Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXI

śrīvasiṣṭha uvāca |
ityuktavati vetāle vaktuṃ praśnānvihasya saḥ |
uvāca vacanaṃ rājā dantāṃśudhavalāmbaraḥ || 1 ||
[Analyze grammar]

rājovāca |
āste kadāciccedaṃ hi brahmāṇḍamajaraṃ phalam |
uttarottaraṃ daśaguṇabhūtatvakpariveṣṭitam || 2 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi phalāni yatra santi hi |
atyuccaistādṛśī śākhā vipulā calapallavā || 3 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi śākhānāṃ yatra santyatha |
tādṛśo'sti mahāvṛkṣo durlakṣyo vipulākṛtiḥ || 4 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi yatra santi mahīruhām |
tādṛśaṃ vanamatyuccairanantatarugulmakam || 5 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi vanānāṃ yatra santyatha |
tādṛgasti vṛhacchṛṅgamatyuccairbharitākṛti || 6 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi śrṛṅgāṇāṃ yatra santyatha |
tādṛśo'styativistīrṇo deśo vipulakoṭaraḥ || 7 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi deśānāṃ yatra santyatha |
tādṛgasti vṛhaddvīpaṃ mahāhradanadīyutam || 8 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi dvīpānāṃ yatra santyatha |
tādṛgasti mahīpīṭhaṃ vicitraracanānvitam || 9 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi pṛthvīnāṃ yatra santyatha |
tādṛgasti mahāsphāraṃ mahābhuvanaḍambaram || 10 ||
[Analyze grammar]

tādṛśānāṃ sahastrāṇi jagatāṃ yatra santyatha |
tādṛgasti mahaccāṇḍaṃ caṇḍamambarapīṭhavat || 11 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi yatrāṇḍāni karaṇḍakāḥ |
tādṛśo'sti gataspando vipulābdhiśca sāgaraḥ || 12 ||
[Analyze grammar]

tādṛksāgaralakṣāṇi taraṅgo yatra pelavaḥ |
tādṛśaḥ svavilāsātmā nirmalo'sti mahārṇavaḥ || 13 ||
[Analyze grammar]

tādṛgabdhisahasrāṇi yasyodarajalānyatha |
tādṛśo'sti pumānkaścidatyuccairbharitākṛtiḥ || 14 ||
[Analyze grammar]

tādṛśānāṃ nṛṇāṃ lakṣairyasya mālorasi sthitā |
pradhānaṃ sarvasattānāṃ tādṛśo'sti paraḥ pumān || 15 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi puruṣāṇāṃ mahātmanām |
sphuranti maṇḍale yasya svatanūruhajālavat || 16 ||
[Analyze grammar]

tādṛśo'sti mahādityaḥ śatamanyāsu dṛṣṭiṣu |
yā etāḥ kalanāḥ sarvāstā etāstasya dīptayaḥ || 17 ||
[Analyze grammar]

asyādityasya dīptīnāṃ brahmāṇḍāstrasareṇavaḥ |
mayā citsūrya ityuktaḥ sarvametattapatyasau || 18 ||
[Analyze grammar]

vijñānātmaiva paramo bhāskaro bhāvitāśayaḥ |
ime ye bhuvanābhogāstasyaiva trasareṇavaḥ || 19 ||
[Analyze grammar]

vijñānaparamārkasya bhāsā bhānti bhavanti ca |
imā jagadaharlakṣmyaḥ kvacillakṣmyo raveriva || 20 ||
[Analyze grammar]

vijñānamātrakacitātmani jantujāte trailokyamaṇḍapamaṇeravikāsabhāji |
cijjanmanorbhavanasaṃbhramatāvalekhāḥ santīha re na hi manāgapi śāntamāssva || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: