Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VI

vidyādhara uvāca |
yadudāramanāyāsaṃ kṣayātiśayavarjitam |
padaṃ pāvanamādyantarahitaṃ tadvadāśu me || 1 ||
[Analyze grammar]

etāvantamahaṃ kālaṃ supta āsaṃ jaḍātmakaḥ |
idānīṃ saṃprabuddho'smi prasādādātmano mune || 2 ||
[Analyze grammar]

mano mahāmayottaptaṃ kṣubdhamajñānavṛttiṣu |
māmuddhara durantehaṃ mohādahamiti sthitāt || 3 ||
[Analyze grammar]

śrīmatyapi patantyāśu śātanāḥ kātarādayaḥ |
guṇavatyugrapatre'pi tuhinānīva paṅkaje || 4 ||
[Analyze grammar]

jāyante ca mriyante ca kevalaṃ jīrṇajantavaḥ |
na dharmāya na mokṣāya maśakā iva paṅkaje || 5 ||
[Analyze grammar]

bhāvaistaireva taireva tucchālambhaviḍambanaiḥ |
cireṇa parikhinnāḥ smo vipralambhāḥ punaḥ punaḥ || 6 ||
[Analyze grammar]

nānto'styasya na ca sthairyāvasthā'viśrāntamānasam |
bhramato bhogabhaṅgeṣu marubhūmiṣvivādhvanaḥ || 7 ||
[Analyze grammar]

āpātamadhurārambhā bhaṅgurā bhavahetavaḥ |
acireṇa vikāriṇyo bhīṣaṇā bhogabhūmayaḥ || 8 ||
[Analyze grammar]

mānāvamānaparayā durahaṃkārakāntayā |
na rame vāmayā tāta hatavidyādharaśriyā || 9 ||
[Analyze grammar]

dṛṣṭāścaitrarathodyānabhuvaḥ kusumakomalāḥ |
kalpavṛkṣalatādattasamastavibhavaśriyaḥ || 10 ||
[Analyze grammar]

vihṛtaṃ merukuñjeṣu vidyādharapureṣu ca |
vimānavaramālāsu vātaskandhasthalīṣu ca || 11 ||
[Analyze grammar]

viśrāntaṃ surasenāsu kāntābhujalatāsu ca |
hārihāravilāsāsu lokapālapurīṣu ca || 12 ||
[Analyze grammar]

na kiṃciducitaṃ sādhu sarvamādhiviṣoṣmaṇā |
dagdhaṃ bhasmāyate tāta vijñātamadhunā mayā || 13 ||
[Analyze grammar]

rūpālokanalolena vanitānanagṛdhnunā |
sāvabhāsena doṣāya duḥkhaṃ nītosmi cakṣuṣā || 14 ||
[Analyze grammar]

idaṃ guṇāvahaṃ nedamiti muktvā vikalpanam |
rūpamātrānusāritvādavastunyapi dhāvati || 15 ||
[Analyze grammar]

tāvadāyāti viratiṃ na vaśaṃ yāvadāpadām |
nānābandhaparaṃ cetaḥ parānarthehitonmukham || 16 ||
[Analyze grammar]

ghrāṇametadanarthāya dhāvaccaivāmitaḥ sphuṭam |
na nivārayituṃ tāta śaknomīha hayaṃ yathā || 17 ||
[Analyze grammar]

gandhodakapraṇālena mukhaśvāsānupātinā |
vairiṇevātidoṣeṇa ghrāṇenāsmi niyojitaḥ || 18 ||
[Analyze grammar]

ciraṃ rasanayā cāhamanayā nayahīnayā |
gajagomāyugupteṣu duḥkhādriṣvalamāhataḥ || 19 ||
[Analyze grammar]

niroddhuṃ na ca śaknomi sparśalampaṭatāṃ tvacaḥ |
grīṣmakālasamiddhasya tāpamaṃśumato yathā || 20 ||
[Analyze grammar]

śubhaśavdarasārthinyo muneḥ śravaṇaśaktayaḥ |
māṃ yojayanti viṣame tṛṇecchā hariṇaṃ yathā || 21 ||
[Analyze grammar]

praṇatāḥ priyakāriṇyaḥ prahvabhṛtyasamīritāḥ |
vādyageyaravonmiśrāḥ śubhaśabdaśriyaḥ śrutāḥ || 22 ||
[Analyze grammar]

śriyaḥ striyo diśaścaiva taṭāścāmbhodhibhūbhṛtām |
dṛṣṭā vibhavahāriṇyaḥ prakvaṇanmaṇibhūṣaṇāḥ || 23 ||
[Analyze grammar]

ciramāsvāditāḥ svādu camatkāramanoramāḥ |
prahvakāntājanānītāḥ ṣaḍrasā guṇaśālinaḥ || 24 ||
[Analyze grammar]

kauśeyakāminīhārakusumāstaraṇānilāḥ |
nirvighnamabhitaḥ spṛṣṭā bhṛśamābhogabhūmiṣu || 25 ||
[Analyze grammar]

vadhūmukhauṣadhīpuṣpasamālambhanabhūmayaḥ |
anubhūtā mune gandhā mandānilasamīritāḥ || 26 ||
[Analyze grammar]

śrutaṃ spṛṣṭaṃ tathā dṛṣṭaṃ bhuktaṃ ghrātaṃ punaḥ punaḥ |
saṃśuṣkavirasaṃ bhūyaḥ kiṃ bhajāmi vadāśu me || 27 ||
[Analyze grammar]

bhuktvā varṣasahasrāṇi durbhogapaṭalīmimām |
ābrahmastambaparyantaṃ na tṛptirupajāyate || 28 ||
[Analyze grammar]

sāmrājyaṃ suciraṃ kṛtvā tathā bhuktvā vadhūgaṇam |
bhaṃktvā parabalānyuccaiḥ kimapūrvamavāpyate || 29 ||
[Analyze grammar]

yeṣāṃ vināśanaṃ nāsīdyairbhuktaṃ bhuvanatrayam |
te'pi te'pyacireṇaiva samaṃ bhasmapadaṃ gatāḥ || 30 ||
[Analyze grammar]

prāptena yena no bhūyaḥ prāptavyamavaśiṣyate |
tatprāptau yatnamātiṣṭhetkaṣṭayāpi hi ceṣṭayā || 31 ||
[Analyze grammar]

yena kāntāściraṃ bhuktā bhogāstasyeha jantubhiḥ |
dṛṣṭo na kasyacinmūrdhni tarurvyomaplavaśca vā || 32 ||
[Analyze grammar]

ciramāsu durantāsu viṣayāraṇyarājiṣu |
indriyairvipralabdho'smi dhūrtabālairivārbhakaḥ || 33 ||
[Analyze grammar]

adya tvete parijñātā mayā svaviṣayārayaḥ |
kaṣṭā indriyanāmāno vañcayitvā tu māṃ punaḥ || 34 ||
[Analyze grammar]

saṃsārajaṅgale śūnye dagdhaṃ naramṛgaṃ śaṭhāḥ |
āśvāsyāśvāsya nighnanti viṣayendriyalubdhakāḥ || 35 ||
[Analyze grammar]

viṣamāśīviṣairebhirviṣayendriyapannagaiḥ |
yena dagdhā na dṛṣṭāste dvitrā eva jagatyapi || 36 ||
[Analyze grammar]

bhogabhīmebhavalitāṃ tṛṣṇātaralavāgurām |
lobhograkaravālāḍhyāṃ kopakuntakulāṅkitām || 37 ||
[Analyze grammar]

dvandvajālarathavyāptāmahaṃkārānupālitām |
ceṣṭāturaṃgamākīrṇāṃ kāmakolāhalākulām || 38 ||
[Analyze grammar]

śarīrasīmāntagatāṃ durindriyapatākinīm |
ye jetumutthitāstāta ta eveha hi sadbhaṭāḥ || 39 ||
[Analyze grammar]

susādhyaḥ karaṭodbhedo mattairāvaṇadantinaḥ |
notpathapratipannānāṃ svendriyāṇāṃ vinigrahaḥ || 40 ||
[Analyze grammar]

pauruṣasya mahattvasya sattvasya mahataḥ śriyaḥ |
indriyākramaṇaṃ sādho sīmānto mahatāmapi || 41 ||
[Analyze grammar]

tāvaduttamatāmeti pumānapi divaukasām |
kṛpaṇairindriyairyāvattṛṇavannāpakṛṣyate || 42 ||
[Analyze grammar]

jitendriyā mahāsattvā ye ta eva narā bhuvi |
śeṣānahamimānmanye māṃsayantragaṇāṃścalān || 43 ||
[Analyze grammar]

manaḥsenāpateḥ senāmimāmindriyapañcakam |
jetuṃ cedasti me yatno jayāmi tadalaṃ mune || 44 ||
[Analyze grammar]

indriyottamarogāṇāṃ bhogāśāvarjanādṛte |
nauṣadhāni na tīrthāni na ca mantrāśca śāntaye || 45 ||
[Analyze grammar]

nīto'smi paramaṃ khedamabhidhāvadbhirindriyaiḥ |
eka eva mahāraṇye taskaraiḥ pathiko yathā || 46 ||
[Analyze grammar]

paṅkavantyaprasannāni mahādaurbhāgyavanti ca |
gandhiśaivalatucchāni palvalānīndriyāṇi ca || 47 ||
[Analyze grammar]

duratikramaṇīyāni nīhāragahanāni ca |
janitātaṅkajālāni jaṅgalānīndriyāṇi ca || 48 ||
[Analyze grammar]

paṅkajāni sarandhrāṇi sudurlakṣyaguṇāni ca |
granthimanti jaḍāṅgāni mṛṇālānīndriyāṇi ca || 49 ||
[Analyze grammar]

rūkṣāṇi ratnalubdhāni kallolavalitāni ca |
durgrahagrāhaghorāṇi kṣārāmbūnīndriyāṇi ca || 50 ||
[Analyze grammar]

bāndhavodvegadāyīni dehāntarakarāṇi ca |
karuṇākrandakārīṇi maraṇānīndriyāṇi ca || 51 ||
[Analyze grammar]

avivekiṣvamitrāṇi mitrāṇi ca vivekiṣu |
gahanānantaśūnyāni kānanānīndriyāṇi ca || 52 ||
[Analyze grammar]

ghanāsphoṭānyasārāṇi malināni jaḍāni ca |
vidyutprakāśānyetāni bhīmābhrāṇīndriyāṇi ca || 53 ||
[Analyze grammar]

kṣudraprāṇigṛhītāni varjitāni kṛtātmabhiḥ |
rajastamobhibhūtāni svendriyāṇyavaṭāni ca || 54 ||
[Analyze grammar]

pātanaikāntadakṣāṇi doṣāśīviṣavanti ca |
rūkṣakaṇṭakalakṣāṇi śvabhrāgrāṇīndriyāṇi ca || 55 ||
[Analyze grammar]

ātmaṃbharīṇyanāryāṇi sāhasaikaratāni ca |
andhakāravihārīṇi rakṣāṃsi svendriyāṇi ca || 56 ||
[Analyze grammar]

antaḥśūnyānyasārāṇi vakrāṇi granthimanti ca |
dahanaikārthayogyāni durdārūṇīndriyāṇi ca || 57 ||
[Analyze grammar]

ghanamohaprabandhīni duṣkūpagahanāni ca |
mahāvakaratucchāni kupurāṇīndriyāṇi ca || 58 ||
[Analyze grammar]

ananteṣu padārtheṣu kāraṇāni ghaṭādiṣu |
saṃbhramāṇi sapaṅkāni cakrakāṇīndriyāṇi ca || 59 ||
[Analyze grammar]

āpannimagnamimamevamakiṃcanaṃ tvaṃ māmuddharoddharaṇaśīla dayodayena |
ye nāma kecana jagatsu jayanti santastatsaṃgamaṃ paramaśokaharaṃ vadanti || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: