Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXVII

śrīvasiṣṭha uvāca |
etāmavaṣṭabhya dṛśaṃ bhagīrathadhiyā dhṛtām |
samaḥ svastho yathāprāptaṃ kāryamāhara śāntadhīḥ || 1 ||
[Analyze grammar]

idaṃ pūrvaṃ parityajya kroḍīkṛtya manaḥkhagam |
śāntamātmani tiṣṭha tvaṃ śikhidhvaja ivācalaḥ || 2 ||
[Analyze grammar]

śrīrāma uvāca |
ko'sau śikhidhvajo nāma kathaṃ vā labdhavānpadam |
etanme kathaya brahmanbhūyo bodhavivṛddhaye || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dvāpare bhavatāṃ pūrvamidānīṃ ca bhaviṣyataḥ |
tenaiva saṃniveśena daṃpatī snigdhatāṃ gatau || 4 ||
[Analyze grammar]

śrīrāma uvāca |
yatpūrvamāsīdbhagavaṃstadidānīṃ tathaiva hi |
bhaviṣyati kimarthaṃ vai vada me vadatāṃ vara || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
jagannirmāṇaniyaterasyā brahmādisaṃvidaḥ |
īdṛśyavasthitirnityamanivāryasvabhāvajā || 6 ||
[Analyze grammar]

yadanyadbahuśo bhūtvā punarbhavati bhūriśaḥ |
abhūtvaiva bhavatyanyaḥ punaśca na bhavatyalam || 7 ||
[Analyze grammar]

anyatprāksaṃniveśāḍhyaṃ sādṛśyena vivalgati |
sadṛśā viṣamāścaiva yathā sarasi vīcayaḥ || 8 ||
[Analyze grammar]

tā evānyāśca dṛśyante vyavasthāḥ saṃsṛtau tathā |
tasmādrājeva bhūyo'pi vakṣyamāṇakatheśvaraḥ || 9 ||
[Analyze grammar]

bhaviṣyati mahātejāstadvṛttāntamimaṃ śrṛṇu |
dvāpare pūrvamabhavadatīte saptame manau || 10 ||
[Analyze grammar]

caturyuge caturthe tu sarge'sminkuruṇāṃ kule |
jambūdvīpe prasiddhasya vindhyasyādūrasaṃsthite || 11 ||
[Analyze grammar]

mālavānāṃ pure śrīmāñchikhidhvaja itīśvaraḥ |
dhairyaudāryadaśāyuktaḥ kṣamāśamadamānvitaḥ || 12 ||
[Analyze grammar]

śūraḥ śubhasamācāro maunī guṇagaṇākaraḥ |
āhartā sarvayajñānāṃ jetā sarvadhanuṣmatām || 13 ||
[Analyze grammar]

kartā sakalakāryāṇāṃ bhartā pūrvavapurbhuvaḥ |
peśalasnigdhamadhuro vidagdhaḥ prītisāgaraḥ || 14 ||
[Analyze grammar]

sundaraḥ śāntasubhagaḥ pratāpī dharmavatsalaḥ |
vaditā vinayārthānāṃ dātā sakalasaṃpadām || 15 ||
[Analyze grammar]

bhoktā satsaṅgasahitaḥ suśrotā sakalaśruteḥ |
vedāsau mānanāśūnyaḥ straiṇaṃ tṛṇavadaspṛśan || 16 ||
[Analyze grammar]

pitari svargamāpanne bāla evottamaujasā |
kṛtvā ṣoḍaśavarṣāṇi svayaṃ digvijayaṃ vaśī || 17 ||
[Analyze grammar]

nūnaṃ sāmrājyasaṃpattyā bhūmaṇḍalamayojayat |
atiṣṭhadvigatāśaṅkaṃ pālayandharmataḥ prajāḥ || 18 ||
[Analyze grammar]

sa dhīmānmantribhiḥ sārdhaṃ yaśasā śuklayandiśaḥ |
atha gacchatsu varṣeṣu vasante prollasatyalam || 19 ||
[Analyze grammar]

puṣpeṣu jṛmbhamāṇeṣu sphuratsu śaśiraśmiṣu |
mañjarījāladolāsu viṭapāntaḥpurāntare || 20 ||
[Analyze grammar]

rajaḥkarpūradhavale valaddalakapāṭake |
āmodavilasatpuṣpagulucchakavitānake || 21 ||
[Analyze grammar]

gāyatsu gahaneṣūccairmithuneṣvalināṃ mithaḥ |
āvāti madhure vāyau śaśiśīkaraśītale || 22 ||
[Analyze grammar]

kadalīkandalīkacchatalapallavalāsini |
kāntāṃ prati babhūvāsya vasaccetaḥ samu'tsukam || 23 ||
[Analyze grammar]

kṣībaṃ kusumasaṃbhārasaugandhyamadhurāsavaiḥ |
mano nānyāspadaṃ cakre savasantamivoditam || 24 ||
[Analyze grammar]

udyānavanadolāsu līlākamalinīṣu ca |
kadā praṇayinīṃ mugdhāṃ hemābjamukulastanīm || 25 ||
[Analyze grammar]

kariṣye kāminīmaṅke paryaṅke kuṅkumāṅkitām |
kadā kamalavallīnāṃ dolāsvalirivālinīm || 26 ||
[Analyze grammar]

ālolā tāṃ nivekṣyāmi bālāṃ bhujalatānugām |
mṛṇālahārakundenduvṛndavallayabhilāṣiṇī || 27 ||
[Analyze grammar]

matkṛte madanātaptā kadā syādindusundarī |
iti cintāparo bhūtvā kusumāvacayonmukhaḥ || 28 ||
[Analyze grammar]

vijahāra vanānteṣu kusumopavaneṣu ca |
vanopavanalekhāsu līlākamalinīṣu ca || 29 ||
[Analyze grammar]

vallīvalayageheṣu vividhodyānabhūmiṣu |
vanopavanavinyāsavarṇanāvalitāsu ca || 30 ||
[Analyze grammar]

śrṛṅgārarasagarbhāsu kathāsvaramatonmanāḥ |
hṛdi hāralasatkāyavilolālakavallarīḥ || 31 ||
[Analyze grammar]

kumārīḥ pūjayāmāsa suvarṇakalaśastanīḥ |
etanmanye vidurbhavyā mantriṇo nṛpaniścayam || 32 ||
[Analyze grammar]

iṅgitākāraveditvameva mantripadaṃ param |
atha tasya vivāhāya mantrivargo vicārayan || 33 ||
[Analyze grammar]

surāṣṭrādhipateḥ kanyāṃ yayāce yauvatānvitām |
navayauvanasaṃpannāṃ bhāryātve vidhinottamām || 34 ||
[Analyze grammar]

upayeme sa tāmātmasadṛśīṃ pratimāmiva |
cūḍāleti bhuvi khyātā nāmnā nṛpatisundarī || 35 ||
[Analyze grammar]

sā taṃ bhartāramāsādya reje phulleva padminī |
nīlanīrajanetrāṃ tāṃ cūḍālāṃ sa śikhidhvajaḥ || 36 ||
[Analyze grammar]

snehādvikāsayāmāsa sūryo devo yathābjinīm |
avardhata tayoḥ prītiranyonyārpitacetasoḥ || 37 ||
[Analyze grammar]

hāvabhāvavilāsāḍhyairaṅgairnavalateva sā |
sumantryarpitasarvārthaḥ sa sukhī susthitaprajāḥ || 38 ||
[Analyze grammar]

rājahaṃsa ivābjinyā reme dayitayā tayā |
antaḥpureṣu dolāsu līlākamalinīṣu ca || 39 ||
[Analyze grammar]

udyāneṣu vihāreṣu latāpuṣpagraheṣu ca |
kadambavanalekhāsu candanāguruvīthiṣu || 40 ||
[Analyze grammar]

mandāradāmalolāsu kadalīkandalīṣu ca |
purānteṣu vanānteṣu diganteṣu sarassu ca || 41 ||
[Analyze grammar]

jaṃgaleṣu janānteṣu jambūjambīrajātiṣu |
babhūvāhlādakaṃ sarvaṃ tayoranyonyaceṣṭitam || 42 ||
[Analyze grammar]

sadvarṣayordhuravarairdyubhūmyoriva kāntayoḥ |
nityameva viyuktatvātpriyatvācceṣṭitasya ca || 43 ||
[Analyze grammar]

mithaḥ kalākalāpasya kovidau tau babhūvatuḥ |
svarūpamekamevaitau dadhaturmitratāṃ gatau || 44 ||
[Analyze grammar]

anyonyahṛdayasthatvādiva saṃkrāntamakṣatam |
sarvaśāstrārthavaidagdhyaṃ citrādyapi mukhātprabhoḥ || 45 ||
[Analyze grammar]

bālaḥ kālādivāgṛhya sā'sītsarvārthapaṇḍitā |
nṛtyavādyādi yāvacca cūḍālāvadanādasau || 46 ||
[Analyze grammar]

aśikṣata babhūvātha kalānāmatikovidaḥ |
amāvāsyāmivendvarkāvanyonyavilasatkalau || 47 ||
[Analyze grammar]

mitho hṛdayasaṃsthau tau dvāvapyaikyamupāgatau |
tau saṃsthitāvekarasāvanyonyaṃ dayitāvubhau || 48 ||
[Analyze grammar]

puṣpāmodāvivābhinnau bhūtalasthau śivāviva |
vaidagdhyasundaramatī sarvaśāstrārthapaṇḍitau || 49 ||
[Analyze grammar]

kāryārthaṃ ca bhuvaṃ prāptau kamalākamalādhavau |
snehātprasannamadhurau samavijñātavādinau || 50 ||
[Analyze grammar]

anuvṛttiparāvāstāṃ lokavṛttāntatadvidau |
kalākalāpasaṃpannau lasadrasarasāyanau |
śītalasnigdhamugdhāṅgau śaśāṅkau dvāvivoditau || 51 ||
[Analyze grammar]

reje lasacca ratibhogavilāsakāntamantaḥpureṣu mithunaṃ tadanuttamaśri |
brahmāṇḍakhaṇḍakuhareṣviva rājahaṃsayugmaṃ vikāsimadamanmathamandacāri || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: