Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXV

śrīvasiṣṭha uvāca |
evaṃ śikhidhvajaḥ pūrṇamaṭhikāyāṃ vane sthitaḥ |
idānīṃ śrṛṇu cūḍālā sā kiṃ kṛtavatī gṛhe || 1 ||
[Analyze grammar]

tatrārdharātrasamaye dūraṃ yāte śikhidhvaje |
hariṇī grāmasupteva cūḍālā bubudhe bhayāt || 2 ||
[Analyze grammar]

apaśyatpatinirhīnā śayanaṃ śūnyatā gatam |
abhāskaramapūrṇendu śāntaśobhamivāmbaram || 3 ||
[Analyze grammar]

uttasthau kiṃcidāmlānavadanā khedaśālinī |
kusikteva mahāvallī nirutsāhāṅgapallavā || 4 ||
[Analyze grammar]

na prasannā na vimalā babhūvākulatāṃ gatā |
dinaśrīriva nīhāradhūsarā sā vyatiṣṭhata || 5 ||
[Analyze grammar]

kṣaṇaṃ śayyopaviṣṭaiva cintayāmāsa cintayā |
kaṣṭaṃ rājyaṃ prabhustyaktvā vanaṃ yāto gṛhāditi || 6 ||
[Analyze grammar]

tanmayehādya kiṃ kāryaṃ tatsamīpaṃ vrajāmyaham |
bhartaiva gatiruddiṣṭā vidhinā prakṛtā striyaḥ || 7 ||
[Analyze grammar]

iti saṃcintya bhartāramanugantuṃ samutthitā |
cūḍālā vātarandhreṇa nirgatyāmbaramāyayau || 8 ||
[Analyze grammar]

babhrāmāmbaramārgeṇa vātaskandhena yoginī |
kurvatī siddhasārthasya mukhenānyenduvibhramam || 9 ||
[Analyze grammar]

dadarśātha yathāyātaṃ rātrau khaṅgadharaṃ patim |
bhramantamekamekānte vetālasamayoditam || 10 ||
[Analyze grammar]

tādṛśaṃ patimālokya sthitvā gaganakoṭare |
bhaviṣyaccintayāmāsa sarvaṃ bharturakhaṇḍitam || 11 ||
[Analyze grammar]

yathā yena yadā yatra yāvatkāryaṃ yathodayam |
yathā ca nirvṛtiḥ sphārā gantavyā tena rāghava || 12 ||
[Analyze grammar]

avaśyaṃ bhavitavyaṃ tadbharturdṛṣṭvā puraḥ sthitam |
tadeva saṃvādayituṃ gamanātsā nyavartata || 13 ||
[Analyze grammar]

āstāṃ mamādya gamanaṃ kāle nāticireṇa hi |
mayāsya pārśve gantavyaṃ niyatereṣa niścayaḥ || 14 ||
[Analyze grammar]

iti saṃcintya cūḍālā praviśyāntaḥpuraṃ punaḥ |
suṣvāpa śayane śaṃbhoḥ śirasīvaindavī kalā || 15 ||
[Analyze grammar]

kenacitkāraṇenāsau gataḥ saṃprati bhūpatiḥ |
iti pauraṃ janaṃ sarvamāśvāsyātiṣṭhadaṅganā || 16 ||
[Analyze grammar]

rājyaṃ rarakṣa bhartustatkrameṇa samadarśanāt |
yathā kālena kedāraṃ pakvaṃ kalamagopikā || 17 ||
[Analyze grammar]

tayostadā'vahatkālo daṃpatyoḥ sthitayostathā |
adṛṣṭānyonyamukhayo rājyakānanapālayoḥ || 18 ||
[Analyze grammar]

jagāmātha dinaṃ pakṣo māso'tha ṛtuvatsaraḥ |
śikhidhvajasya vipine cūḍālāyāḥ svamandire || 19 ||
[Analyze grammar]

bahunātra kimuktena varṣāṇyaṣṭādaśāṅganā |
cūḍālovāsa sadane vanagucche śikhidhvajaḥ || 20 ||
[Analyze grammar]

atha yāteṣu bahuṣu varṣeṣu jarasā vṛte |
śikhidhvaje mahāśailataṭakoṭaravāsini || 21 ||
[Analyze grammar]

bhartuḥ kaṣāyapākaṃ tadālakṣya pālitaṃ cirāt |
tadā tasyātha yāteṣu varṣeṣu jarasā vane || 22 ||
[Analyze grammar]

tadā tasyātmakāryasya bhavitavyatayā tathā |
bhartuḥ samīpagamane mama kālo'yamityatha || 23 ||
[Analyze grammar]

saṃcintya mandaropāntaṃ gantuṃ buddhiṃ cakāra sā |
cacārāntaḥpurādrātrau tatāra nabhasaḥ patham || 24 ||
[Analyze grammar]

jagāma vātaskandhena gacchantī khe dadarśa sā |
kalpavṛkṣāṃśukacchannaratnastabakabhūṣitāḥ || 25 ||
[Analyze grammar]

nandanodyānanilayā raktāḥ siddhābhisārikāḥ |
parāmṛṣṭenduśakalānprāleyakaṇavarṣiṇaḥ || 26 ||
[Analyze grammar]

siddhottamāttasaugandhyānsparśayāmāsa mārutān |
candrabimbāmṛtāmbhodhermahāvīciparamparām || 27 ||
[Analyze grammar]

apaśyannirmalajyotsnāmambarāntaratāṃ gatā |
meghāntareṇa gacchantī meghalagnāśca vidyutaḥ || 28 ||
[Analyze grammar]

aviyuktāḥ svabhartrā sā bhūyo bhūyo vyalokayat |
uvāca cātmanaivāho yāvajjīvaṃ śarīriṇām || 29 ||
[Analyze grammar]

na svabhāvaḥ śamaṃ yāti mamāpyutkaṇṭhitaṃ manaḥ |
kadā mṛgendraskandhaṃ taṃ praṇayapravaṇaṃ punaḥ || 30 ||
[Analyze grammar]

paśyāmi kāntamityuktaṃ mamāpyutkaṇṭhate manaḥ |
mañjarījālavalitāstaruṃ vallyaḥ svakaṃ patim || 31 ||
[Analyze grammar]

na muñcanti kṣaṇamiti mamāpyutkaṇṭhate manaḥ |
yatheyamagrajā kāntameti siddhābhisārikā || 32 ||
[Analyze grammar]

tathā kadāhameṣyāmi mamāpīti manaḥ sthitam |
ime mandāśca maruta ete ca śaśinaḥ karāḥ || 33 ||
[Analyze grammar]

vanarājaya etāśca mamāpyutkaṇṭhayantyaho |
he cittājña mudhaivāntaḥ kiṃ tvaṃ tāṇḍavitaṃ sthitam || 34 ||
[Analyze grammar]

sā vyomanirmalā sādho kva te yātā vivekitā |
athavā citta bhartāraṃ svaṃ pratyutkaṇṭhase sakhe || 35 ||
[Analyze grammar]

tiṣṭhotkaṇṭhābhivalitaṃ kiṃ samutkaṇṭhitena me |
kiṃ vṛthotkaṇṭhase vāme bhartā yāto jarāṃ bhavet || 36 ||
[Analyze grammar]

tapasvī kṛśagātraśca bhavennirvāsanastathā |
mano rājyādyabhogebhyo manye'syāmūlatāṃ gatam || 37 ||
[Analyze grammar]

vāsanālatikā prāvuṇnadī nadagatā yathā |
ekāntarata ekātmā nīrasaḥ śāntavāsanaḥ || 38 ||
[Analyze grammar]

manye bhavati me bhartā śuṣkavṛkṣasamasthitiḥ |
tathāpi citta kotkaṇṭhā bhavatotkaṇṭhayānvitam || 39 ||
[Analyze grammar]

matimudbodhya yogena śleṣayiṣyāmyahaṃ patim |
pramṛṣṭakalanaṃ bhartuḥ samīkṛtya mano muneḥ || 40 ||
[Analyze grammar]

rājya eva niyokṣyāmi nivatsyāvaḥ sukhaṃ ciram |
aho nu cirakālena manorathamimaṃ śubham || 41 ||
[Analyze grammar]

ahamāsādayiṣyāmi yadbhartā samacintitaḥ |
samagrānandavṛndānāmetadevopari sthitam || 42 ||
[Analyze grammar]

yatsamānamanovṛttisaṅgamāsvādane sukham |
iti cintayatī vyomnā cūḍālollaṅghya parvatān || 43 ||
[Analyze grammar]

deśānabdāndigantāṃśca prāpa mandarakandaram |
adṛśyaiva nabhaḥsthaiva praviveśa vanāntaram || 44 ||
[Analyze grammar]

vātyeva pādapalatāspandavedyagamāgamā |
vanaikadeśe kasmiṃścitkṛtaparṇoṭaje patim || 45 ||
[Analyze grammar]

dṛṣṭvā yogena bubudhe dehāntaramivāsthitam |
hārakeyūrakaṭakakuṇḍalādivibhūṣitaḥ || 46 ||
[Analyze grammar]

abhavanmerukāntiryastamevātra dadarśa sā |
kṛśāṅgaṃ kṛṣṇavarṇaṃ ca jīrṇaparṇamiva sthitam || 47 ||
[Analyze grammar]

kajjalāmbubharasnātaṃ bhṛṅgīśamiva nispṛham |
cīrāmbaradharaṃ śāntamekākinamavasthitam || 48 ||
[Analyze grammar]

sthalīniṣaṇṇaṃ puṣpāṇi grathayantaṃ jaṭāṅkitam |
tamālokyānavadyāṅgī cūḍālā pīvarastanī || 49 ||
[Analyze grammar]

kiṃcijjātaviṣādaivamuvācātmani cetasā |
aho nu viṣamaṃ maurkhyaṃ tadanātmajñatātmakam || 50 ||
[Analyze grammar]

evaṃvidhāḥ samāyānti daśā maurkhyaprasādataḥ |
ayaṃ sa rājā lakṣmīvānyato me'tipriyaḥ patiḥ || 51 ||
[Analyze grammar]

hṛdi mohaghanakṣu'ṇṇāmimāmabhyāgato daśām |
tadavaśyamihādyaiva nāthaṃ viditavedyatām || 52 ||
[Analyze grammar]

nayāmyatra na saṃdeho bhogamokṣaśriyaṃ tathā |
idaṃ rūpaṃ parityajya rūpeṇānyena kenacit || 53 ||
[Analyze grammar]

sakāśamasya gacchāmi bodhaṃ dātumanuttamam |
bāleyaṃ mama kānteti maduktaṃ na karotyalam || 54 ||
[Analyze grammar]

tasmāttāpasarūpeṇa bodhayāmi patiṃ kṣaṇāt |
bhartā kaṣāyapākena paripakvamatiḥ sthitaḥ || 55 ||
[Analyze grammar]

cetasyasyādya vimale svaṃ tattvaṃ pratibimbati |
iti saṃcitya cūḍālā babhūva dvijadārakaḥ || 56 ||
[Analyze grammar]

īṣaddhyānādgatānyatvaṃ kṣaṇādambutaraṅgavat |
papāta vipine tasmindvijaputrakarūpiṇī || 57 ||
[Analyze grammar]

bharturadhyājagāmāgraṃ mandasmitalasanmukhī |
dadarśa dvijaputraṃ taṃ puro yātaṃ śikhidhvajaḥ || 58 ||
[Analyze grammar]

vanāntarādupāyātaṃ tapo mūrtimivāsthitam |
dravatkanakagaurāṅgaṃ muktāhāravibhūṣitam || 59 ||
[Analyze grammar]

śuklayajñopavītāṅgaṃ śuklāmbarayugāvṛtam |
kamaṇḍaludharaṃ kāntaṃ puro yātaṃ śikhidhvajaḥ || 60 ||
[Analyze grammar]

vyāptaprakoṣṭhadviguṇenākṣasūtreṇa cāruṇā |
bhūmāvalagnagātreṇa kiṣkumātreṇa ca sthitam || 61 ||
[Analyze grammar]

kuntalavyāptamūrdhānaṃ sālimālamivāmbujam |
bhāsayantaṃ pradeśaṃ taṃ śārīrairdīptimaṇḍalaiḥ || 62 ||
[Analyze grammar]

kuṇḍalābhūṣitamukhaṃ navamarkamivoditam |
śikhāsaṃprotamandāraṃ śrṛṅgasthendumivācalam || 63 ||
[Analyze grammar]

kāntopaśāntavapuṣamūrjitaṃ vijitendriyam |
himābhabhasmatilakaṃ bhūṣitālokasundaram || 64 ||
[Analyze grammar]

meruhemataṭīlīnapūrṇendumiva cañcalam |
tamālokya dvijasutaṃ samuttasthau śikhidhvajaḥ || 65 ||
[Analyze grammar]

devaputrāgamadhiyā saṃparityaktapādukaḥ |
devaputra namaskāra idamāsanamāsyatām || 66 ||
[Analyze grammar]

ityasya darśayāmāsa pāṇinā patraviṣṭaram |
dadau ca dvijaputrasya puṣpamuṣṭiṃ karotkare || 67 ||
[Analyze grammar]

candraḥ kumudakhaṇḍasya prāleyamiva pallave |
he rājarṣe namastubhyamiti dvijasuto'vadat || 68 ||
[Analyze grammar]

gṛhītvā kusumānyasmādviveśa patraviṣṭare |
śikhidhvaja uvāca |
devaputra mahābhāga kuta āgamanaṃ kṛtam |
divasaḥ saphalo manye yattvāmadyāsmi dṛṣṭavān || 69 ||
[Analyze grammar]

idamarghyamidaṃ pādyaṃ puṣpāṇīmāni mānada |
imā pragrathitā mālā gṛhyantāṃ bhadramastu te || 70 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvā pādyamarghyaṃ ca mālāṃ puṣpāṇi cānagha |
śikhidhvajastadiṣṭāyai dadau devyai yathākhilam || 71 ||
[Analyze grammar]

cūḍālovāca |
subahūni paribhrānto bhūtalāyatanānyaham |
tvattaḥ pūjā yathā prāptā mayeyaṃ na tathānyataḥ || 72 ||
[Analyze grammar]

peśalenānurūpeṇa praśrayeṇāmunānagha |
manye'haṃ nūnamatyantaciraṃjīvī bhaviṣyasi || 73 ||
[Analyze grammar]

śāntena manasodāramārādunmuktakalpanam |
nirvāṇārthaṃ tapaḥ sādho kaccitsaṃbhṛtavānasi || 74 ||
[Analyze grammar]

asidhārāsamaṃ saumya śāntavratamidaṃ tava |
sphītaṃ yadrājyamutsṛjya mahāvananiṣevaṇam || 75 ||
[Analyze grammar]

śikhidhvaja uvāca |
jānāsi bhagavansarvaṃ devastvaṃ ko'tra vismayaḥ |
śriyaiva lokottarayā jñāyase cihnarūpayā || 76 ||
[Analyze grammar]

etānyaṅgāni te candrāddhaṭitānīti me matiḥ |
athavā kiṃ samālokādamṛteneva siñcasi || 77 ||
[Analyze grammar]

asti me dayitā kāntā pāti madrājyamadya tat |
taveva tasyā dṛṣṭāni tānyaṅgānīha sundara || 78 ||
[Analyze grammar]

upaśāntaṃ ca kāntaṃ ca vapurāpādamastakam |
śrṛṅgaṃ śubhrāmbudeneva puṣpeṇācchādayāmunā || 79 ||
[Analyze grammar]

niṣkalaṅkendusaṃkāśamaṅgamādityatejasā |
manye te glānimāyāti sumanaḥpatrapelavam || 80 ||
[Analyze grammar]

devārcanāyopacitamidamitthaṃ sitaṃ mayā |
aṅga tvadaṅgasaṅgena tatprayātu kṛtārthatām || 81 ||
[Analyze grammar]

jīvitaṃ yāti sāphalyaṃ svamabhyāgatapūjayā |
devādapyadhikaṃ pūjyaḥ satāmabhyāgato janaḥ || 82 ||
[Analyze grammar]

tatkastvaṃ kasya putrastvaṃ kimāyāto'syanugrahāt |
etanme saṃśayaṃ chindhi vimalendusamānana || 83 ||
[Analyze grammar]

brāhmaṇa uvāca |
rājanme śṛṇu vakṣyāmi yathāpṛṣṭamakhaṇḍitam |
ko nāma paripṛcchantaṃ vinītaṃ vañcayetpumān || 84 ||
[Analyze grammar]

astyasmiñjagatīkośe śuddhātmā nārado muniḥ |
puṇyalakṣmyā mukhe kānte karpūratilakopamaḥ || 85 ||
[Analyze grammar]

sa kadācinmunirdevo guhāyāṃ dhyānamāsthitaḥ |
tatra hemataṭe gaṅgā vahatyurutaraṅgiṇī || 86 ||
[Analyze grammar]

merulakṣmyāṃ sphuradrūpā bhānti hāralatā yathā |
ekadā nāradamunirdhyānānte sa sarittaṭe || 87 ||
[Analyze grammar]

dhvanadvalayamaśrauṣīllīlākalakalāravam |
kimetadityasau kiṃcijjātaprāyakutūhalaḥ || 88 ||
[Analyze grammar]

helayālokayannadyāmapaśyallalanāgaṇam |
rambhātilottamāprāyaṃ niryātaṃ jalalīlayā || 89 ||
[Analyze grammar]

krīḍantaṃ tyaktavasanaṃ deśe puruṣavarjite |
kāñcanāmbhojamukulasaṃkāśaiḥ stanamaṇḍalaiḥ || 90 ||
[Analyze grammar]

parivellitamanyonyaṃ phalakāntaṃ drumaṃ yathā |
drutahemarasāpūranirbharābhogabhāsuraiḥ || 91 ||
[Analyze grammar]

kurvantamurubhiḥ kāmamandirastambhasaṃcayam |
nirmalīkṛtacandreṇa vyāptāṃ vyomavilāsinīm || 92 ||
[Analyze grammar]

lāvaṇyarasapūreṇa tarjayantamivāpagām |
prākārairamarodyānarathacakrairmanobhuvaḥ || 93 ||
[Analyze grammar]

utpathārpitagaṅgāmbu nitambataṭasetubhiḥ |
sarvatra dṛṣṭasarvāṅgaṃ viśvarūpamiva sthitam || 94 ||
[Analyze grammar]

pratibimbitasarvāṅgamanyonyādarśatāṃ gatam |
kālakalpatarorvarṣaviṭapātpakṣapallavāt || 95 ||
[Analyze grammar]

vividhartulatājālāddinaśrīkalikākulāt |
ālokapuṣparajaso jātādgaganakānane || 96 ||
[Analyze grammar]

sphurajjalakhagaprotātsaptābdhyekālavāḍakāt |
stanastabakavṛndeṣu spardhayātirasānvitam || 97 ||
[Analyze grammar]

uddhṛtyoddhṛtya saṃpūrṇadalitāmbhojapallavam |
ālolālakakeśākṣitārakādimadhuvratam || 98 ||
[Analyze grammar]

amṛtāpadvighātāya kośasaṃcayakāribhiḥ |
duṣprāpe bhūtasaṃghānāṃ vikasatkanakāmbuje || 99 ||
[Analyze grammar]

padminīpallavācchanne gupte merorguhāntare |
śītale svardhunītīre toyonmṛṣṭamale suraiḥ || 100 ||
[Analyze grammar]

candrabimbakalāpūramekatraivopasaṃhṛtam |
straiṇamālokya tatkāntaṃ sahasaiva mano muneḥ || 101 ||
[Analyze grammar]

anāśritavivekāṃśaṃ babhūvānanditaṃ sphurat |
ānandavalite citte kṣubdhe prāṇānile sthite || 102 ||
[Analyze grammar]

babhūva tasya hṛṣṭasya madanaskhalitaṃ tadā |
phalaṃ rasāpūrṇamiva grīṣmānta iva toyadaḥ || 103 ||
[Analyze grammar]

pratyagrapādapaśchinnalatāvṛnta ivottama |
avaśyāyakaṇaspandī śaśāṅka iva vā muniḥ || 104 ||
[Analyze grammar]

visaṃ dvidhāpātamiva galatsāraraso'bhavat || 105 ||
[Analyze grammar]

śikhidhvaja uvāca |
tādṛśo'pi bahujñopi jīvanmukto'pyasau muniḥ |
niriccho'pi nirāgopi na kiṃcidupamo'pyalam |
sabāhyābhyantaraṃ nityamākāśaviśadopi ca || 106 ||
[Analyze grammar]

nāradopi kathaṃ brahman madanaskhalito'bhavat || 107 ||
[Analyze grammar]

cūḍālovāca |
sarvasyā eva rājarṣe bhūtajāterjagatrtraye |
devāderapi dehoyaṃ dvayātmaiva svabhāvataḥ || 108 ||
[Analyze grammar]

ajñamastvatha tajjñaṃ vā yāvatsvāntaṃ śarīrakam |
sarvameva jagatyaṅga sukhaduḥkhamayaṃ smṛtam || 109 ||
[Analyze grammar]

tṛptyādinā padārthena kenacidvardhate sukham |
āloka iva dīpena mahāmbudhirivendunā || 110 ||
[Analyze grammar]

kṣudhādinā padārthena duḥkhaṃ kenacideva hi |
tamo meghapaṭeneva svabhāvo hyatra kāraṇam || 111 ||
[Analyze grammar]

svarūpe nirmale satye nimeṣamapi vismṛte |
dṛśyamullāsamāpnoti prāvṛṣīva payodharaḥ || 112 ||
[Analyze grammar]

anāratānusaṃdhānādapyunmeṣamavismṛte |
svarūpe nollasatyeṣa citte dṛśyapiśācakaḥ || 113 ||
[Analyze grammar]

yathā tamaḥprakāśābhyāmahorātrau sthitiṃ gatau |
tathaiva sukhaduḥkhābhyāṃ śarīraṃ sthitimāgatam || 114 ||
[Analyze grammar]

evaṃ hi sukhaduḥkhe dve janmakāraṇadarśanāt |
akṣasya gāḍhatāṃ yāte paṭe kuṅkumavaddṛḍham || 115 ||
[Analyze grammar]

tajjñasya tvaṅga lagato manāgapi na tadvaśāt |
yathā śubhāśubhau rāgādinākrāntatarau maṇeḥ || 115 ||
[Analyze grammar]

puraḥsthavastubhāvena rañjanāṃ sphaṭiko yathā |
tajjñastathā naiti bodhājjīvanmuktamatirmuniḥ || 117 ||
[Analyze grammar]

vastunaḥ śleṣamātreṇa ghanarañjitameti dhīḥ |
gate'pi vastuni dṛḍhaṃ buddhiryatparitāpitā || 118 ||
[Analyze grammar]

gate'pi kuṅkume vastraṃ tadīyamanurañjanam |
na jahāti yathā mūḍhastathā viṣayarañjanam || 119 ||
[Analyze grammar]

anenaiva krameṇaitau bandhamokṣau vyavasthitau |
bhāvanātānavaṃ mokṣo bandho hi dṛḍhabhāvanā || 120 ||
[Analyze grammar]

śikhidhvaja uvāca |
svotpattikāraṇaprāptau kathaṃ duḥkhaṃ sukhaṃ ca vā |
abhyudetīti vada me dūrasthānāmapi prabho || 121 ||
[Analyze grammar]

atyudāramatīvācchaṃ bahvarthaṃ vacanaṃ tava |
śrotuṃ tṛptiṃ na gacchāmi mayūro'bhraraveṣviva || 122 ||
[Analyze grammar]

cūḍālovāca |
svotpattikāraṇaṃ hṛdyaṃ labdhvā kāyākṣipāṇibhiḥ |
sukhasaṃvidiyaṃ bālā nūnamullasati svataḥ || 123 ||
[Analyze grammar]

hṛdgatā kṣobhamāyātā jīvaṃ kuṇḍalinīgatam |
jīvasya niyatā nāḍyaḥ pṛthagdehe sthitiṃ gatāḥ || 124 ||
[Analyze grammar]

prāṇāvapūritā nāḍīrjīva ākrāmati sphuran || 125 ||
[Analyze grammar]

saṃsparśaikaprabuddhātmā raso drumalatā iva |
sukhaprabodhasaṃcāre duḥkhabodhāgame tathā || 126 ||
[Analyze grammar]

jīvasya niyatā nāḍyaḥ pṛthagdehasthitiṃ gatāḥ |
sukhinaḥ prasphuratyeṣā dhīratāśu na duḥkhinaḥ || 127 ||
[Analyze grammar]

te hi mārgāḥ suveṣasya kuveṣasya na te śubhāḥ |
yāvatpramāṇaṃ jīvo'yaṃ saṃśāmyatyaparisphuran |
tāvatpramāṇamevainaṃ muktaṃ muktamavehi vai |
yāvatpramāṇamadhikaṃ sphurati kṣubdhamārutam |
tāvatpramāṇamevainaṃ baddhaṃ baddhamavehi me || 128 ||
[Analyze grammar]

sukhaduḥkhakalāspando bandho jīvasya netaraḥ |
tadabhāve hi mokṣaḥ syāditi dvedhā vyavasthitiḥ || 129 ||
[Analyze grammar]

sukhaduḥkhadaśe yāvadānīte nendriyaiḥ śaṭhaiḥ |
tāvatsukhasamaḥ saumyo jīvastiṣṭhati śāntavat || 130 ||
[Analyze grammar]

sukhamālokya vā duḥkhamakṣātītaścaladvapuḥ |
samullasati jīvo'ntardṛṣṭvendumiva toyadhiḥ || 131 ||
[Analyze grammar]

jīvaḥ kṣubhyati dṛṣṭena saṃvidāṃga sukhādinā |
āmiṣeṇeva mārjāro maurkhyamevātra kāraṇam || 132 ||
[Analyze grammar]

śuddhena bodhyabodhena svātmajñānamayātmanā |
sukhaduḥkhādi nāstīti tenāsau yāti saumyatām || 133 ||
[Analyze grammar]

na tatsukhādi no tanme mudhā cāyamahaṃ sthitaḥ |
iti jīvaḥ prabuddho hi nirvāṇaṃ yāti śāmyati || 134 ||
[Analyze grammar]

sukhādyavastvatadrūpamityantarbodhasaṃvidā |
na tadunmukhatāṃ yāti jīvaḥ śāmyati kevalam || 135 ||
[Analyze grammar]

sarvameva cidākāśaṃ brahmeti ghananiścaye |
sthitiṃ yāte śamaṃ yāti jīvo niḥsnehadīpavat || 136 ||
[Analyze grammar]

dīpavacchamamāyāti sukhādisnehasaṃkṣaye |
sarvamevamiti jñānājjīvo'dvitvavibhāvanāt || 137 ||
[Analyze grammar]

sarvamākāśameveti buddhvā kṣobhaṃ na gacchati |
jīvasyānena śūnyasya kaḥ kila kṣobhavibhramaḥ || 138 ||
[Analyze grammar]

jīvenedṛgvidhenaiva yathā prathamasargataḥ |
svayaṃ saṃvidito mārgastenaivādyāpi gacchati || 139 ||
[Analyze grammar]

śikhidhvaja uvāca |
sukhasaṃcārayogyāsu jīve sarati nāḍiṣu |
devaputra bhavatyeva tadvīryacyavanaṃ katham || 140 ||
[Analyze grammar]

cūḍālovāca |
jīvaḥ kṣobhayati kṣubdhaḥ prāṇādipavanāvalim |
saṃvidā jñāṃśamātreṇa senāmiva mahīpatiḥ || 141 ||
[Analyze grammar]

vātaspandena medo'ntarmajjāsāraśca saṃsthitaḥ |
tyajatyāśu prasaugandhyaṃ rajaḥ patraphalādikam || 142 ||
[Analyze grammar]

calitaṃ tattvadho yāti garjādiva ghanādi khe || 143 ||
[Analyze grammar]

dehanāḍīpraṇālena yāti śukraṃ bahiḥ svataḥ || 144 ||
[Analyze grammar]

śikhidhvaja uvāca |
devaputramahājño'si vetsi pūrvāṃ ca tatsthitim |
jñāyase vacanādeva svabhāvo hi kimucyate || 145 ||
[Analyze grammar]

cūḍālovāca |
ādyasarge yathā sadyaḥ sphuritaṃ brahma brahmaṇi |
ghaṭāvaṭapaṭādyātma tathaivādyavyavasthitam || 146 ||
[Analyze grammar]

kākatālīyavadvāribudbudotpattināśavat |
ghuṇākṣaravaducchūnaṃ taṃ svabhāvaṃ vidurbudhāḥ || 147 ||
[Analyze grammar]

asminsvabhāvavaśato jagati prarūḍhe dehā bhramanti parito vividhā vikārāḥ |
prakṣīṇavāsanatayā na bhavanti kecidbhūyo bhavanti ca punastvitare ghanāsthāḥ || 148 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: