Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter IV

śrīvasiṣṭha uvāca |
sāhaṃtādijagacchāntau bodhe saṃvitkalātmani |
saṃśāntadīpasaṃkāśastyāgaḥ siddhyati nānyathā || 1 ||
[Analyze grammar]

na tyāgaḥ karmasaṃtyāgo bodhastyāga iti smṛtaḥ |
ajagatpratibhaikātmā yo'nahaṃtādiravyayaḥ || 2 ||
[Analyze grammar]

ayaṃ sohamidaṃ tanma iti niḥsnehadīpavat |
śānte paramanirvāṇe prabodhātmeti śiṣyate || 3 ||
[Analyze grammar]

ayaṃ sohamidaṃ tanme śāntamityeva yasya no |
na jñānaṃ tasya no śāntirna tyāgo na ca nirvṛtiḥ || 4 ||
[Analyze grammar]

mamedamayamevāhamityetāvati yaḥ kṣayaḥ |
bodhātmā śivamāśāntaṃ tasmādanyanna vidyate || 5 ||
[Analyze grammar]

ahamaṃśe vidā kṣīṇe sarvameva kṣayaṃ gatam |
na kiṃcicca kvacitkṣīṇaṃ nirvāṇaikaghanaṃ sthitam || 6 ||
[Analyze grammar]

ahavidanahaṃvittvādeva śāmyatyavighnataḥ |
etāvanmātrasādhyeyaṃ kimiveyaṃ kadarthanā || 7 ||
[Analyze grammar]

ahaṃnāhamiti bhrāntirna ca cittvādṛte'sti sā |
cittvaṃ cākāśaviśadamataḥ kvaiṣā bhramasthitiḥ || 8 ||
[Analyze grammar]

na bhramo bhramaṇaṃ naiva na bhrāntirbhrāmako'sti vā |
anālokanamevedamālokānnedamasti te || 9 ||
[Analyze grammar]

viddhi cinmātramevedamasadrūpopamaṃ tatam |
tenālaṃ maunamāssvaivaṃ sarvaṃ nirvāṇamātrakam || 10 ||
[Analyze grammar]

yenaivāśu nimeṣeṇa tvahamityeva cetati |
tenaiva nāhamityeva cetitvāśu na śocyate || 11 ||
[Analyze grammar]

ahaṃbhāvaṃ nabhorthena nirvācyārūḍhabāṇavat |
ajasramāśu vā'kṣīṇaṃ tiṣṭhāvaṣṭabdhatatpadaḥ || 12 ||
[Analyze grammar]

sanabhorthāmahantāṃ tvaṃ cetannevamanāratam |
sarvabhāvairanārūḍho bhava tīrṇabhavārṇavaḥ || 13 ||
[Analyze grammar]

svabhāvamātravijaye svayaṃ yasya na vīratā |
tasyottamapadaprāptau paśorbrūhi kathaiva kā || 14 ||
[Analyze grammar]

ṣaḍvargo nirjitaḥ pūrvaṃ yenottamavidā svataḥ |
bhājanaṃ sa mahārthānāṃ netaro naragardabhaḥ || 15 ||
[Analyze grammar]

yasya svāntarmanovṛttirjīyamānā jitāthavā |
viṣayaḥ sa vivekānāṃ sa pumāniti kathyate || 16 ||
[Analyze grammar]

artho dṛṣadivāmbhodhau yo ya āpatati tvayi |
tasmādeva palāyasva nāhamityeva bhāvayan || 17 ||
[Analyze grammar]

nāhamasmīti buddhvāpi sopapattikamapyalam |
jānāno jñaptimātraṃ ca kimajña iva muhyasi || 18 ||
[Analyze grammar]

na jñeyamarthato'stīha hemnīva kaṭakāditā |
bhrāntimātrādṛte sā ca śāmyatyasmaraṇena te || 19 ||
[Analyze grammar]

yo yo bhāva udetyantastvayi spanda ivānile |
nāhamasmīti cidvṛttyā tamanādhāratāṃ naya || 20 ||
[Analyze grammar]

lobho lajjā mado moho yenādāviti no jitāḥ |
nirarthakamanarthe'sminsa kimarthaṃ pravartate || 21 ||
[Analyze grammar]

ahantvaṃ pavane spanda iva yattvayi saṃsthitam |
paramātmani tannānyadetatspanda ivānile || 22 ||
[Analyze grammar]

asargasaṃvidā sargaḥ pare'sto'tivirājate |
saṃniveśaviśeṣeṇa durartho'pi hi śobhate || 23 ||
[Analyze grammar]

paramātmā tu nodeti nāstaṃ yāti kadācana |
na cāsmādanyadastīti ko bhāvo'bhāva eva vā || 24 ||
[Analyze grammar]

paraṃ pare pūrṇaṃ pūrṇe śāntaṃ śānte śivaṃ śive |
ityevamātraṃ vitataṃ nāhaṃ na ca jaganna dhīḥ || 25 ||
[Analyze grammar]

anirvāṇe vinirvāṇaṃ śāntaṃ śānte śive śivam |
nirvāṇamapyanirvāṇaṃ sanabhorthaṃ na vāpi tat || 26 ||
[Analyze grammar]

śastrāghātāḥ prasahyante sahyante vyādhivedanāḥ |
nāhamityevamātrasya sahane kā kadarthanā || 27 ||
[Analyze grammar]

jagatpadārthasārthānāmahamityakṣayo'ṅkuraḥ |
tasminnirmūlatāṃ yāte jagannirmūlatāṃ gatam || 28 ||
[Analyze grammar]

bāṣpeṇevāhamarthena niḥsāreṇāpi sāravat |
vyāmalaḥ paramādarśastacchāntau saṃprasīdati || 29 ||
[Analyze grammar]

ahamarthaḥ pare vāyau spandastatpraśame tu tat |
anirdeśyamanābhāsamanantamajamavyayam || 30 ||
[Analyze grammar]

ahamarthaḥ puro dravyapratibimbapradaściti |
tacchāntau sā nirābhāsamanantamajamavyayam || 31 ||
[Analyze grammar]

ahamarthāmbude kṣīṇe paramārthaśarannabhaḥ |
parayānantayā lakṣmyā svacchayācchaṃ virājate || 32 ||
[Analyze grammar]

ahamarthamalonmuktamavyaktaṃ tāmramaṅga cet |
tatparaṃ paramābhāsaṃ saṃpannaṃ hema kāntimat || 33 ||
[Analyze grammar]

yathā nirabhidhārthaśrīrbhajatyavyapadeśyatām |
tathānahantāhanteyaṃ brahmatvamadhigacchati || 34 ||
[Analyze grammar]

astyahantve sthitaṃ brahma sanāmeva padārthavat |
śāntavatsadivābhāsaṃ tadvatsa vyapadeśavān || 35 ||
[Analyze grammar]

ahamartho jagadbījaṃ yadi dagdhamabhāvanāt |
tadahantvaṃ jagadbandha ityādeḥ kalanaiva kā || 36 ||
[Analyze grammar]

sadbrahma śivamātmeti pare nāmakalaṅkitā |
udetyahantā kumbhatvādiva mṛddhātuvismṛtiḥ || 37 ||
[Analyze grammar]

ahamarthādiyaṃ bījātsattā bimbalatotthitā |
yasyāṃ jagantyanantāni phalānyāyānti yāntica || 38 ||
[Analyze grammar]

sādryabdhyurvīnadī seyaṃ rūpālokaiṣaṇādikā |
ahamarthasya maricabījasyāntaścamatkṛtiḥ || 39 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
ityāmodo'hamarthograkusumasya vikāsinaḥ || 40 ||
[Analyze grammar]

ahamarthaḥ pravisṛtaḥ prakaṭīkurute jagat |
sadrūpālokamananaṃ pravṛtta iva vāsaraḥ || 41 ||
[Analyze grammar]

pravṛttena dinenārthaḥ prakaṭīkriyate yathā |
asajjagadahantvena kṣaṇānnirmīyate tathā || 42 ||
[Analyze grammar]

ahamityarthadustailalavo brahmaṇi vāriṇi |
prasṛto yattadāśvetattrijagaccakrakaṃ sthitam || 43 ||
[Analyze grammar]

unmeṣamātreṇāhantā jagantyanubhavatyaho |
na nimeṣeṇa dṛgiva satyānītyapyasantyalam || 44 ||
[Analyze grammar]

ahamarthe pravisṛte saṃsāro hyanubhūyate |
nāntarbhūya parikṣīṇe locanasyeva tārake || 45 ||
[Analyze grammar]

ahamaṃśe niraṃśatvaṃ nīte śāśvatasaṃvidā |
śāmyatīyamaśeṣeṇa saṃsāramṛgatṛṣṇikā || 46 ||
[Analyze grammar]

svasaṃvidbhāvanāmātrasādhye'sminvaravastuni |
siddhamātrātmani svairaṃ mā khedaṃ gacchamā bhramīm || 47 ||
[Analyze grammar]

svayatnamātrasaṃsādhyādasahāyādisādhanāt |
anahaṃvedanānnānyacchreyaḥ paśyāmi te'nagha || 48 ||
[Analyze grammar]

vismṛtyāhaṃ tvamāssva pravisṛtavibhavaḥ pūritāśeṣaviśvo viṣvakśailāntarikṣakṣitijaladhimarunmārgarūpo'malātmā |
svasthaḥ śānto viśokaḥ karaṇamalakalāvarjito niṣprapañco niḥsaṃcāraścarātmā sakalamasakalaṃ ceti siddhāntasāraḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter IV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: