Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXII

śrīvasiṣṭha uvāca |
aṇutāṃ sthūlatāṃ vāpi yathā gacchati yoginām |
deho nāma tathā samyagvakṣyamāṇamidaṃ śrṛṇu || 1 ||
[Analyze grammar]

hṛdyabjacakrakośordhvaṃ prasphuratyānalaḥ kaṇaḥ |
hemabhramaravatsāṃdhyavidyullava ivāmbude || 2 ||
[Analyze grammar]

sa pravardhanasaṃvittyā vātyayevāśu vardhate |
saṃvidrūpatayā nūnamarkavadyāti codayam || 3 ||
[Analyze grammar]

saṃdhyābhraprathamārkābho vṛddhimabhyāgataḥ kṣaṇāt |
gālayatyakhilaṃ sāṅgaṃ dehaṃ hema yathānalaḥ || 4 ||
[Analyze grammar]

jalasparśāsaho yuktyā galayetprapadādapi |
bāhya evānalaḥ sparśātsvānte vastuviśeṣataḥ || 5 ||
[Analyze grammar]

sa śarīradvayaṃ paścādvidhūya kvāpi līyate |
vikṣobhitena prāṇena nīhāro vātyayā yathā || 6 ||
[Analyze grammar]

ādhāranāḍīnirhīnā vyomasthaivāvaśiṣyate |
śaktiḥ kuṇḍalinī vahnerdhūmalekheva nirgatā || 7 ||
[Analyze grammar]

kroḍīkṛtamanobuddhimayajīvādyahaṃkṛtiḥ |
antaḥsphuraccamatkārā dhūmalekheva nāgarī || 8 ||
[Analyze grammar]

vise śaile tṛṇe bhittāvupale divi bhūtale |
sā yathā yojyate yatra tena niryātyalaṃ tathā || 9 ||
[Analyze grammar]

saṃvittiḥ saiva yātyaṅga rasādyantaṃ yathākramam |
rasenāpūrṇatāmeti tantrībhāra ivāmbunā || 10 ||
[Analyze grammar]

rasāpūrṇā yamākāraṃ bhāvayatyāśu tattathā |
dhatte citrakṛto buddhau rekhā rāma yathā kṛtim || 11 ||
[Analyze grammar]

dṛḍhabhāvavaśādantarasthīnyāpnoti sā tataḥ |
mātṛgarbhaniṣaṇṇeṣu susūkṣmevāṅkurasthitiḥ || 12 ||
[Analyze grammar]

yathābhimatamākāraṃ pramāṇaṃ vetti rāghava |
jīvaśaktiravāpnoti sumervādi tṛṇādi ca || 13 ||
[Analyze grammar]

śrutaṃ tvayā yogasādhyamaṇimādyarthasādhanam |
jñānasādhyamidānīṃ tvaṃ śrṛṇu śravaṇabhūṣaṇam || 14 ||
[Analyze grammar]

ekaṃ cinmātramastīha śuddhaṃ saumyamalakṣitam |
sūkṣmātsūkṣmataraṃ śāntaṃ na jaganna jagatkriyā || 15 ||
[Analyze grammar]

taccinotyātmanātmānaṃ saṃkalponmukhatāṃ gatam |
yadā tadā jīva iti proktamāvilatāṃ gatam || 16 ||
[Analyze grammar]

asatyameva saṃkalpabhrameṇedaṃ śarīrakam |
jīvaḥ paśyati mūḍhātmā bālo yakṣamivoddhatam || 17 ||
[Analyze grammar]

yadā tu jñānadīpena samyagāloka āgataḥ |
saṃkalpamoho jīvasya kṣīyate śaradabhravat || 18 ||
[Analyze grammar]

śāntimāyāti deho'yaṃ sarvasaṃkalpasaṃkṣayāt |
tadā rāghava niḥśeṣaṃ dīpastailakṣaye yathā || 19 ||
[Analyze grammar]

nidrāvyapagame janturyathā svapnaṃ na paśyati |
jīvo hi bhāvite satye tathā dehaṃ na paśyati || 20 ||
[Analyze grammar]

atattve tattvabhāvena jīvo dehāvṛtaḥ sthitaḥ |
nirdeho bhavati śrīmān sukhī tattvaikabhāvanāt || 21 ||
[Analyze grammar]

anātmani śarīrādāvātmabhāvanamaṅga yat |
sūryādyālokadurbhedaṃ hārdaṃ taddāruṇaṃ tamaḥ || 22 ||
[Analyze grammar]

ātmanyevātmabhāvena sarvavyāpi nirañjanam |
cinmātramamalo'smīti jñānādityena naśyati || 23 ||
[Analyze grammar]

anye ca viditātmāno bhāvayanti yathaiva yat |
tattathaivāśu paśyanti dṛḍhabhāvanayā tayā || 24 ||
[Analyze grammar]

dṛḍhabhāvānusaṃdhānādvimūḍhā api rāghava |
viṣaṃ nayantyamṛtatāmamṛtaṃ viṣatāmapi || 25 ||
[Analyze grammar]

evaṃ yathā yadeveha bhāvyate dṛḍhabhāvanāt |
bhūyate hi tadevāśu tadityālokitaṃ muhuḥ || 26 ||
[Analyze grammar]

satyabhāvanadṛṣṭo'yaṃ deho deho bhavatyalam |
dṛṣṭastvasatyabhāvena vyomatāṃ yāti dehakaḥ || 27 ||
[Analyze grammar]

aṇimādipadaprāptau jñānayuktiriti śrutā |
bhavatā sādhunā rāma yuktimanyāmimāṃ śrṛṇu || 28 ||
[Analyze grammar]

recakābhyāsayogena jīvaḥ kuṇḍalinīgṛhāt |
uddhṛtya yojyate yāvadāmodaḥ pavanādiva || 29 ||
[Analyze grammar]

tyajyate virataspando deho'yaṃ kāṣṭhaloṣṭavat |
dehe'pi jīve'pi matāvāsecaka ivādaraḥ || 30 ||
[Analyze grammar]

sthāvare jaṃgame vāpi yathābhimatayecchayā |
bhoktuṃ tatsaṃpadaṃ samyagjīvo'ntarviniveśyate || 31 ||
[Analyze grammar]

iti siddhiśriyaṃ bhuktvā sthitaṃ cettadvapuḥ punaḥ |
praviśyate svamanyadvā yadyattāta virocate || 32 ||
[Analyze grammar]

dehādayastathā bimbānvyāptavatyākhilānatha |
saṃvidā jagadāpūrya saṃpūrṇa sthīyate'thavā || 33 ||
[Analyze grammar]

jñātvā sadābhyuditamujjhitadoṣamīśo yadyadyathā samabhivāñchati citprakāśaḥ |
prāpnoti tattadacireṇa tathaiva rāma samyakpadaṃ viduranāvaraṇatvameva || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: