Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXII

manuruvāca |
yena kenacidācchanno yena kenacidāśitaḥ |
yatrakvacanaśāyī ca sa samrāḍiva rājate || 1 ||
[Analyze grammar]

varṇadharmāśramācāraśāstrayantraṇayojjhitaḥ |
nirgacchati jagajjālātpañjarādiva kesarī || 2 ||
[Analyze grammar]

vācāmatītaviṣayo viṣayāśādaśojjhitaḥ |
kāmapyupagataḥ śobhāṃ śaradīva nabhastalam || 3 ||
[Analyze grammar]

gambhīraśca prasannaśca girāviva mahāhradaḥ |
parānandarasākṣubdho ramate svātmanātmani || 4 ||
[Analyze grammar]

sarvakarmaphalatyāgī nityatṛpto nirāśrayaḥ |
na puṇyena na pāpena lipyate netareṇa ca || 5 ||
[Analyze grammar]

sphaṭikaḥ pratibimbena yathā yāti na rañjanam |
tajjñaḥ karmaphalenāntastathā nāyāti rañjanam || 6 ||
[Analyze grammar]

viharañjanatāvṛnde dehakartanapūjanaiḥ |
khedāhlādau na jānāti pratibimbagatairiva || 7 ||
[Analyze grammar]

niḥstotro nirvikāraśca pūjyapūjāvivarjitaḥ |
saṃyuktaśca viyuktaśca sarvācāranayakramaiḥ || 8 ||
[Analyze grammar]

tasmānnodvijate loko lokānnodvijate ca saḥ |
rāgadveṣabhayānandaistyajyate'pi ca yujyate || 9 ||
[Analyze grammar]

prameye kasyacidapi na rohati mahāśayaḥ |
prameyīkriyate cāpi bālenāpyadurāśayaḥ || 10 ||
[Analyze grammar]

tanuṃ tyajatu vā tīrthe śvapacasya gṛhe'pi vā |
mā kadācana vā rājanvartamāne'pi vā kṣaṇe || 11 ||
[Analyze grammar]

jñānasaṃprāptisamaye mukto'sau vigatāśayaḥ |
ahaṃbhrāntirhi bandhāya mokṣo jñānena tatkṣayaḥ || 12 ||
[Analyze grammar]

sa pūjanīyaḥ sa stutyo namaskāryaḥ sa yatnataḥ |
sa nirīkṣyo'bhivādyaśca vibhūtivibhavaiṣiṇā || 13 ||
[Analyze grammar]

na yajñatīrthairna tapaḥpradānairāsādyate tatparamaṃ pavitram |
āsādyate kṣīṇabhavāmayānāṃ bhaktyā satāmātmavidāṃ yadaṅga || 14 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evamuktvā sa bhagavānmanurbrahmagṛhaṃ yayau |
ikṣvākurapi tāṃ dṛṣṭimavaṣṭabhya sthiro'bhavat || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: