Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIX

śrīvasiṣṭha uvāca |
dinānudinamityeṣā svātmārāmatayā tayā |
nityamantarmukhatayā babhūva prakṛtisthitā || 1 ||
[Analyze grammar]

nīrāgā nirupāsaṅgā nirdvandvā niḥsamīhitā |
na jahāti na cādatte prakṛtācāracāriṇī || 2 ||
[Analyze grammar]

paritīrṇabhavāmbhodhiḥ śāntasaṃdehajālikā |
paramātmamahālābhaparipūrṇāntarātmanā || 3 ||
[Analyze grammar]

viśrāntā suciraṃ śrāntā ghanalabdhapadāntare |
sarvopamātītatayā jagāmāvyapadeśyatām || 4 ||
[Analyze grammar]

iti sā bhāminī tasya cūḍālā varavarṇinī |
svalpenaiva hi kālena yayau viditavedyatām || 5 ||
[Analyze grammar]

yathāyamāgataḥ kaścijjāgataḥ spandavibhramaḥ |
tathā vilīyate sarvaṃ tattvajñānavati svayam || 6 ||
[Analyze grammar]

adṛṣṭasakale śānte pade viśrāntimetya sā |
rarāja śaradacchābhramāleva gatasaṃbhramā || 7 ||
[Analyze grammar]

anākulā samālokamasaṃbandhātmanātmani |
jaradgavīva śailāgraṃ satṛṇaṃ prāpya saṃsthitā || 8 ||
[Analyze grammar]

svavivekaghanābhyāsavaśādātmodayena sā |
śuśubhe śobhanā puṣpalatevābhinavodgatā || 9 ||
[Analyze grammar]

atha tāmanavadyāṅgīṃ kadācitsa śikhidhvajaḥ |
apūrvaśobhāmālokya smayamāna uvāca ha || 10 ||
[Analyze grammar]

bhūyo yauvanayukteva maṇḍiteva punaḥpunaḥ |
adhikaṃ rājase tanvi jagadrājavatī yathā || 11 ||
[Analyze grammar]

prapītāmṛtasāreva labdhā labhyapadeva ca |
ānandāpūrapūrṇeva rājase nitarāṃ priye || 12 ||
[Analyze grammar]

upaśāntaṃ ca kāntaṃ ca dadhānā sundaraṃ vapuḥ |
abhibhūyendumāyāsi śriyaṃ kāmapi kāmini || 13 ||
[Analyze grammar]

abhogakṛpaṇaṃ śāntamūrjitaṃ samatāṃ gatam |
gambhīraṃ ca praśāntaṃ ca cetaḥ paśyāmi te priye || 14 ||
[Analyze grammar]

tṛṇīkṛtya tribhuvanaṃ pītākhilajagadrasam |
anantoḍḍāmaraṃ saumyaṃ manaḥ paśyāmi te priye || 15 ||
[Analyze grammar]

na kenacinmahābhāge vibhavānandavastunā |
cetastava tulāmeti marukṣīrābdhisundaram || 16 ||
[Analyze grammar]

taireva bālakadalīmṛṇālāṅkurakomalaiḥ |
aṅgaiḥ sthitimanuprāptairvṛddhiṃ yāteva lakṣyase || 17 ||
[Analyze grammar]

tathā tenaiva tenaiva saṃniveśena saṃsthitā |
anyatāmupayātāsi lateva ṛtuparyaye || 18 ||
[Analyze grammar]

kiṃ tvayā pītamamṛtaṃ prāptaṃ sāmrājyameva vā |
amṛtyumeva saṃprāptā prayogāyogayuktitaḥ || 19 ||
[Analyze grammar]

rājyāccintāmaṇervāpi trailokyādvā tvayādhikam |
aprāptaṃ kimanuprāptaṃ nīlotpalavilocane || 20 ||
[Analyze grammar]

cūḍālovāca |
nākiṃcitkiṃcidākāramidaṃ tyaktvāhamāgatā |
nakiṃcitkiṃcidākāraṃ tenāsmi śrīmatī sthitā || 21 ||
[Analyze grammar]

idaṃ sarvaṃ parityajya sarvamanyanmayāśritam |
yattatsatyamasatyaṃ ca tenāsmi śrīmatī sthitā || 22 ||
[Analyze grammar]

yatkiṃcidyanna kiṃcicca tajjānāmi yathāsthitam |
yathodayaṃ yathānāśaṃ tenāsmi śrīmatī sthitā || 23 ||
[Analyze grammar]

bhogairabhuktaistuṣyāmi bhuktairiva sudūragaiḥ |
na hṛṣyāmi na kupyāmi tenāsmi śrīmatī sthitā || 24 ||
[Analyze grammar]

ekaivākāśasaṃkāśe kevale hṛdaye rame |
na rame rājalīlāsu tenāsmi śrīmatī sthitā || 25 ||
[Analyze grammar]

ātmanyeva hi tiṣṭhāmi hyāsanodyānasadmasu |
na bhogeṣu na lajjāsu tenāhaṃ śrīmatī sthitā || 26 ||
[Analyze grammar]

jagatāṃ prabhurevāsmi nakiṃcinmātrarūpiṇī |
ityātmanyeva tuṣyāmi tenāhaṃ śrīmatī sthitā || 27 ||
[Analyze grammar]

idaṃ cāhamidaṃ nāhaṃ satyā cāhaṃ na cāpyaham |
sarvamasmi na kiṃcicca tenāhaṃ śrīmatī sthitā || 28 ||
[Analyze grammar]

na sukhaṃ prārthaye nārthaṃ nānarthaṃ netarāṃ sthitim |
yathāprāptena hṛṣyāmi tenāhaṃ śrīmatī sthitā || 29 ||
[Analyze grammar]

tanuvidveṣarājābhiḥ prajñābhiḥ śāstradṛṣṭibhiḥ |
rame saha vayasyābhistenāhaṃ śrīmatī sthitā || 30 ||
[Analyze grammar]

paśyāmi yannayanaraśmibhirindriyairvā cittena ceha hi tadaṅga nakiṃcideva |
paśyāmi tadvirahitaṃ tu nakiṃcidantaḥ paśyāmi samyagiti nātha cirodayāsmi || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: