Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXII

śrīvasiṣṭha uvāca |
iti prāpya paraṃ yogamupadeśamanuttamam |
jīvanmukto babhūvāsau tato devaguroḥ sutaḥ || 1 ||
[Analyze grammar]

nirmamo nirahaṃkāraśchinnagranthiḥ praśāntadhīḥ |
kaco yathā sthito rāma tathā tiṣṭhāvikāravān || 2 ||
[Analyze grammar]

ahaṃkāramasadviddhi mainamāśraya mā tyaja |
asataḥ śaśaśṛṅgasya kila tyāgagrahau kutaḥ || 3 ||
[Analyze grammar]

asaṃbhavatyahaṃkāre kva te maraṇajanmanī |
nabhaḥkṣetre tathā vyuptaṃ kena saṃgṛhyate phalam || 4 ||
[Analyze grammar]

niraṃśaṃ śāntasaṃkalpaṃ sarvabhāvātmakaṃ tatam |
paramādapyaṇoḥ sūkṣmaṃ cinmātraṃ tvamanomayam || 5 ||
[Analyze grammar]

yathāmbhasastaraṅgādi yathā hemno'ṅgadādi ca |
tadevātadivābhāsaṃ tathāhaṃbhāvabhāvitaḥ || 6 ||
[Analyze grammar]

abodhena jagatsarvaṃ māyāmayamiva sthitam |
bodhena sakalaṃ brahmarūpaṃ saṃpadyate'nagha || 7 ||
[Analyze grammar]

dvitvaikatvamatī tyaktvā śeṣasthaḥ sukhito bhava |
mā duḥkhito bhava vyarthaṃ tvaṃ mithyāpuruṣo yathā || 8 ||
[Analyze grammar]

māyeyamatiduṣpārā sāṃsārī gāḍhatāṃ gatā |
śaradā mihikevāśu bodhenāyāti tānavam || 9 ||
[Analyze grammar]

śrīrāma uvāca |
paramāmāgato'smyantastṛptiṃ jñānāmṛtena te |
avagrahabhayākrāntaḥ svāsāreṇeva cātakaḥ || 10 ||
[Analyze grammar]

amṛteneva sikto'hamantargacchāmi śītatām |
uparyapi samastānāṃ tiṣṭhāmyatulasaṃpadām || 11 ||
[Analyze grammar]

na tṛptimanugacchāmi vacāṃsi vadatastava |
aindavīnāṃ marīcīnāṃ cakorastṛṣito yathā || 12 ||
[Analyze grammar]

tṛpto'pi bhūyaḥ pṛcchāmi tvāṃ praśnamimamīśvara |
ko nāma tṛpto'pyagrastaṃ na pibatyamṛtāsavam || 13 ||
[Analyze grammar]

kimucyate muniśreṣṭha mithyāpuruṣanāmakam |
vastvavastu kṛtaṃ jagadvastujātaṃ vadāśu me || 14 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
mithyāpuruṣabodhāya śrṛṇu rāghava śobhanām |
imāmākhyāyikāṃ hāsajananīṃ madudīritām || 15 ||
[Analyze grammar]

asti kaścinmahābāho māyāyantramayaḥ pumān |
bālapelavadhīmūḍho gūḍho maurkhyeṇa kevalam || 16 ||
[Analyze grammar]

sa ekānte kvacijjātaḥ śūnye tatraiva tiṣṭhati |
keśoṇḍrakamiva vyomni mṛgatṛṣṇeva vā marau || 17 ||
[Analyze grammar]

tasmādanyanna tatrāsti yadasti ca sa eva tat |
yaccānyattattadābhāsaṃ na ca paśyati durmatiḥ || 18 ||
[Analyze grammar]

saṃkalpastasya saṃjātastatra vṛddhimupeyuṣaḥ |
khasyāhaṃ khamahaṃ khaṃ me khaṃ rakṣāmīti niścalaḥ || 19 ||
[Analyze grammar]

khaṃ sthāpayitvā rakṣāmi vastviṣṭaṃ svayamādarāt |
iti saṃcintayanvyomarakṣārthaṃ so'karodgṛham || 20 ||
[Analyze grammar]

tasya kośe babandhāsthāṃ rakṣitaṃ khaṃ mayetyasau |
gṛhākāśena saṃtuṣṭastataḥ sa raghunandana || 21 ||
[Analyze grammar]

atha kālena tattasya gṛhaṃ nāśamupāyayau |
ṛtvantareṇābda iva vāteneva taraṅgakaḥ || 22 ||
[Analyze grammar]

hā gṛhākāśa naṣṭaṃ tvaṃ hā kva yātamasi kṣaṇāt |
hā hā bhagnamasi svacchamityevaitacchuśoca saḥ || 23 ||
[Analyze grammar]

iti śokaśataṃ kṛtvā punastatraiva durmatiḥ |
kūpaṃ cakre kharakṣārthaṃ kūpākāśaparo'bhavat || 24 ||
[Analyze grammar]

tato nāśaṃ sa kālena nītaḥ kūpo'pi tasya vai |
kūpākāśe gate śokanimagno'sau tato'bhavat || 25 ||
[Analyze grammar]

kūpākāśapralāpānte kumbhaṃ śīghramathākarot |
kumbhākāśaparo bhūtvā svayaṃ nirvṛtimāyayau || 26 ||
[Analyze grammar]

kumbho'pi tasya kālena nāśaṃ nīto raghūdvaha |
yāmeva diśamādatte durbhagaḥ sā hi naśyati || 27 ||
[Analyze grammar]

kumbhākāśapralāpānte kharakṣārthaṃ cakāra saḥ |
kuṇḍaṃ tathaiva tenāsau kuṇḍākāśaparo'bhavat || 28 ||
[Analyze grammar]

kuṇḍamapyasya kālena kenacinnāśamāyayau |
tejaseva tamastena kuṇḍākāśaṃ śuśoca saḥ || 29 ||
[Analyze grammar]

kuṇḍākāśasya śokānte kharakṣārthaṃ cakāra saḥ |
catuḥśālaṃ mahāśālaṃ tadākāśamayo'bhavat || 30 ||
[Analyze grammar]

tadapyasya jahārāśu kālaḥ kavalitaprajaḥ |
jīrṇaparṇaṃ yathā vātastataḥ śokaparo'bhavat || 31 ||
[Analyze grammar]

sa catuḥśālaśokānte kharakṣārthaṃ cakāra ha |
kusūlamambudākāraṃ tadākāśaparaḥ sthitaḥ || 32 ||
[Analyze grammar]

tadapyasya jahārāśu kālo vāta ivāmbudam |
kusūlanāśaśokena tenāsau paryatapyata || 33 ||
[Analyze grammar]

evaṃ gṛhacatuḥśālakumbhakuṇḍakusūlakaiḥ |
tasyāparyavasānātmā kālo'yamativartate || 34 ||
[Analyze grammar]

evaṃ sthitaḥ sa vivaśo gaganaṃ guhāyāṃ gṛhṇangṛheṇa gahanena kilātmabuddhyā |
duḥkhāntarāddhanatarāddhanaduḥkhajātamāyāti yāti ca gatāgatisaṅgamūḍhaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: