Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VIII

bhuśuṇḍa uvāca |
vidyādhara dharādhāro girikandaramandiraḥ |
digantarāmbarācāracārasaṃcāracañcaraḥ || 1 ||
[Analyze grammar]

īdṛśo'yaṃ jagadvṛkṣo jāyate'haṃtvabījataḥ |
bīje jñānāgninirdagdhe naiva kiṃcana jāyate || 2 ||
[Analyze grammar]

prekṣyamāṇaṃ ca tannāsti kilāhaṃtvaṃ kadācana |
etāvadeva tajjñānamanenaiva pradahyate || 3 ||
[Analyze grammar]

ahaṃtvabhāvāccāhaṃtvamasti saṃsārabījakam |
nāhaṃtvabhāvānnāhaṃtvamastīti jñānamuttamam || 4 ||
[Analyze grammar]

sargādāveva sargasya kilāsyābhāvayogataḥ |
kuto'haṃtvaṃ kutastvaṃtvaṃ kuto dvitvaikyavibhramaḥ || 5 ||
[Analyze grammar]

samākarṇya gurorvākyaṃ yatante ye svayatnataḥ |
saṃkalpatyāgamāmūlaṃ padaprāptau jayanti te || 6 ||
[Analyze grammar]

randhanājjayamāpnoti svaśāstre sūpakṛtkṛte |
vivekī svavivekitvaṃ yatanādeva nānyathā || 7 ||
[Analyze grammar]

ciccamatkāramātraṃ tvaṃ jagadviddhīha netarat |
nāśāsu na bahirnāntaretatkvacana vidyate || 8 ||
[Analyze grammar]

saṃkalponmeṣamātreṇa jagaccitraṃ vilokyate |
tadanunmeṣavilayi citrakṛccittacitravat || 9 ||
[Analyze grammar]

maṇḍapo'sti mahāstambho muktāmaṇivinirmitaḥ |
bahuyojanalakṣāṇi kāntakāñcanacitritaḥ || 10 ||
[Analyze grammar]

maṇistambhasahasreṇa vṛto'gre protameruṇā |
indrāyudhasahasrāḍhyakalpasaṃdhyābhrasundaraḥ || 11 ||
[Analyze grammar]

strībālapuruṣādīnāṃ vāstavyānāmitastataḥ |
krīḍārthaṃ sthāpitā yatra nānāracanayāntare || 12 ||
[Analyze grammar]

bhūtabījaparāpūrṇāstamoripusaghuṃghumāḥ |
tamaḥprakāśacitrākhyā lokāntarasamudgakāḥ || 13 ||
[Analyze grammar]

āmodasubhagā lolajaladāvalipallavāḥ |
līlāpadmākare strīṇāṃ vilūnākalpapādapāḥ || 14 ||
[Analyze grammar]

bālaniḥśvāsacalitāḥ kandukāni kulācalāḥ |
saṃdhyāmbudāḥ karṇapūrāścāmarāḥ śaradambudāḥ || 15 ||
[Analyze grammar]

kalpāntakālajaladāstālavṛntapadaṃ gatāḥ |
bhūtalaṃ dyūtaphalakaṃ vitānaṃ tārakāmbaram || 16 ||
[Analyze grammar]

bhūtaśāraparāvarte dyūte'kṣāḥ śaśibhānavaḥ |
vyomājire jagadbhāsapaṇe gṛhanivāsinām || 17 ||
[Analyze grammar]

iti saṃkalpa evāntaścirabhāvanayā yathā |
agrasthadṛśyopamayā satyatāmiva gacchati || 18 ||
[Analyze grammar]

tathaivāyaṃ jagadrūpaḥ saṃkalpaiḥ susamutthitaḥ |
ciccamatkāramātrātmā citrakṛccittacitravat || 19 ||
[Analyze grammar]

asatyameva sphurati sarvamasti ca nāsti ca |
asadutthita evāyaṃ kutopīva samutthitaḥ || 20 ||
[Analyze grammar]

hemnīva kaṭakāditvaṃ saṃsārodarakoṭaraḥ |
ciccamatkāra evāyamavikalpanasaṃkṣayaḥ || 21 ||
[Analyze grammar]

atyantameva svāyatto yathecchasi tathā kuru |
yaścānnapānadānādāvanādaramupeyivān |
tasyedaṃ paścimaṃ janma na sa karma samujjhati || 22 ||
[Analyze grammar]

prāpto vivekapadavīmasi pāvanātmanpuṇyāṃ pavitritajagattritayā dvitīyām |
nādhaḥ patiṣyasi punarmanasā'muneti jānāmi maunamamalaṃ padamutsṛja tvam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: