Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter X

bhuśuṇḍa uvāca |
viddhi tvaṃ cetanādeva cetanetaracetanam |
jale'gniriva cijjāḍye nāto bhinne manāgapi || 1 ||
[Analyze grammar]

tadvedanāvedanayorabhedātsvasthamāsyatām |
niryantrameva citrasthajñaptivadvyomamadhyavat || 2 ||
[Analyze grammar]

brahmaṇyaśeṣaśaktitvādacittvaṃ vidyate tathā |
akṣubdhe vimale toye bhāviphenalavo yathā || 3 ||
[Analyze grammar]

na kāraṇaṃ vinodeti jalātphenalavo yathā |
na kāraṇaṃ vinodeti sargādi brahmaṇastathā || 4 ||
[Analyze grammar]

na ca kāraṇamastyatra sargavṛttāvakāraṇe |
nātaḥ saṃjāyate kiṃcijjagadādirna naśyati || 5 ||
[Analyze grammar]

atyantaṃ kāraṇābhāvānna kiṃcijjāyate jagat |
marāvambviva nāstyeva dṛṣṭamapyagrato jagat || 6 ||
[Analyze grammar]

brahmānantamajaṃ śāntamato'stīdaṃ na sargadhīḥ |
kāraṇābhāvatastena brahmaivedamakhaṇḍitam || 7 ||
[Analyze grammar]

ataḥ śilodarābho'si vyomakośopamopi ca |
brahmaikaghanarūpatvādajo'navayavo'si ca || 8 ||
[Analyze grammar]

jño'si kiṃcinna kiṃcidvā niḥśaṅkamalamāsyatām |
acetanācidābhāse śāmyatāmātmanātmani || 9 ||
[Analyze grammar]

nityānandatayā'jasya kāraṇaṃ nāsti kāryakṛt |
sargādyasaṃbhave tasmādyadasti tadajaṃ śivam || 10 ||
[Analyze grammar]

ajo yeṣāṃ tu cidrūpo nāsti maurkhyavilāsinām |
sarganāśe samutpanne kiṃ teṣāṃ pra vicāryate || 11 ||
[Analyze grammar]

yatra yatra paraṃ brahma tatra santi jaganti hi |
jagacchabdārtharūpeṇa muktānyevaṃvidhāni ca || 12 ||
[Analyze grammar]

tṛṇe kāṣṭhe jale kuḍye sarvatraiva paraṃ sthitam |
sarvatraiva ca sargaughaḥ pariprotaḥ sthito mithaḥ || 13 ||
[Analyze grammar]

brahmaṇaḥ kaḥ svabhāvo'sāviti vaktuṃ na yujyate |
anante parame tattve svatvāsvatvātyasaṃbhavāt || 14 ||
[Analyze grammar]

abhāvasavyapekṣasya bhāvasyāsaṃbhavādapi |
padaṃ badhnanti nānante svabhāvādyā duruktayaḥ || 15 ||
[Analyze grammar]

asvatvābhāvayornitye'nante'tyantamasaṃbhavāt |
svatvabhāveṣu siddheṣu svabhāvoktirna tiṣṭhati || 16 ||
[Analyze grammar]

nāhantvaṃ labhyate sādho buddhyāloke nirīkṣitam |
asadeva kuto'pyetadbālayakṣa ivoditam || 17 ||
[Analyze grammar]

muktaṃ tvahantvaśabdārthairlabhyate yacca tatparam |
yuktaṃ tvahantvaśabdārthaiḥ prekṣyamāṇaṃ vilīyate || 18 ||
[Analyze grammar]

bhedo jagadbrahmadṛśorabhedaḥ paryāyaśabdārthavilāsatulyaḥ |
saṃkalpamātraṃ kathito na satyo yathānayorvai kaṭakatvahemnoḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter X

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: