Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXVII

śikhidhvaja uvāca |
sarge sphuradbhirmatpuṇyairmanye saṃpreṣito bhavān |
alakṣyaiḥ saṃbhṛtairadrau bṛhadvātairivāmbudaḥ || 1 ||
[Analyze grammar]

adya tiṣṭhāmyahaṃ sādho dhanyānāṃ dhuri dharmataḥ |
amṛtasyandivacasā yattvayāsmi samāgataḥ || 2 ||
[Analyze grammar]

na kecana tathā bhāvāścetaḥ śītalayanti me |
rājyalābhādayo'pyete yathā sādhusamāgamaḥ || 3 ||
[Analyze grammar]

nirargalaraso yatra sāmānyena vijṛmbhate |
muktarāgādimananaṃ tatkalpanasukhāvaham || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evaṃvādini saivāsya vākyamākṣipya bhūpateḥ |
bhūyaḥ provāca cūḍālā munidārakarūpiṇī || 5 ||
[Analyze grammar]

cūḍālovāca |
āstāmeṣā kathā tāvatsarvaṃ te varṇitaṃ mayā |
tvaṃ me kathaya he sādho kastvamadrau karoṣi kim || 6 ||
[Analyze grammar]

kiyatparyavasāneyaṃ bhavato vanavāsitā |
satyaṃ kāryaṃ ca no'satyaṃ vaktuṃ jānanti tāpasāḥ || 7 ||
[Analyze grammar]

śikhidhvaja uvāca |
devaputro'si jānāsi sarvameva yathāsthitam |
lokavṛttāntatajjño'si kimanyatkathayāmyaham || 8 ||
[Analyze grammar]

saṃsārabhayabhītatvānnivasāmi vanāntare |
jānatopi hi māmārya kathayāmyeva te manāk || 9 ||
[Analyze grammar]

śikhidhvajo'haṃ bhūpālastyaktvā rājyamihāsthitaḥ |
bhṛśaṃ bhītosmi tattvajña saṃsṛtau janmanaḥ punaḥ || 10 ||
[Analyze grammar]

sukhaṃ punaḥ punarduḥkhaṃ punarmaraṇajanmanī |
bhavatastena tapye'haṃ tattvajña vanavīthiṣu || 11 ||
[Analyze grammar]

bhramannapi diganteṣu carannapi paraṃtapaḥ |
nāsādayāmi viśrāntimekāṃ nidhimivādhanaḥ || 12 ||
[Analyze grammar]

ayatno'pyaphalo'pyeko hyapūrṇo'pyastasaṃgatiḥ |
śuṣyāmyatra vane sādho ghuṇakṣuṇṇa iva drumaḥ || 13 ||
[Analyze grammar]

imāmakhaṇḍitāṃ samyak kriyāṃ saṃpādayannapi |
duḥkhādgacchāmi duḥkhaughamamṛtaṃ me viṣaṃ sthitam || 14 ||
[Analyze grammar]

cūḍālovāca |
pitāmahamahaṃ pūrvaṃ kadācitpṛṣṭavānidam |
yatkriyājñānayorekaṃ śreyastadbrūhi me prabho || 15 ||
[Analyze grammar]

brahmovāca |
jñānaṃ hi paramaṃ śreyaḥ kaivalyaṃ tena vettyalam |
kālātivāhanāyaiva vinodāyoditā kriyā || 16 ||
[Analyze grammar]

alabdhajñānadṛṣṭīnāṃ kriyā putraparāyaṇam |
yasya nāstyambaraṃ paṭṭaṃ kambalaṃ kiṃ tyajatyasau || 17 ||
[Analyze grammar]

vāsanāmātrasāratvādajñasya saphalāḥ kriyāḥ |
sarvā evāphalā jñasya vāsanāmātrasaṃkṣayāt || 18 ||
[Analyze grammar]

sarvā hi vāsanābhāve prayāntyaphalatāṃ kriyāḥ |
aśubhāḥ phalavantyopi sekābhāve latā iva || 19 ||
[Analyze grammar]

ṛtvantare yathā yāti vilayaṃ pūrvamārtavam |
tathaiva vāsanānāśe nāśameti kriyāphalam || 20 ||
[Analyze grammar]

na svabhāvena phalati yathā śaralatā phalam |
kriyā nirvāsanā putra phalaṃ phalati no tathā || 21 ||
[Analyze grammar]

sayakṣavāsano bālo yakṣaṃ paśyati nānyathā |
saduḥkhavāsano mūḍho duḥkhaṃ paśyati nānyathā || 22 ||
[Analyze grammar]

ākārabhāsurātyuccairna dadāti phalaṃ kriyā |
śubhāśubhā vā tajjñasya phullā śaralatā yathā || 23 ||
[Analyze grammar]

vāsanā ceha nāstyeva sāhaṃkārādirūpiṇī |
asatyaivoditā maurkhyānmarubhūmāvivāmbudhiḥ || 24 ||
[Analyze grammar]

yasya maurkhyaṃ kṣayaṃ yātaṃ sarvaṃ brahmeti bhāvanāt |
nodeti vāsanā tasya prājñasyevāmbudhirmarau || 25 ||
[Analyze grammar]

vāsanāmātrasaṃtyāgājjarāmaraṇavarjitam |
padaṃ bhavati jīvo'ntarbhūyo janmavivarjitam || 26 ||
[Analyze grammar]

savāsanaṃ mano jñeyaṃ jñānaṃ nirvāsanaṃ manaḥ |
jñānena jñeyamabhyetya punarjīvo na jāyate || 27 ||
[Analyze grammar]

cūḍālovāca |
jñānameva paraṃ śreya iti brahmādayo'pi te |
prāhurmahānto rājarṣe tvaṃ kimajñānavānsthitaḥ || 28 ||
[Analyze grammar]

itaḥ kamaṇḍalurito daṇḍakāṣṭhamito bṛsī |
ityanarthavilāse'sminramase kiṃ mahīpate || 29 ||
[Analyze grammar]

ko'haṃ kathamidaṃ jātaṃ kathaṃ śāmyati ceti bhoḥ |
rājannāvekṣase kasmātkimajña iva tiṣṭhasi || 30 ||
[Analyze grammar]

kathaṃ bandhaḥ kathaṃ mokṣa iti praśrānudāharan |
pārāvāravidāṃ pādānkasmādrājanna sevase || 31 ||
[Analyze grammar]

duḥspandasaṃvidā śailakoṭare kriyayānayā |
jīvitaṃ kṣipayankiṃ tvaṃ śilākīṭavadāsthitaḥ || 32 ||
[Analyze grammar]

sādhūnāṃ samadṛṣṭīnāṃ paripraśnena sevayā |
saṃgamena ca sā yuktirlabhyate mucyate yayā || 33 ||
[Analyze grammar]

sādhunaiva samaṃ grāsaṃ bhuñjāno vanakoṭare |
tiṣṭhāvaṣṭabdhaduśceṣṭo dharāvivarakīṭavat || 34 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kāntayā devarūpiṇyā tayaivaṃ pratibodhitaḥ |
aśrupūrṇamukho vākyaṃ śikhidhvaja uvāca ha || 35 ||
[Analyze grammar]

śikhidhvaja uvāca |
aho nu bodhito'smyadya cirātsurasuta tvayā |
maurkhyādāryasamāsaṅgaṃ muktvāhamavasaṃ vane || 36 ||
[Analyze grammar]

aho nu me kṣayaṃ yātaṃ manye pāpamaśeṣataḥ |
yattvameva samāgatya saṃprabodhayasīha mām || 37 ||
[Analyze grammar]

gurustvaṃ me pitā tvaṃ me mitraṃ tvaṃ me varānana |
śiṣyo namaskaromyadya pādau tava kṛpāṃ kuru || 38 ||
[Analyze grammar]

yadudāratamaṃ vetsi yasmin jñāte na śocyate |
bhavāmi nirvṛto yena tadbrahmopadiśāśu me || 39 ||
[Analyze grammar]

ghaṭajñānādayo jñāne vibhāgāḥ santyanekaśaḥ |
jñānānāṃ paramaṃ jñānaṃ katarattārakaṃ bhavet || 40 ||
[Analyze grammar]

cūḍālovāca |
yadyupādeyavākyo'haṃ rājarṣe tadvadāmi te |
yathā jñānamidaṃ kiṃcinna vakṣye sthāṇukākavat || 41 ||
[Analyze grammar]

anupādeyavākyasya vaktuḥ pṛṣṭasya līlayā |
vrajantyaphalatāṃ vācastamasīvākṣasaṃvidaḥ || 42 ||
[Analyze grammar]

śikhidhvaja uvāca |
yadvakṣi tadupādeyaṃ mayā vidhiriva śruteḥ |
avicāritamevāśu satyametadvaco mama || 43 ||
[Analyze grammar]

cūḍālovāca |
yathā bālaḥ piturvākyaṃ muktahetūpapādanam |
ādatte hi tathaiva tvaṃ gṛhāṇaitadvaco mama || 44 ||
[Analyze grammar]

śravaṇānantaraṃ buddhyā śubhamityeva bhāvayan |
śrṛṇu gītamiva tyaktvā hetvarthitvaṃ vaco mama || 45 ||
[Analyze grammar]

svacaritasadṛśaṃ tathodayantyāścirasamayena vibodhanaṃ ca buddheḥ |
bhavabhayasutaraṃ mahāmatīnāṃ śrṛṇu kathayāmi kathākramaṃ manojñam || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: