Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXIV

śrīvasiṣṭha uvāca |
yathā sattvamupekṣya svaṃ śanairvipro durīhayā |
aṅgīkaroti śūdratvaṃ tathā jīvatvamīśvaraḥ || 1 ||
[Analyze grammar]

bhūtāni dvividhānyeva pratisarge sphuranti vai |
ādyavispandajātāni tāni niṣkāraṇāni vai || 2 ||
[Analyze grammar]

īśvarātsamupāgatya punarjanmāntarāṇi ca |
bhūtānyanubhavatyaṅga svakṛtaireva karmabhiḥ || 3 ||
[Analyze grammar]

kāryakāraṇabhāvo'yamīdṛśo janmakarmaṇoḥ |
akāraṇamupāyānti sarve jīvā parātpadāt || 4 ||
[Analyze grammar]

paścātteṣāṃ svakarmāṇi kāraṇaṃ sukhaduḥkhayoḥ |
ātmajñānātsamutpannaḥ saṃkalpaḥ karmakāraṇam || 5 ||
[Analyze grammar]

saṃkalpitvaṃ hi bandhasya kāraṇaṃ tatparityaja |
mokṣastu niḥsaṃkalpitvaṃ tadabhyāsaparo bhava || 6 ||
[Analyze grammar]

sāvadhāno bhava tvaṃ ca grāhyagrāhakasaṃbhrame |
ajasrameva saṃkalpadaśāḥ pariharañchanaiḥ || 7 ||
[Analyze grammar]

mā bhava grāhyabhāvātmā grāhyakātmā ca mā bhava |
bhāvanāmakhilāṃ tyaktvā yacchiṣṭaṃ tanmayo bhava || 8 ||
[Analyze grammar]

ajasraṃ yaṃ yamevārthaṃ patatyakṣagaṇo'nagha |
badhyate tatra rāgeṇa tatrārāgeṇa mucyate || 9 ||
[Analyze grammar]

kiṃcidyadrocate tubhyaṃ tadbaddho'si bhavasthitau |
na kiṃcidrocate citte tanmukto'si bhavasthitau || 10 ||
[Analyze grammar]

tasmātpadārthanicayātsaha sthāvarajaṅgamāt |
tṛṇāderdevakāyāntānmā kiṃcittava rocatām || 11 ||
[Analyze grammar]

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat |
na kartāsi na bhoktāsi tatra muktamatiḥ śamī || 12 ||
[Analyze grammar]

santo'tītaṃ na śocanti bhaviṣyaccintayanti no |
vartamānaṃ ca gṛhṇanti karma prāptamakhaṇḍitam || 13 ||
[Analyze grammar]

manasi grathitā bhāvāstṛṣṇāmohamadādayaḥ |
manasaiva mano rāma cchedanīyaṃ vijānatā || 14 ||
[Analyze grammar]

vivekenātitīkṣṇena balādaya ivāyasā |
manasaiva manaśchindhi sarvabhramasya śāntaye || 15 ||
[Analyze grammar]

kṣālayanti malenaiva malaṃ kṣālanakovidāḥ |
vārayantyastramastreṇa viṣaṃ prati viṣeṇa ca || 16 ||
[Analyze grammar]

jīvasya trīṇi rūpāṇi sthūlasūkṣmaparāṇi ca |
tatrāsya yatparaṃ rūpaṃ tadbhaja dve parityaja || 17 ||
[Analyze grammar]

pāṇipādamayo yo'yaṃ deho bhogāya valgati |
bhogārthametajjīvasya rūpaṃ sthūlamihāsthitam || 18 ||
[Analyze grammar]

svasaṃkalpamayākāraṃ yāvatsaṃsārabhāvi yat |
cittaṃ tadviddhi jīvasya rūpaṃ rāmātivāhikam || 19 ||
[Analyze grammar]

ādyantarahitaṃ satyaṃ cinmātraṃ nirvikalpakam |
yattadviddhi paraṃ rūpaṃ tṛtīyaṃ viśvarūpakam || 20 ||
[Analyze grammar]

etatturyapadaṃ śuddhamatra baddhapado bhava |
saṃparityajya pūrve dve mā tatrātmamatirbhava || 21 ||
[Analyze grammar]

śrīrāma uvāca |
jāgratsvapnasuṣupteṣu sthitaṃ triṣvapyalakṣitam |
turyaṃ brūhi viśeṣeṇa vivicya munināyaka || 22 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ahaṃbhāvānahaṃbhāvau tyaktvā sadasatī tathā |
yadasaktaṃ samaṃ svacchaṃ sthitaṃ tatturyamucyate || 23 ||
[Analyze grammar]

yā svacchā samatā śāntā jīvanmuktavyavasthitiḥ |
sākṣyavasthā vyavahṛtau sā turyakalanocyate || 24 ||
[Analyze grammar]

naitajjāgranna ca svapnaṃ saṃkalpānāmasaṃbhavāt |
suṣuptabhāvo nāpyetadabhāvājjaḍatā sthiteḥ || 25 ||
[Analyze grammar]

śāntaṃ samyakprabuddhānāṃ yathāsthitamidaṃ jagat |
vilīnaṃ turyamevāhurabuddhānāṃ sthiraṃ sthitam || 26 ||
[Analyze grammar]

ahaṃkārakalātyāge samatāyāḥ samudbhave |
viśarārau kṛte citte turyāvasthopatiṣṭhate || 27 ||
[Analyze grammar]

athemaṃ śrṛṇu dṛṣṭāntaṃ kathyamānaṃ mayādhunā |
prabuddho'pi yathā bodhamupaiṣi vibudhopama || 28 ||
[Analyze grammar]

kasmiṃścitkānanābhoge mahāmaunaṃ vyavasthitam |
dṛṣṭvādbhutamidaṃ kiṃcinmuniṃ papraccha lubdhakaḥ || 29 ||
[Analyze grammar]

paścādupagato bāṇabhinnaṃ mṛgamabhidrutam |
mune madīyabāṇena viddho mṛga ihāgataḥ || 30 ||
[Analyze grammar]

kva prayāto mṛga iti pratyuvāca sa taṃ muniḥ |
samaśīlā vayaṃ sādho munayo vanavāsinaḥ || 31 ||
[Analyze grammar]

nāsmākamastyahaṃkāro vyavahāreṣu yaḥ kṣamaḥ |
sarvāṇīndriyakarmāṇi karoti hi sakhe manaḥ || 32 ||
[Analyze grammar]

ahaṃkāramayaṃ tanme nūnaṃ pragalitaṃ ciram |
jāgratsvapnasuṣuptākhyā daśā vedmi na kāścana || 33 ||
[Analyze grammar]

turya eva hi tiṣṭhe'haṃ tatra dṛśyaṃ na vidyate |
iti tasya vacaḥ śrutvā munināthasya rāghava || 34 ||
[Analyze grammar]

lubdhako'rthamavijñāya jagāmābhimatāṃ diśam |
ato vacmi mahābāho nāsti turyetarā daśā || 35 ||
[Analyze grammar]

nirvikalpā hi citturyaṃ tadevāstīha netarat |
jāgratsvapnasuṣuptākhyaṃ trayaṃ rūpaṃ hi cetasaḥ || 36 ||
[Analyze grammar]

ghoraṃ śāntaṃ ca mūḍhaṃ ca ātmacittamihāsthitam |
ghoraṃ jāgranmayaṃ cittaṃ śāntaṃ svapnamayaṃ sthitam || 37 ||
[Analyze grammar]

mūḍhaṃ suṣuptabhāvasthaṃ tribhirhīnaṃ mṛtaṃ bhavet |
yacca cittaṃ mṛtaṃ tatra sattvamekaṃ sthitaṃ samam |
tadeva yoginaḥ sarve yatnātsaṃpādayanti hi || 38 ||
[Analyze grammar]

samastasaṃkalpavilāsamuktaṃ turye pade tiṣṭha nirāmayātmā |
yatra sthitāḥ sādhu sadaiva muktāḥ praśāntamedā munayo mahāntaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: