Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VII

bhuśuṇḍa uvāca |
tatastasya mayā brahmaṃstacchrutvā pāvanaṃ vacaḥ |
idamuktaṃ yathāpṛṣṭaṃ suspaṣṭapadayā girā || 1 ||
[Analyze grammar]

sādhu vidyādharādhīśa diṣṭyā buddho'si bhūtaye |
bhavāndhakūpakuharāccireṇotthānamicchasi || 2 ||
[Analyze grammar]

pāvanīyaṃ tava matī rājate ghanarūpiṇī |
vivekenānaleneva kanakadravasaṃtatiḥ || 3 ||
[Analyze grammar]

upadeśagirāmarthamādatte hārihelayā |
mukure nirmale dravyamayatnenaiva bimbati || 4 ||
[Analyze grammar]

yadidaṃ vacmi tatsarvamomityādātumarhasi |
asmābhiściramanviṣṭaṃ nātra kāryā vicāraṇā || 5 ||
[Analyze grammar]

yatkiṃcitsvadate'ntaste budhyasvābodhamutsṛjan |
nāsi tvaṃ ciramapyantaḥ prekṣito'pi na labhyase || 6 ||
[Analyze grammar]

nāhaṃtvamasti na jagaditi niścayinastava |
sarvamasti śivaṃ tacca na duḥkhāya sukhāya te || 7 ||
[Analyze grammar]

kimajñatvājjagajjātaṃ jagato'tha kimajñatā |
vicāryāpīti no vidma ekatvādalametayoḥ || 8 ||
[Analyze grammar]

mṛgatṛṣṇāmbuvadviśvamavastutvātsadapyasat |
yaścedaṃ bhāti tadbrahma na kiṃcitkiṃcideva vā || 9 ||
[Analyze grammar]

mṛgatṛṣṇāmbuvadviśvaṃ nāsti tvamathavāsti ca |
pratibhāso'pi nāstyatra tadabhāvādataḥ śivam || 10 ||
[Analyze grammar]

viśvabījamahaṃtvaṃ tvaṃ viddhi tasmāddhi jāyate |
sādryabdhyurvīnadīśādijagajjaraṭhapādapaḥ || 11 ||
[Analyze grammar]

ahaṃtvabījādaṇuto jāyate'sau jagaddrumaḥ |
tasyendriyarasāḍhyāni mūlāni bhuvanāni hi || 12 ||
[Analyze grammar]

tārakājālakalikā ṛkṣaughaḥ korakotkaraḥ |
vāsanāgucchavisarāḥ pūrṇacandraḥ phalālayaḥ || 13 ||
[Analyze grammar]

svargādayo bṛhadvargā mahāviṭapakoṭarāḥ |
merumandarasahyādigirayaḥ patrarājayaḥ || 14 ||
[Analyze grammar]

saptābdhayo'grasutayaḥ pātālaṃ mūlakoṭaram |
yugāni ghuṇavṛndāni parvāṇi guṇapaṅktayaḥ || 15 ||
[Analyze grammar]

ajñānamutpattimahī narā vihagakoṭayaḥ |
upalambho bṛhatstambho davo nirvāṇanirvṛtiḥ || 16 ||
[Analyze grammar]

rūpālokamanaskārā vividhāmodavṛttayaḥ |
vanaṃ vipulamākāśaṃ śuktijālaṃ mukhatvacaḥ || 17 ||
[Analyze grammar]

vicitraśākhā ṛtava upaśākhā diśo daśa |
saṃvidrasamahāpūro vātaspando nivartanaḥ || 18 ||
[Analyze grammar]

candrārkarucayo lolā majjanonmajjanonmukhāḥ |
ramyāḥ kusumamañjaryastimiraṃ bhramarabhramaḥ || 19 ||
[Analyze grammar]

pātālamāśāgaṇamantarikṣamāpūrya tiṣṭhatyasadeva sadvat |
tasyānahantāgnihate'hamarthabīje punarnāsti sato'pi rohaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: