Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCI

cūḍālovāca |
idānīṃ rājaśārdūla vastusaṃpratipattaye |
śṛṇu vindhyebhavṛttāntavivṛtiṃ smayakāriṇīm || 1 ||
[Analyze grammar]

yo'sau vindhyavane hastī so'sminbhūmitale bhavān |
yau vairāgyavivekau tau dvau tasya daśanau sitau || 2 ||
[Analyze grammar]

yaścāsau vāraṇākrāntitatparo hastipaḥ sthitaḥ |
tadajñānaṃ tavākrāntitatparaṃ tava duḥkhadam || 3 ||
[Analyze grammar]

atiśakto'pyaśaktena duḥkhādduḥkhaṃ bhayādbhayam |
hastī hastipakeneva rājanmaurkhyeṇa nīyase || 4 ||
[Analyze grammar]

yallohavajrasāreṇa vāraṇaḥ pariyantritaḥ |
tadāśāpāśajālena bhavānāpadamāvṛtaḥ || 5 ||
[Analyze grammar]

āśā hi loharajjubhyo viṣamā vipulā dṛḍhā |
kālena kṣīyate lohaṃ tṛṣṇā tu parivardhate || 6 ||
[Analyze grammar]

yaddvandvaṃ prekṣate vairī gajamārādalakṣitaḥ |
prekṣate tvāṃ tadajñānaṃ krīḍārthaṃ baddhamekakam || 7 ||
[Analyze grammar]

yadbabhañja gajaḥ śatroḥ śṛṅkhalājālabandhanam |
tattatyāja bhavānbhogabhūmiṃ rājyamakaṇṭakam || 8 ||
[Analyze grammar]

kadācitsukaraṃ śastraśṛṅkhalābandhabhedanam |
na tvasya manasaḥ sādho bhogāśāvinivāraṇam || 9 ||
[Analyze grammar]

yadibhe pāṭayatyuccairbandhaṃ hastipako'patat |
tvayi tyajati tadrājyamajñānaṃ patitaṃ kṛtam || 10 ||
[Analyze grammar]

yadā viraktaḥ puruṣo bhogāśāṃ tyaktumicchati |
tadā prakampate'jñānaṃ chedye vṛkṣe piśācavat || 11 ||
[Analyze grammar]

yadā vivekī puruṣo bhogānsaṃtyajya tiṣṭhati |
tadā palāyate'jñānaṃ chinne vṛkṣe piśācavat || 12 ||
[Analyze grammar]

bhogaughe nūnamunmukte patatyajñānasaṃsthitiḥ |
pādape krakacacchinne kulāyastadgato yathā || 13 ||
[Analyze grammar]

yadā vanaṃ prayātastvaṃ tadā'jñānaṃ kṣataṃ tvayā |
patitaṃ sanna nihataṃ manastyāgamahāsinā || 14 ||
[Analyze grammar]

tena bhūyaḥ samutthāya smṛtvā paribhavaṃ kṛtam |
tapaḥprapañcakhāte'smingahane tvaṃ niyojitaḥ || 15 ||
[Analyze grammar]

tadaivāghātayiṣyastvaṃ yadyajñānaṃ tathāgatam |
rājyatyāgavidhau tattvāṃ nāhaniṣyatkṣayaṃ gatam || 16 ||
[Analyze grammar]

yatkhātavalayastena vairiṇā hastinaḥ kṛtaḥ |
tattapoduḥkhamakhilamajñānena tavārpitam || 17 ||
[Analyze grammar]

yā tasya rājarājaśrīrgajārernṛpasattama |
sā tvavajñānanṛpateścintābhyantaracāriṇī || 18 ||
[Analyze grammar]

tvaṃ gajendrastvayaṃ sādho dīrghe vane'gajo'pi san |
ajñānavairiṇā tena nikṣiptastarasāmitaḥ || 19 ||
[Analyze grammar]

yatkhātavalayo bālalatābhiravaguṇṭhitaḥ |
āvṛtaṃ tattapoduḥkhamīṣatsajjanavṛttimiḥ || 20 ||
[Analyze grammar]

ityadyāpi tapaḥkhāte duḥkhe hyasminsudāruṇe |
sthito'si pātālatale nṛpa baddho yathā baliḥ || 21 ||
[Analyze grammar]

gajastvamāśā nigaḍāni vairī moho nikhātaḥ punarugrabandhaḥ |
mahītalaṃ vindhya udanta itthaṃ tvadīya uktaḥ kuru yatkaroṣi || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: