grammar]

jagatpadārthasattāntaḥ sāmānyenāśu bhāvite |
manohaṃkārabuddhyādi kaḥ kalaṅko'malātmani || 12 ||
[Analyze grammar]

yathā ghaṭapaṭādyarthānpaśyasyevaṃ śarīrakam |
tathāhantvamanobuddhivedanādyapi paśya he || 13 ||
[Analyze grammar]

jagatpadārthasārthaughamanobuddhyādi saṃsthitam |
jña evāsaṃvidaṃstiṣṭha pariniṣṭhitaniṣṭhayā || 14 ||
[Analyze grammar]

na kenacitkasyacideva kaściddoṣo na caiveha guṇaḥ kadācit |
sukhena duḥkhena bhavābhavena na cāsti bhoktā na ca kartṛtā ca || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: