Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXVIII

śrīvasiṣṭha uvāca |
evaṃ bahūni varṣāṇi mithunaṃ nirbharaspṛham |
reme yauvanalīlābhiramandābhirdine dine || 1 ||
[Analyze grammar]

atha yāteṣu bahuṣu varṣeṣvāvṛttiśāliṣu |
śanairgalitatāruṇye bhinnakumbhādivāmbhasi || 2 ||
[Analyze grammar]

taraṅganikarākārabhaṅguravyavahāriṇi |
pātaḥ pakvaphalasyeva maraṇaṃ durnivāraṇam || 3 ||
[Analyze grammar]

himāśanirivāmbhoje jarā nipatanonmukhī |
āyurgalatyavirataṃ jalaṃ karatalādiva || 4 ||
[Analyze grammar]

prāvṛṣīva latātumbī tṛṣṇaikā dīrghatāṃ gatā |
śailanadyā raya iva saṃprayātyeva yauvanam || 5 ||
[Analyze grammar]

indrajālamivāsatyaṃ jīvanaṃ jīrṇasaṃsthiti |
sukhāni prapalāyante śarā iva dhanuścyutāḥ || 5 ||
[Analyze grammar]

patanti ceto duḥkhāni tṛṣṇā gṛdhra ivāmiṣam |
budbudaḥ prāvṛṣīvāpsu śarīraṃ kṣaṇabhaṅguram || 7 ||
[Analyze grammar]

rambhāgarbha ivāsāro vyavahāro vicāragaḥ |
satvaraṃ yuvatā yāti kāntevāpriyakāminaḥ || 8 ||
[Analyze grammar]

balādaratirāyātā vairasyamiva pādapam |
tadiha syācchubhākāraṃ sthiraṃ kimatiśobhanam || 9 ||
[Analyze grammar]

yadāsādya punaśceto daśāsu na vidūyate |
iti nirṇīya yugmaṃ tatsaṃsāravyādhibheṣajam || 10 ||
[Analyze grammar]

ciraṃ vicārayāmāsa śāstramadhyātmasaṃmatam |
ātmajñānaikamātreṇa saṃsṛtyākhyā viṣūcikā || 11 ||
[Analyze grammar]

saṃśāmyatīti niścitya tāvāstāṃ tatparāyaṇau |
taccittau tadgataprāṇau tanniṣṭhau tadvidāśrayau || 12 ||
[Analyze grammar]

tadā tadarcanaparau tadīhau tau virejatuḥ |
tatraivātighanābhyāsau bodhayantau parasparam || 13 ||
[Analyze grammar]

tatprītau tatsamārambhāvanyonyaṃ tau babhūvatuḥ |
atha sāvirataṃ rāma ramaṇīyapadakramān || 14 ||
[Analyze grammar]

śrutvādhyātmavidāṃ vakrācchāstrārthāṃstāraṇakṣamān |
itthaṃ vicārayāmāsa svamātmānamaharniśam || 15 ||
[Analyze grammar]

avyāpṛtā vyāpṛtā vā dhiyā dhavalayeddhayā |
prekṣe tāvatsvamātmānaṃ kimahaṃ syāmiti svayam || 16 ||
[Analyze grammar]

kasyāyamāgato mohaḥ kathamabhyutthitaḥ kva vā |
dehastāvajjaḍo mūḍho nāhamityeva niścayaḥ || 17 ||
[Analyze grammar]

ābālametatsaṃsiddhaṃ matau caivānubhūyate |
karmendriyagaṇaścāsmādabhinnāvayavātmakaḥ || 18 ||
[Analyze grammar]

avayavāvayavinorna bhedo jaḍa eva ca |
buddhīndriyagaṇo'pyevaṃ jaḍa eveti dṛśyate || 19 ||
[Analyze grammar]

preryate manasā yasmādyaṣṭyeva bhuvi loṣṭakaḥ |
manaścaiva jaḍaṃ manye saṃkalpātmakaśakti yat || 20 ||
[Analyze grammar]

kṣepaṇairiva pāṣāṇaḥ preryate buddhiniścayaiḥ |
buddhirniścayarūpaivaṃ jaḍā sattaiva niścayaḥ || 21 ||
[Analyze grammar]

khāteneva sarinnūnaṃ sā'haṃkāreṇa vāhyate |
ahaṃkāro'pi niḥsāro jaḍa eva śavātmakaḥ || 22 ||
[Analyze grammar]

jīvena janyate yakṣo bāleneva bhramātmakaḥ |
jīvaśca cetanākāśo vātātmā hṛdaye sthitaḥ || 23 ||
[Analyze grammar]

sukumāro'ntaranyena kenāpi parijīvati |
aho nu jñātametena cetyollekhakalaṅkinā || 24 ||
[Analyze grammar]

jīvo jīvati jīrṇena cidrūpeṇātmarūpiṇā |
cetyabhramavatā jīvaścidrūpeṇaiva jīvati || 25 ||
[Analyze grammar]

āmodaḥ pavaneneva khāteneva saridrayaḥ |
asatyajaḍacetyāṃśacayanāccidvapurjaḍam || 26 ||
[Analyze grammar]

mahājalagato hyagniriva rūpaṃ svamujjhati |
sadvāsadvā yadābhāti citsamādhau sati svataḥ || 27 ||
[Analyze grammar]

svarūpamalamutsṛjya tadeva bhavati kṣaṇāt |
evaṃ cidrūpamapyetaccetyonmukhatayā svayam || 28 ||
[Analyze grammar]

jaḍaṃ śūnyamasatkalpaṃ caitanyena prabodhyate |
iti saṃcintya cūḍālā kenaiṣā citpracetanī || 29 ||
[Analyze grammar]

iti saṃcintayāmāsa cirāyetthaṃ vyabudhyata |
aho nu cirakālena jñātaṃ jñeyamanāmayam || 30 ||
[Analyze grammar]

yadvai vijñeyatāṃ kṛtvā na kaściddhīyate punaḥ |
ete hi cidvilāsāntā manobuddhīndriyādayaḥ || 31 ||
[Analyze grammar]

asantaḥ sarva evāho dvitīyendupadasthitāḥ |
mahācidekaivāstīha mahāsatteti yocyate || 32 ||
[Analyze grammar]

niṣkalaṅkā samā śuddhā nirahaṃkārarūpiṇī |
śuddhasaṃvedanākārā śivaṃ sanmātramacyutam || 33 ||
[Analyze grammar]

sakṛdvibhātā vimalā nityodayavatī sadā |
sā brahmaparamātmādināmabhiḥ parigīyate || 34 ||
[Analyze grammar]

cetyacetanacittādi nāsyā bhinnaṃ na mānataḥ |
tayaiṣā caityate cicchrīḥ saiṣādyā ciditi smṛtā || 35 ||
[Analyze grammar]

acetyaṃ yadidaṃ cittvaṃ tattasyā rūpamakṣatam |
manobuddhīndriyādyartharūpaiḥ saiva vijṛmbhate || 36 ||
[Analyze grammar]

taraṅgakaṇakallolakalaneyaṃ cidātmani |
jagadrūpapadārthānāṃ sattā sphurati mātari || 37 ||
[Analyze grammar]

yadidaṃ tatparaṃ rūpaṃ tasyāḥ khalu mahāciteḥ |
śuddhacinmaṇivatsā hi seyaṃ samasamoditā || 38 ||
[Analyze grammar]

ananyayaiva yā śattayā jagajjṛmbhikayā sthitā |
sattā māyātirekeṇa nānyā saṃbhavatīha hi || 39 ||
[Analyze grammar]

vicitrateva bhāṇḍānāṃ nanu hematayā yathā |
sā tathodeti tadrūpamātmānaṃ cetati svayam || 40 ||
[Analyze grammar]

svacittena dravatvena taraṅgāditvamambuṣu |
mahācitau jagaccittādudetīvānudetyapi || 41 ||
[Analyze grammar]

tadātmaiva yathā yāto rūpavān jaladhau dravāt |
evaṃ cinmātramevāhamanahaṃbhāvamātatam || 42 ||
[Analyze grammar]

na tasya janmamaraṇe na tasya sadasadgatī |
na nāśaḥ saṃbhavatyasya cinmātranabhasaḥ kvacit || 43 ||
[Analyze grammar]

acchedyo'yamadāhyo'yaṃ cidādityo'tinirmalaḥ |
āho nu cirakālena śāntāsmi parinirvṛtā || 44 ||
[Analyze grammar]

nirvāmi bhramanirmuktamāse nirmandarābdhivat |
asadābhāsamatyacchamanantamajamacyutam || 45 ||
[Analyze grammar]

ātmākāśamanābādhamamalaṃ paramaṃ ciram |
anantamidamākāśaṃ phalaughāścāphalādikāḥ || 46 ||
[Analyze grammar]

surāsurayutaṃ viśvametanmayamakṛtrimam |
puṃstvakarmamayī senā sarvaṃ mṛnmātrakaṃ yathā || 47 ||
[Analyze grammar]

draṣṭṛdṛśyamayī sattā cinmātraikyamayī tathā |
idamaikyamidaṃ dvitvamahaṃ nāhamitīti ca || 48 ||
[Analyze grammar]

ka iva bhramasaṃmohaḥ kathaṃ kasya kutaḥ kva vā |
svamanantamanāyāsamupaśāntāsmi saṃsthitā || 49 ||
[Analyze grammar]

nirvāṇaparinirvāṇā gatamāse gatajvaram |
acetanaṃ cetana vā yo'yamābhāti cetati || 50 ||
[Analyze grammar]

bhāsamānātma tadrūpaṃ khaṃ mahāciti saṃsthitam |
nedaṃ nāhaṃ na cānyacca na bhāvābhāvasaṃbhavaḥ |
śāntaṃ sarvaṃ nirālambaṃ kevalaṃ saṃsthitaṃ param || 51 ||
[Analyze grammar]

itthaṃvicāraṇaparā paramaprabodhādbuddhvā yathāsthitamidaṃ paramātmatattvam |
saṃśāntarāgabhayamohatamovilāsā śāntā babhūva śaradambaralekhikeva || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: