Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXIV

śrīvasiṣṭha uvāca |
tataḥ śikhidhvajo rājā tattvajñānapadaṃ vinā |
ājagāma paraṃ mohaṃ tamondhatvamivāprajāḥ || 1 ||
[Analyze grammar]

duḥkhāgnidīpitamanā manāgapi vibhūtiṣu |
tāsvabhīṣṭopanītāsu na reme'gniśikhāsviva || 2 ||
[Analyze grammar]

ekānteṣu diganteṣu nirjhareṣu guhāsu ca |
ājagāma ratiṃ janturmukteṣurvyādhato yathā || 3 ||
[Analyze grammar]

rāghava tvamivāśeṣāḥ sāntvānunayabodhanaiḥ |
prārthitaḥ kāryate bhṛtyairmahīpo divasakriyāḥ || 4 ||
[Analyze grammar]

nityamuddāmavairāgyaḥ parivrāḍiva śāntadhīḥ |
khidyate ca mahābhogānsa bhoktuṃ ca śriyaṃ sthitaḥ || 3 ||
[Analyze grammar]

dadāvatitarāṃ dānaṃ gobhūmikanakādikam |
devebhyo brāhmaṇebhyaśca svajanebhyaśca mānada || 5 ||
[Analyze grammar]

cacāra ca tapaḥ kartuṃ kṛcchracāndrāyaṇādikam |
paribabhrāma tīrthāni vanānyāyatanāni ca || 7 ||
[Analyze grammar]

sa tathāpi viśokatvaṃ na manāgapi labdhavān |
anidhānāṃ khananbhūmiṃ nidhānārthī nidhiṃ yathā || 8 ||
[Analyze grammar]

rātriṃdivaṃ mahāneṣa śuṣyatyeva kṛśānunā |
cintayā cintayāmāsa saṃsāravyādhibheṣajam || 9 ||
[Analyze grammar]

cintāparavaśo dīno rājyaṃ svasya viṣopamam |
mahāvibhavamapyagre nāpaśyatkhinnayā dhiyā || 10 ||
[Analyze grammar]

athaikadaikāntagatāṃ cūḍālāmaṅkamāgatām |
idaṃ madhurayā vācā samuvāca śikhidhvajaḥ || 11 ||
[Analyze grammar]

śikhidhvaja uvāca |
bhuktaṃ rājyaṃ ciraṃ kālaṃ bhuktā vibhavabhūmayaḥ |
adhunāsmi virāgeṇa yukto gacchāmi kānanam || 12 ||
[Analyze grammar]

na sukhāni na duḥkhāni nāpado na ca saṃpadaḥ |
kroḍīkurvanti tanvaṅgi muniṃ vananivāsinam || 13 ||
[Analyze grammar]

na deśabhaṅgasaṃmoho na saṃgrāme janakṣayaḥ |
rājyādapyadhikaṃ manye sukhaṃ vananivāsinām || 14 ||
[Analyze grammar]

stabakastanadhāriṇyo raktapallavapāṇayaḥ |
mañjarījālahāriṇyo lolaśubhrāmbudāṃśukāḥ || 15 ||
[Analyze grammar]

svaparāgāṅgarāgiṇyaḥ kṛtakausumamaṇḍanāḥ |
āsevyakāñcanaśilānitambataṭaśobhitāḥ || 16 ||
[Analyze grammar]

taraṅgamauktikaprotasarinmuktālatāvṛtāḥ |
latāvayasyāvalitā mugdhamugdhamṛgātmajāḥ || 17 ||
[Analyze grammar]

svabhāvoddāmasaugandhyā vitīrṇaphalabhojanāḥ |
ṣaṭpadaśreṇinayanāḥ puṣpāpūralatāṅgikāḥ || 18 ||
[Analyze grammar]

āsvādyasyandatāṃ yātāḥ śītalāmalagātrikāḥ |
ramayanti tvamiva māṃ vanavīthyo varānane || 19 ||
[Analyze grammar]

yathā viviktamekānte mano bhavati nirvṛtam |
na tathā śaśibimbeṣu na ca brahmendrasadmasu || 20 ||
[Analyze grammar]

asminsanmantraṇe tanvi na vighnaṃ kartumarhasi |
bharturvighaṭayantīcchāṃ na svapne'pi kulastriyaḥ || 21 ||
[Analyze grammar]

cūḍālovāca |
prāptakālaṃ kṛtaṃ kāryaṃ rājate nātha netarat |
vasante rājate puṣpaṃ phalaṃ śaradi rājate || 22 ||
[Analyze grammar]

jarājaraṭhadehānāṃ yukto vanasamāśrayaḥ |
na yūnāṃ tvādṛśāmeva tenaitanme na rocate || 23 ||
[Analyze grammar]

yauvanena mahārāja na yāvadvayamujjhitāḥ |
puṣpaugheṇeva taravastāvacchobhāmahe gṛhe || 24 ||
[Analyze grammar]

puṣpadhānā puṣpamitajarasā saha kānanam |
samaṃ gṛhādgamiṣyāmo haṃsā iva sarovarāt || 25 ||
[Analyze grammar]

aprāptakālaṃ nṛpateḥ prajāpālanamujjhataḥ |
rājanyasyaiva randhrasya mahadeno bhaviṣyati || 26 ||
[Analyze grammar]

aprāptakāriṇaṃ bhūpaṃ rodhayanti ca vai prajāḥ |
rodhayanti hyakāryebhyaḥ prabhuṃ bhṛtyāḥ parasparam || 27 ||
[Analyze grammar]

śikhidhvaja uvāca |
alamutpalapatrākṣi vighnenābhimatasya me |
viddhi māṃ gatameveto dūramekāntakānanam || 28 ||
[Analyze grammar]

bālā tvamanavadyāṅgi nāgantavyaṃ vanaṃ tvayā |
puṃsāmapi hi mṛdvaṅgi durvigāhyo vanāśrayaḥ || 29 ||
[Analyze grammar]

samarthā na vanāvāse yoṣitaḥ kaṭhinā api |
kānane puṣpamañjaryaḥ soḍhuṃ śastrālimakṣamāḥ || 30 ||
[Analyze grammar]

bhavatyā pālayantyeha rājye sthātavyamuttame |
kuṭumbabhārodvahanaṃ patyau yāte vrataṃ striyaḥ || 31 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvā dayitāṃ rājā tāminduvadanāṃ vaśī |
uttasthau snātumakhilaṃ dinakāryaṃ cakāra ca || 32 ||
[Analyze grammar]

athojjhitaprajāceṣṭo ravirastācalaṃ yayau |
śikhidhvajo vanamiva samastajanadurgamam || 33 ||
[Analyze grammar]

saṃhṛtya vitataṃ rūpaṃ tamevānuyayau prabhā |
nāthaṃ bhavananiṣkrāntaṃ cūḍālevānurāgiṇī || 34 ||
[Analyze grammar]

āyayau yāminī śyāmā bhuvanaṃ bhasmadhūsaram |
dhṛtavyomāpagaṃ śarvaṃ saṃśleṣā yamuneva sā || 3 ||
[Analyze grammar]

dikṣu saṃdhyābdadantāsu sthitāsu kṛtamaṇḍalam |
tamālabālakāṅkāsu jyotsnāhāsodayāṅkitam || 36 ||
[Analyze grammar]

gacchatoraparaṃ pāraṃ daṃpatyormairava padam |
devodyānamayaṃ rantuṃ dinaśrīdinanāthayoḥ || 37 ||
[Analyze grammar]

āgacchatoridaṃ pāraṃ hyaghatīkṣṇakarojjhitam |
niśāniśānāyakayordaṃpatyormairavaṃ punaḥ || 38 ||
[Analyze grammar]

tārāgaṇo'tha dadṛśe vikīrṇo vyomakuṭṭime |
mukto maṅgalalājānāṃ digvadhūbhirivāñjaliḥ || 39 ||
[Analyze grammar]

candrānanā tamaḥśyāmā śrāntā kusumahāsinī |
yāminī yauvanaṃ prāpa sarojamukulastanī || 40 ||
[Analyze grammar]

kṛtasaṃdhyāsamācāraḥ sahacūḍālayeṣṭayā |
suṣvāpa śayane bhūyo maināka iva sāgare || 41 ||
[Analyze grammar]

athārdharātrasamaye deśe niḥśabdatāṃ gate |
ghananidrāśilākośanilīne sakale jane || 42 ||
[Analyze grammar]

sa tasyāṃ saṃprasuptāyāṃ śayane komalāṃśuke |
bhṛśaṃ nidrāvimūḍhāyāṃ bhramaryāmiva paṅkaje || 43 ||
[Analyze grammar]

tatyāja dayitāṃ suptāmaṅkādrājā śikhidhvajaḥ |
svairaṃ svairaṃ mukhaṃ rāhordiśaṃ cāndraprabhāmiva || 44 ||
[Analyze grammar]

uttasthau śayanāllīnavadhūkārdhāñcalāṃśukāt |
salakṣmīkāntilolormerhariḥ kṣīrārṇavādiva || 45 ||
[Analyze grammar]

vīrakramārthaṃ yāmīti tatraivānucaravrajam |
yojayitvā jagāmāsau purānnirgatya pūrṇadhīḥ || 46 ||
[Analyze grammar]

rājyalakṣmi namastubhyamityuktvā maṇḍalādgataḥ |
viveśogrāmaraṇyānīmeko nada ivārṇavam || 47 ||
[Analyze grammar]

ghanāndhakāragulmāḍhyā kṣudrabhūtaughakarkaśā |
sāraṇyānī niśā sārdhaṃ samaṃ tenātivāhitā || 48 ||
[Analyze grammar]

prātaḥ śūnyāmaraṇyānīṃ sa nītvā vitataṃ dinam |
samamarkeṇa kasyāṃcidviśaśrāma vanāvanau || 49 ||
[Analyze grammar]

bhānāvadṛśyatāṃ yāte tatra snānādipūrvakam |
kiṃcitphalādikaṃ bhuktvā tāṃ nināya tamasvinīm || 50 ||
[Analyze grammar]

punaḥ prātaḥ purāṇyuccairmaṇḍalāni girīnnadīḥ |
javādullaṅghayāmāsa rājā dvādaśaśarvarīḥ || 51 ||
[Analyze grammar]

tato mandaraśailasya taṭasthaṃ janadurgamam |
prāpa kānanamatyantadūrasthajanatāpuram || 52 ||
[Analyze grammar]

raṭatpraṇālasalilavāpīvalitapādapam |
śīrṇavedyālayajñātabhūtapūrvadvijāśramam || 53 ||
[Analyze grammar]

kṣudraprāṇivinirmuktasiddhasevyalatālayam |
āpūrṇapādapalataṃ prāṇavṛttikraraiḥ phalaiḥ || 54 ||
[Analyze grammar]

tatraikasminsame śuddhe sthale salilamālite |
śītale śādvalaśyāme snigdhe saphalapādape || 55 ||
[Analyze grammar]

samañjarībhirvallībhiḥ sa cakāroṭajālayam |
prāvṛṭkālaḥ savidyudbhirnīlābhrairiva pañjaram || 56 ||
[Analyze grammar]

masṛṇaṃ vaiṇavaṃ daṇḍaṃ phalabhojanabhājanam |
arghapātraṃ puṣpabhāṇḍamakṣamālāṃ kamaṇḍalum || 57 ||
[Analyze grammar]

kanthāṃ śītāpanodāya bṛsīṃ caiva mṛgājinam |
ānīyāyojayattasminmaṭhikāmandire nṛpa || 58 ||
[Analyze grammar]

yatkiṃcidanyadvā vastu yogyaṃ tāpasakarmaṇi |
tattatra sthāpayāmāsa jagatīva kramaṃ vidhiḥ || 59 ||
[Analyze grammar]

saṃdhyāpūrvaṃ japaṃ prātaḥ prahare sa tadākarot |
puṣpoccayaṃ dvitīye tu snānaṃ devārcanaṃ tataḥ || 60 ||
[Analyze grammar]

paścādvanaphalaṃ kiṃcidvanakandaṃ visādi ca |
bhuktvā japyaparo bhūtvā nināyaiko niśāṃ vaśī || 61 ||
[Analyze grammar]

iti divasamakhedaṃ mandaropāntakacche viracita uṭaje'ntarmālaveśo nināya |
navanṛpativilāsaṃ taṃ na sasmāra kaṃ vā sphurati hṛdi viveke rājyalakṣmyo haranti || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: