Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCVIII

śikhidhvaja uvāca |
cittaṃ nāstīti me bodho yathā yuktyā sphuṭaṃ bhavet |
tāmanyāmathavā brūhi buddhaṃ na nipuṇaṃ mayā || 1 ||
[Analyze grammar]

kumbha uvāca |
cittaṃ nāstyeva he rājankadācitkiṃcana kvacit |
yaccedaṃ cittavadbhāti tadbrahmābhidhamavyayam || 2 ||
[Analyze grammar]

ato'jñānātmakaṃ yattajjagadeva na vidyate |
tatrāhaṃtvaṃtadityādikalpitāḥ kalanāḥ kutaḥ || 3 ||
[Analyze grammar]

nāstyeva jagadevedaṃ yaccedaṃ kiṃcanoditam |
brahmaivāstīha sakalaṃ kena tadbudhyate katham || 4 ||
[Analyze grammar]

mahāpralayasargādāvevedaṃ noditaṃ jagat |
nirdeśastvidamityatra tvadbodhāya mayā kṛtaḥ || 5 ||
[Analyze grammar]

upādānātmakādīnāṃ kāraṇānāmabhāvataḥ |
akāraṇaṃ ca bhāvānāmaśeṣāṇāṃ tvasaṃbhavāt || 6 ||
[Analyze grammar]

evamajñānabuddhyātma jagattasmānna vidyate |
tasmādyadidamābhāti bhāsanaṃ brahma netarat || 7 ||
[Analyze grammar]

anākhye'nākṛtau deve karotīdamiti tvasat |
bhāṣitaṃ nopapattyātma na satyaṃ nānubhūyate || 8 ||
[Analyze grammar]

anākhyo'pratighaḥ svātmā nirākāro ya īśvaraḥ |
sa karoti jagaditi hāsāyaiva vaco'dhiyām || 9 ||
[Analyze grammar]

anenaiva prayogeṇa rājaṃścittaṃ na vidyate |
jagadeva na satsādho kutaścittādi tadgatam || 10 ||
[Analyze grammar]

ceto hi vāsanāmātraṃ vāsye tu sati vāsanā |
vāsyaṃ jagattadevāsadataścittāstitā kutaḥ || 11 ||
[Analyze grammar]

yadidaṃ kacati brahma svayamātmātmanātmani |
kṛtaṃ tasyaiva tenaiva cittamityādināmakam || 12 ||
[Analyze grammar]

jagaddṛśyamidaṃ vāsyaṃ tadevotpannameva no |
kāraṇābhāvataḥ pūrvamevātaścittatā kutaḥ || 13 ||
[Analyze grammar]

ataścidvyomamātrātma paramākāśanāmakam |
sphāraṃ vedanamevedaṃ kacatyasti kuto jagat || 14 ||
[Analyze grammar]

yatkiṃcitparamākāśa īṣatkacakacāyate |
cidādarśe na jātatvānna cittaṃ no jagatkriyā || 15 ||
[Analyze grammar]

ahaṃ tvaṃ jagadityeṣā pratipattirna vāstavī |
mithyā svapna ivābhāti nūnaṃ me'śeṣakāriṇī || 16 ||
[Analyze grammar]

vāsyasya jagato'bhāvādyato nāstyeva vāsanā |
atastadātmakaṃ cittaṃ kīdṛśaṃ kva kutaḥ katham || 17 ||
[Analyze grammar]

aprabuddhairavagataṃ cittaṃ dṛśyamidaṃ jagat |
asaccittaṃ nirākāraṃ pūrvamutpannameva no || 18 ||
[Analyze grammar]

notpannaṃ kāraṇābhāvātsargādāveva sarvadā |
lokaśāstrānubhavato na ca dṛśyasya vastunaḥ || 19 ||
[Analyze grammar]

anāditvamajatvaṃ vā sthairyaṃ vāpyupapadyate |
sākārasyāsya jagataḥ sthūlasya pratighākṛteḥ || 20 ||
[Analyze grammar]

samastakāraṇābhāvāllokaśāstrānubhūtibhiḥ |
yujyante ca nirākartuṃ na mahāpralayādayaḥ || 21 ||
[Analyze grammar]

śāstrānubhavavedārthasiddhāntaiste trayo'pi vā |
pralayāśca na santīti vaktyunmattaka eva ca || 22 ||
[Analyze grammar]

lokaḥ śāstrāṇi vedāśca pramāṇaṃ yasya no mateḥ |
asadbhyo hyatimūḍhaḥ sa sajjanastaṃ na saṃśrayet || 23 ||
[Analyze grammar]

na ca sapratighasyāsya dṛśyasyāpratighaṃ kvacit |
kāraṇaṃ bhavituṃ śaktaṃ sākārasya nirākṛti || 24 ||
[Analyze grammar]

itthamālakṣyamāṇaṃ tattadevaṃ satataṃ mune |
na ca nārthakriyākāri bhavennetthamidaṃ jagat || 25 ||
[Analyze grammar]

tasmādidaṃ niraṃśasya cidvyomno'pratighākṛteḥ |
nirākṛteranantasya pūrvātpūrvaniraṃśataḥ || 26 ||
[Analyze grammar]

brahmaṇaḥ sarvarūpasya śāntasyāttasya yatsamam |
svata evātmakacanaṃ sargapralayarūpadhṛk || 27 ||
[Analyze grammar]

svakaṃ vapuśca tenaiva jñātaṃ jagadiva kṣaṇāt |
kṣaṇāntarānubuddhaṃ sadbrahmaivāste nirātmani || 28 ||
[Analyze grammar]

brahmaivedamataḥ sarvaṃ kvacinna jagadādidhīḥ |
kvācittādi kvacittādi kva dvaitaikyādikalpanā || 29 ||
[Analyze grammar]

sarvaṃ nirālambamajaṃ praśāntamanādirityātma yathāsthitaṃ sat |
idaṃ tu nāneva na cāpyanānā yathāsthitaṃ tiṣṭha sukāṣṭhamaunam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: