Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter LXXXII
śrīvasiṣṭha uvāca |
aṇutāṃ sthūlatāṃ vāpi yathā gacchati yoginām |
deho nāma tathā samyagvakṣyamāṇamidaṃ śrṛṇu || 1 ||
[Analyze grammar]
hṛdyabjacakrakośordhvaṃ prasphuratyānalaḥ kaṇaḥ |
hemabhramaravatsāṃdhyavidyullava ivāmbude || 2 ||
[Analyze grammar]
sa pravardhanasaṃvittyā vātyayevāśu vardhate |
saṃvidrūpatayā nūnamarkavadyāti codayam || 3 ||
[Analyze grammar]
saṃdhyābhraprathamārkābho vṛddhimabhyāgataḥ kṣaṇāt |
gālayatyakhilaṃ sāṅgaṃ dehaṃ hema yathānalaḥ || 4 ||
[Analyze grammar]
jalasparśāsaho yuktyā galayetprapadādapi |
bāhya evānalaḥ sparśātsvānte vastuviśeṣataḥ || 5 ||
[Analyze grammar]
sa śarīradvayaṃ paścādvidhūya kvāpi līyate |
vikṣobhitena prāṇena nīhāro vātyayā yathā || 6 ||
[Analyze grammar]
ādhāranāḍīnirhīnā vyomasthaivāvaśiṣyate |
śaktiḥ kuṇḍalinī vahnerdhūmalekheva nirgatā || 7 ||
[Analyze grammar]
kroḍīkṛtamanobuddhimayajīvādyahaṃkṛtiḥ |
antaḥsphuraccamatkārā dhūmalekheva nāgarī || 8 ||
[Analyze grammar]
vise śaile tṛṇe bhittāvupale divi bhūtale |
sā yathā yojyate yatra tena niryātyalaṃ tathā || 9 ||
[Analyze grammar]
saṃvittiḥ saiva yātyaṅga rasādyantaṃ yathākramam |
rasenāpūrṇatāmeti tantrībhāra ivāmbunā || 10 ||
[Analyze grammar]
rasāpūrṇā yamākāraṃ bhāvayatyāśu tattathā |
dhatte citrakṛto buddhau rekhā rāma yathā kṛtim || 11 ||
[Analyze grammar]
dṛḍhabhāvavaśādantarasthīnyāpnoti sā tataḥ |
mātṛgarbhaniṣaṇṇeṣu susūkṣmevāṅkurasthitiḥ || 12 ||
[Analyze grammar]
yathābhimatamākāraṃ pramāṇaṃ vetti rāghava |
jīvaśaktiravāpnoti sumervādi tṛṇādi ca || 13 ||
[Analyze grammar]
śrutaṃ tvayā yogasādhyamaṇimādyarthasādhanam |
jñānasādhyamidānīṃ tvaṃ śrṛṇu śravaṇabhūṣaṇam || 14 ||
[Analyze grammar]
ekaṃ cinmātramastīha śuddhaṃ saumyamalakṣitam |
sūkṣmātsūkṣmataraṃ śāntaṃ na jaganna jagatkriyā || 15 ||
[Analyze grammar]
taccinotyātmanātmānaṃ saṃkalponmukhatāṃ gatam |
yadā tadā jīva iti proktamāvilatāṃ gatam || 16 ||
[Analyze grammar]
asatyameva saṃkalpabhrameṇedaṃ śarīrakam |
jīvaḥ paśyati mūḍhātmā bālo yakṣamivoddhatam || 17 ||
[Analyze grammar]
yadā tu jñānadīpena samyagāloka āgataḥ |
saṃkalpamoho jīvasya kṣīyate śaradabhravat || 18 ||
[Analyze grammar]
śāntimāyāti deho'yaṃ sarvasaṃkalpasaṃkṣayāt |
tadā rāghava niḥśeṣaṃ dīpastailakṣaye yathā || 19 ||
[Analyze grammar]
nidrāvyapagame janturyathā svapnaṃ na paśyati |
jīvo hi bhāvite satye tathā dehaṃ na paśyati || 20 ||
[Analyze grammar]
atattve tattvabhāvena jīvo dehāvṛtaḥ sthitaḥ |
nirdeho bhavati śrīmān sukhī tattvaikabhāvanāt || 21 ||
[Analyze grammar]
anātmani śarīrādāvātmabhāvanamaṅga yat |
sūryādyālokadurbhedaṃ hārdaṃ taddāruṇaṃ tamaḥ || 22 ||
[Analyze grammar]
ātmanyevātmabhāvena sarvavyāpi nirañjanam |
cinmātramamalo'smīti jñānādityena naśyati || 23 ||
[Analyze grammar]
anye ca viditātmāno bhāvayanti yathaiva yat |
tattathaivāśu paśyanti dṛḍhabhāvanayā tayā || 24 ||
[Analyze grammar]
dṛḍhabhāvānusaṃdhānādvimūḍhā api rāghava |
viṣaṃ nayantyamṛtatāmamṛtaṃ viṣatāmapi || 25 ||
[Analyze grammar]
evaṃ yathā yadeveha bhāvyate dṛḍhabhāvanāt |
bhūyate hi tadevāśu tadityālokitaṃ muhuḥ || 26 ||
[Analyze grammar]
satyabhāvanadṛṣṭo'yaṃ deho deho bhavatyalam |
dṛṣṭastvasatyabhāvena vyomatāṃ yāti dehakaḥ || 27 ||
[Analyze grammar]
aṇimādipadaprāptau jñānayuktiriti śrutā |
bhavatā sādhunā rāma yuktimanyāmimāṃ śrṛṇu || 28 ||
[Analyze grammar]
recakābhyāsayogena jīvaḥ kuṇḍalinīgṛhāt |
uddhṛtya yojyate yāvadāmodaḥ pavanādiva || 29 ||
[Analyze grammar]
tyajyate virataspando deho'yaṃ kāṣṭhaloṣṭavat |
dehe'pi jīve'pi matāvāsecaka ivādaraḥ || 30 ||
[Analyze grammar]
sthāvare jaṃgame vāpi yathābhimatayecchayā |
bhoktuṃ tatsaṃpadaṃ samyagjīvo'ntarviniveśyate || 31 ||
[Analyze grammar]
iti siddhiśriyaṃ bhuktvā sthitaṃ cettadvapuḥ punaḥ |
praviśyate svamanyadvā yadyattāta virocate || 32 ||
[Analyze grammar]
dehādayastathā bimbānvyāptavatyākhilānatha |
saṃvidā jagadāpūrya saṃpūrṇa sthīyate'thavā || 33 ||
[Analyze grammar]
jñātvā sadābhyuditamujjhitadoṣamīśo yadyadyathā samabhivāñchati citprakāśaḥ |
prāpnoti tattadacireṇa tathaiva rāma samyakpadaṃ viduranāvaraṇatvameva || 34 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXII
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!