Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXVI

vālmīkiruvāca |
vasiṣṭhamunisaṃyuktā viśvāmitrādisaṃyutāḥ |
sthitāḥ khecarasiddhaughā viśrāntā nṛpanāyakāḥ || 1 ||
[Analyze grammar]

sarāmalakṣmaṇā saiva tathaivātha sabhā babhau |
saumyā samasamābhogā śāntavāteva padminī || 2 ||
[Analyze grammar]

anavekṣya vacaḥ praśnamuvācātha munīśvaraḥ |
bodhayanti balādeva sānukampā hi sādhavaḥ || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
rājan raghukulākāśaśaśāṅka raghunandana |
hyo mayā jñānanetreṇa sa bhikṣuḥ prekṣitaściram || 4 ||
[Analyze grammar]

dhyānenāhaṃ ciraṃ bhrāntastādṛgbhikṣudidṛkṣayā |
dvīpāni sapta vipulāṃ kulaśailasaparvatām || 5 ||
[Analyze grammar]

yāvatkutaścidapyevaṃ bhikṣurlabdho na tādṛśaḥ |
kathaṃ kila manorājyaṃ bahirapyupalabhyate || 6 ||
[Analyze grammar]

tatastribhāgaśeṣāyāṃ rātryāṃ punarahaṃ dhiyā |
uttarāśāntaraṃ yāto velāvāta ivārṇavam || 7 ||
[Analyze grammar]

jinanāmaiṣa tatrāsti śrīmān janapado mahān |
valmīkopari tatrāsti vihāro janasaṃśrayaḥ || 8 ||
[Analyze grammar]

tasminvihāre svakuṭīkośe kapilamūrdhajaḥ |
bhikṣurdīrghadṛśo nāma sthita eva samādhaye || 9 ||
[Analyze grammar]

ekaviṃśatirātraṃ ca tasyaivaṃ sthitiśālinaḥ |
dṛḍhārgalaṃ gṛhaṃ dhyānabhaṅgabhītā viśanti no || 10 ||
[Analyze grammar]

bhṛtyāḥ priyāḥ kila tathā saṃtiṣṭhati sa bhikṣukaḥ |
adyaiva tasya saṃvettuṃ niyaterīdṛśī sthitiḥ || 11 ||
[Analyze grammar]

rātrayo dhyānaniṣṭhasya gatāstasyaikaviṃśatiḥ |
sa tu varṣasahastrānī tathā cittena bhūtavān || 12 ||
[Analyze grammar]

kasmiṃścitprāktane kalpe bhikṣureva purā'bhavat |
adya tviha dvitīyo'smiṃstṛtīyo nopalabhyate || 13 ||
[Analyze grammar]

mayā tu punaranviṣya cetasā caturātmanā |
tādṛg bhikṣustṛtīyo'nyo jagatpadmodarālinā || 14 ||
[Analyze grammar]

asmātsargāttato labdhastṛtīyastādṛśāśayaḥ |
athānye līlayā sargā mayā saṃprekṣitāstataḥ || 15 ||
[Analyze grammar]

yāvattasmiṃścidākāśakośaśāyini sargake |
tṛtīyo vidyate bhikṣurbrāhmaśca sadṛśakramaḥ || 16 ||
[Analyze grammar]

evaṃ tenaiva tenaiva saṃniveśena bhūriśaḥ |
bhaviṣyantyabhavansarve padārthāḥ sargasaṃtatau || 17 ||
[Analyze grammar]

asyāṃ sabhāyāmapi ye munayo brāhmaṇāstathā |
bhāvyamevaṃ samācaurastairanyairapyanekaśaḥ || 18 ||
[Analyze grammar]

nāradenāmunā bhāvyaṃ punaranyena cāmunā |
evaṃ kalanakarmabhyāṃ yuktenānyena bhūriśaḥ || 19 ||
[Analyze grammar]

evaṃ janmādinā bhāvyaṃ vyāsenāpi śukena ca |
śaunakena punarbhāvyaṃ kratunā pulahena ca || 20 ||
[Analyze grammar]

agastyena pulastyena bhṛguṇā'ṅgirasāpi ca |
eta eva tathānye ca evaṃrūpakriyāspadam || 21 ||
[Analyze grammar]

cirāccirādbhaviṣyanti māyeyaṃ vitatā yataḥ |
sadṛśācārajanmānasta evānye ca bhūriśaḥ || 22 ||
[Analyze grammar]

bhūyobhūyo vivartante sargeṣvapsviva vīcayaḥ |
atyantasadṛśāḥ kecitkecidardhasamakramāḥ || 23 ||
[Analyze grammar]

kecidīṣatsamāḥ kecinna kadācitpunastathā |
evameṣātivitatā mahatāmapi mohinī || 24 ||
[Analyze grammar]

kṣaṇenehāsti no karma pratipattirhi jṛmbhate |
kvaikaviṃśatyahorātrā anantākṛtayo'nagha || 25 ||
[Analyze grammar]

kva tāsāmupalambho'lamaho bhīmā manogatiḥ |
pratibhāmātramevedamitthaṃ vikasitaṃ sthitam || 26 ||
[Analyze grammar]

nānākalahakallolaṃ jale prātarivāmbujam |
jātaṃ saṃvedanādeva śuddhādidamaśuddhimat |
saṃsārajālamakhilaṃ sārcirvahnikaṇādiva || 27 ||
[Analyze grammar]

pratyekamevamuditaḥ pratibhāsakhaṇḍaḥ khaṇḍāntareṣvapi ca tasya vicitrakhaṇḍaḥ |
sarve svayaṃ nanu ca te'pi mitho na mithyā sarvātmani sphurati kāraṇakāraṇe'smin || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: