Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CVII

śrīvasiṣṭha uvāca |
atha sūryākhyaraṅgeṇa rañjite bhuvanodare |
śikhidhvajāṅganā prātarmadanī kumbhatāṃ yayau || 1 ||
[Analyze grammar]

evaṃ mahendradaryāṃ tāvubhau kumbhaśikhidhvajau |
svayaṃ vivāhitāviṣṭau saṃpannau devadaṃpatī || 2 ||
[Analyze grammar]

vilesaturvicitrāsu pratyahaṃ vanarājiṣu |
prapakvaphalabhārāsu puṣpapallavinīṣu ca || 3 ||
[Analyze grammar]

divā prītatarau mitre yāminyāmiṣṭadaṃpatī |
prabhādīpāviva śliṣṭau na viyuktau babhūvatuḥ || 4 ||
[Analyze grammar]

remāte vanakuñjeṣu guhāsu ca mahībhṛtām |
tamālajālakhaṇḍeṣu mandāragahaneṣu ca || 5 ||
[Analyze grammar]

sahyadardurakailāsamahendramalayeṣu ca |
gandhamādanavindhyādrilokālokataṭeṣu ca || 6 ||
[Analyze grammar]

dinaistribhistribhirgatvā nidrāṃ gatavati priye |
cūḍālā rājakāryāṇi kṛtvā svabhyāyayau punaḥ || 7 ||
[Analyze grammar]

tau divā suhṛdau mitre daṃpatī kumbhabhūmipau |
nānākusumasaṃvītau tasthaturmuditau mithaḥ || 8 ||
[Analyze grammar]

māsamekaṃ mahendrādrau ramye saralasaṃkule |
ratnakuḍye guhāgehe pūjitau surakiṃnaraiḥ || 9 ||
[Analyze grammar]

hastalabhyoditāmoghamandāravanamālite |
evaṃ śuktimataḥ pṛṣṭhe pakṣaṃ kalpalatāgṛhe || 10 ||
[Analyze grammar]

māsadvayaṃ pakṣavato girerdakṣiṇadiktaṭe |
pārijātavane devapuṣpastabakamaṇḍape || 11 ||
[Analyze grammar]

jambūkhaṇḍatale meroḥ pāde jambūnadītaṭe |
jāmbūnadamaye māsaṃ jambūphalarasāsavaiḥ || 12 ||
[Analyze grammar]

daśottarakurūṇāṃ ca maṇḍale divasāni tau |
kosaleṣūttarastheṣu saptaviṃśativāsarān || 13 ||
[Analyze grammar]

evamanyeṣu deśeṣu vicitreṣu mahībhṛtām |
sthitavantau mahābhāgau suhṛdau niśi dampatī || 14 ||
[Analyze grammar]

tato yāteṣu māseṣu śanaiḥ katipayeṣu sā |
cūḍālā cintayāmāsa devaputrakarūpiṇī || 15 ||
[Analyze grammar]

surūpabhogabhāreṇa parīkṣe'haṃ śikhidhvajam |
mā kadācana ceto'sya bhogeṣu ratimeṣyati || 16 ||
[Analyze grammar]

iti saṃcintya cūḍālā māyayā vipināvanau |
āgataṃ darśayāmāsa sasurāpsarasaṃ harim || 17 ||
[Analyze grammar]

indramabhyāgataṃ dṛṣṭvā parivārasamanvitam |
yathāvatpūjayāmāsa vanasaṃsthaḥ śikhidhvajaḥ || 18 ||
[Analyze grammar]

śikhidhvaja uvāca |
ātmanā kiṃ kṛtā dūrādabhyāgamakadarthanā |
devarāja yathā tanme prasādādvaktumarhasi || 19 ||
[Analyze grammar]

indra uvāca |
ime vayamihāyātāstvadguṇātiśayena khāt |
hṛdi lagnena sūtreṇa khagā vanagatā iva || 20 ||
[Analyze grammar]

uttiṣṭha svargamāgaccha tatra sarve tvadunmukhāḥ |
tvadguṇaśravaṇāścaryāḥ sthitā devāṅganāgaṇāḥ || 21 ||
[Analyze grammar]

pādukāguṭikākhaṅgarasādīdamathāpi ca |
gṛhītvā siddhamārgeṇa svīkuru svargamaṇḍalam || 22 ||
[Analyze grammar]

āgatya vividhā bhogāstvayā vibudhasadmani |
jīvanmuktena bhoktavyāstena tvāmahamāgataḥ || 23 ||
[Analyze grammar]

vimānayanti saṃprāptāṃ na tiraskaraṇaiḥ śriyam |
nābhivāñchanti na prāptāṃ tvādṛśāḥ sādhu sādhavaḥ || 24 ||
[Analyze grammar]

avighnamāgatenādya sukhaṃ viharatā tvayā |
svargaḥ pavitratāṃ yātu hariṇeva jagattrayam || 25 ||
[Analyze grammar]

śikhidhvaja uvāca |
sarva svargasamācāraṃ vedmi devādhināyaka |
kiṃtu sarvatra me svargo niyato na tu kutracit || 26 ||
[Analyze grammar]

sarvatraiva hi tuṣyāmi sarvatraiva rame prabho |
avāñchanatvānmanasaḥ sarvatrānandavānaham || 27 ||
[Analyze grammar]

niyataṃ kiṃcidekatra sthitaṃ svargakamīdṛśam |
śakra gantuṃ na jānāmi tvadājñāṃ na karomyaham || 28 ||
[Analyze grammar]

śakra uvāca |
sādho viditavedyānāṃ paripūrṇadhiyāṃ samam |
sajjanācaritaṃ yuktaṃ manye bhogopasevanam || 29 ||
[Analyze grammar]

deveśe proktavatyevaṃ tūṣṇīmeva sthite nṛpe |
kimito nāpayāmyeṣa tvamiti proktavān hariḥ || 30 ||
[Analyze grammar]

nāhamadyaiva kālena vadatīti śikhidhvaje |
kalyāṇaṃ te'stu kumbheti vadannantardhimāyayau || 31 ||
[Analyze grammar]

taddevavṛndamakhilaṃ tridaśeśayuktaṃ tatra kṣaṇādalamadṛśyamabhūddvitīyam |
kallolarāśiriva vārinidhau praśānte vāte sphuranmakaraphenaphaṇīndravṛndam || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: