Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXII

śrīvasiṣṭha uvāca |
aṇutāṃ sthūlatāṃ vāpi yathā gacchati yoginām |
deho nāma tathā samyagvakṣyamāṇamidaṃ śrṛṇu || 1 ||
[Analyze grammar]

hṛdyabjacakrakośordhvaṃ prasphuratyānalaḥ kaṇaḥ |
hemabhramaravatsāṃdhyavidyullava ivāmbude || 2 ||
[Analyze grammar]

sa pravardhanasaṃvittyā vātyayevāśu vardhate |
saṃvidrūpatayā nūnamarkavadyāti codayam || 3 ||
[Analyze grammar]

saṃdhyābhraprathamārkābho vṛddhimabhyāgataḥ kṣaṇāt |
gālayatyakhilaṃ sāṅgaṃ dehaṃ hema yathānalaḥ || 4 ||
[Analyze grammar]

jalasparśāsaho yuktyā galayetprapadādapi |
bāhya evānalaḥ sparśātsvānte vastuviśeṣataḥ || 5 ||
[Analyze grammar]

sa śarīradvayaṃ paścādvidhūya kvāpi līyate |
vikṣobhitena prāṇena nīhāro vātyayā yathā || 6 ||
[Analyze grammar]

ādhāranāḍīnirhīnā vyomasthaivāvaśiṣyate |
śaktiḥ kuṇḍalinī vahnerdhūmalekheva nirgatā || 7 ||
[Analyze grammar]

kroḍīkṛtamanobuddhimayajīvādyahaṃkṛtiḥ |
antaḥsphuraccamatkārā dhūmalekheva nāgarī || 8 ||
[Analyze grammar]

vise śaile tṛṇe bhittāvupale divi bhūtale |
sā yathā yojyate yatra tena niryātyalaṃ tathā || 9 ||
[Analyze grammar]

saṃvittiḥ saiva yātyaṅga rasādyantaṃ yathākramam |
rasenāpūrṇatāmeti tantrībhāra ivāmbunā || 10 ||
[Analyze grammar]

rasāpūrṇā yamākāraṃ bhāvayatyāśu tattathā |
dhatte citrakṛto buddhau rekhā rāma yathā kṛtim || 11 ||
[Analyze grammar]

dṛḍhabhāvavaśādantarasthīnyāpnoti sā tataḥ |
mātṛgarbhaniṣaṇṇeṣu susūkṣmevāṅkurasthitiḥ || 12 ||
[Analyze grammar]

yathābhimatamākāraṃ pramāṇaṃ vetti rāghava |
jīvaśaktiravāpnoti sumervādi tṛṇādi ca || 13 ||
[Analyze grammar]

śrutaṃ tvayā yogasādhyamaṇimādyarthasādhanam |
jñānasādhyamidānīṃ tvaṃ śrṛṇu śravaṇabhūṣaṇam || 14 ||
[Analyze grammar]

ekaṃ cinmātramastīha śuddhaṃ saumyamalakṣitam |
sūkṣmātsūkṣmataraṃ śāntaṃ na jaganna jagatkriyā || 15 ||
[Analyze grammar]

taccinotyātmanātmānaṃ saṃkalponmukhatāṃ gatam |
yadā tadā jīva iti proktamāvilatāṃ gatam || 16 ||
[Analyze grammar]

asatyameva saṃkalpabhrameṇedaṃ śarīrakam |
jīvaḥ paśyati mūḍhātmā bālo yakṣamivoddhatam || 17 ||
[Analyze grammar]

yadā tu jñānadīpena samyagāloka āgataḥ |
saṃkalpamoho jīvasya kṣīyate śaradabhravat || 18 ||
[Analyze grammar]

śāntimāyāti deho'yaṃ sarvasaṃkalpasaṃkṣayāt |
tadā rāghava niḥśeṣaṃ dīpastailakṣaye yathā || 19 ||
[Analyze grammar]

nidrāvyapagame janturyathā svapnaṃ na paśyati |
jīvo hi bhāvite satye tathā dehaṃ na paśyati || 20 ||
[Analyze grammar]

atattve tattvabhāvena jīvo dehāvṛtaḥ sthitaḥ |
nirdeho bhavati śrīmān sukhī tattvaikabhāvanāt || 21 ||
[Analyze grammar]

anātmani śarīrādāvātmabhāvanamaṅga yat |
sūryādyālokadurbhedaṃ hārdaṃ taddāruṇaṃ tamaḥ || 22 ||
[Analyze grammar]

ātmanyevātmabhāvena sarvavyāpi nirañjanam |
cinmātramamalo'smīti jñānādityena naśyati || 23 ||
[Analyze grammar]

anye ca viditātmāno bhāvayanti yathaiva yat |
tattathaivāśu paśyanti dṛḍhabhāvanayā tayā || 24 ||
[Analyze grammar]

dṛḍhabhāvānusaṃdhānādvimūḍhā api rāghava |
viṣaṃ nayantyamṛtatāmamṛtaṃ viṣatāmapi || 25 ||
[Analyze grammar]

evaṃ yathā yadeveha bhāvyate dṛḍhabhāvanāt |
bhūyate hi tadevāśu tadityālokitaṃ muhuḥ || 26 ||
[Analyze grammar]

satyabhāvanadṛṣṭo'yaṃ deho deho bhavatyalam |
dṛṣṭastvasatyabhāvena vyomatāṃ yāti dehakaḥ || 27 ||
[Analyze grammar]

aṇimādipadaprāptau jñānayuktiriti śrutā |
bhavatā sādhunā rāma yuktimanyāmimāṃ śrṛṇu || 28 ||
[Analyze grammar]

recakābhyāsayogena jīvaḥ kuṇḍalinīgṛhāt |
uddhṛtya yojyate yāvadāmodaḥ pavanādiva || 29 ||
[Analyze grammar]

tyajyate virataspando deho'yaṃ kāṣṭhaloṣṭavat |
dehe'pi jīve'pi matāvāsecaka ivādaraḥ || 30 ||
[Analyze grammar]

sthāvare jaṃgame vāpi yathābhimatayecchayā |
bhoktuṃ tatsaṃpadaṃ samyagjīvo'ntarviniveśyate || 31 ||
[Analyze grammar]

iti siddhiśriyaṃ bhuktvā sthitaṃ cettadvapuḥ punaḥ |
praviśyate svamanyadvā yadyattāta virocate || 32 ||
[Analyze grammar]

dehādayastathā bimbānvyāptavatyākhilānatha |
saṃvidā jagadāpūrya saṃpūrṇa sthīyate'thavā || 33 ||
[Analyze grammar]

jñātvā sadābhyuditamujjhitadoṣamīśo yadyadyathā samabhivāñchati citprakāśaḥ |
prāpnoti tattadacireṇa tathaiva rāma samyakpadaṃ viduranāvaraṇatvameva || 34 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: