Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXIV

śrīrāma uvāca |
jīvaṭabrāhmaṇādīnāṃ haṃsādīnāṃ munīśvara |
bhikṣusvapnaśarīrāṇāṃ saṃpannaṃ kimataḥ param || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
rudreṇa saha saṃbhūya prabuddhāḥ sarva eva te |
mithaśca dṛṣṭasaṃsārā rudrāṃśāḥ sukhinaḥ sthitāḥ || 2 ||
[Analyze grammar]

tena rudreṇa tāṃ māyāmavalokya yathoditām |
svāṃśāstāmeva saṃsārasthitiṃ te preṣitāḥ punaḥ || 3 ||
[Analyze grammar]

śrīrudra uvāca |
gacchatāśu nijaṃ sthānaṃ tatra bhuktvā kalatrakaiḥ |
kaṃcitkālaṃ samaṃ bhogānmatsakāśamupaiṣyatha || 4 ||
[Analyze grammar]

bhaviṣyatha madaṃśā ye gaṇā matpurabhūṣaṇāḥ |
tato mahāpralayato yāsyāmastatparaṃ padam || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvā bhagavān rudrasteṣāṃ so'ntaradhīyata |
antyasaṃsārasaṃkhyānaṃ rudrāṇāṃ madhyamāyayau || 6 ||
[Analyze grammar]

prayayuḥ svāspadaṃ te'pi jīvaṭabrāhmaṇādayaḥ |
svakalatraiḥ samaṃ dehaṃ kṣapayitvātha kālataḥ || 7 ||
[Analyze grammar]

rudralokaṃ samāsādya bhaviṣyanti gaṇottamāḥ |
kadācidvyomni dṛśyante tārakākārakāriṇaḥ || 8 ||
[Analyze grammar]

śrīrāma uvāca |
bhikṣusaṃkalparūpāste jīvaṭabrāhmaṇādayaḥ |
kathaṃ satyatvamāyātāḥ saṃkalpārthe kva satyatā || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
saṃkalpasatyatā tvaṃśe tyaja saṃkalpasatyatām |
tatra yannāsti tannāsti yataḥ sarvātma tatpadam || 10 ||
[Analyze grammar]

yatsvapne dṛśyate yacca saṃkalpairavalokyate |
tattathā vidyate tatra sarvakālaṃ tadātmakam || 11 ||
[Analyze grammar]

taddeśakālātmatayā gatvā deśāntaraṃ yathā |
deśāddeśāntaraṃ yadvanna gatyātmādikaṃ vinā || 12 ||
[Analyze grammar]

na labhyate tathā svapno vinā tatra na labhyate |
sarvamasti citaḥ kośe yadyathālokayatyasau || 13 ||
[Analyze grammar]

cittathā tadavāpnoti sarvātmatvādavikṣatam |
saṃkalpaḥ svapnakastvaṅga yayā ca daśayāpyate || 14 ||
[Analyze grammar]

paramabhyāsayogābhyāṃ vinā tvetanna labhyate |
yeṣāṃ tu yogavijñānadṛṣṭayaḥ phalitāḥ sthitāḥ || 15 ||
[Analyze grammar]

sarvaṃ sarvatra paśyanti te yataḥ śaṃkarādayaḥ |
idamagragataṃ vastu tathā saṃkalpitaṃ mayā || 16 ||
[Analyze grammar]

nāpyaṃ yatobhayabhraśaṃ sa prāpnotyubhayāśrayāt |
sarvaṃ hyabhimataṃ kāryamekaniṣṭhasya siddhyati || 17 ||
[Analyze grammar]

dakṣiṇāṃ kakubhaṃ gacchankaḥ prāpnotyuttarāṃ diśam |
saṃkalpārthaparaireva saṃkalpārtho'vagamyate || 18 ||
[Analyze grammar]

agrasthārthaparairagre saṃsthitortho'vagamyate |
agrasthe buddhisaṃsthe yaḥ saṃkalpaṃ prāptumicchati || 19 ||
[Analyze grammar]

tadāsāvekaniṣṭhatvābhāvāttannāśayeddvayam |
tasmādekārthaniṣṭhatvādbhikṣujīvena rudratām || 20 ||
[Analyze grammar]

prāpya sarvātmanā labdhaṃ tathā sarvaṃ tathāsthiteḥ |
bhikṣusaṃkalpajīvāste pratyekaṃ tajjagatpṛthak || 21 ||
[Analyze grammar]

paśyanti caite nānyonyaṃ rudrajñānādṛte tataḥ |
aprabuddhāḥ prajāyante jīvā jīvāntabodhinaḥ || 22 ||
[Analyze grammar]

tadicchayāśu tadrūpā bahurūpāśca te iha |
iha vidyādharo'haṃ syāmahaṃ syāmiha paṇḍitaḥ || 23 ||
[Analyze grammar]

ityekadhyānasāphalyaṃ dṛṣṭānto'syāṃ kriyāsthitau |
ekatvaṃ ca bahutvaṃ ca maurkhyaṃ pāṇḍityameva vā || 24 ||
[Analyze grammar]

devatvaṃ mānuṣatvaṃ ca deśakālakriyākramaiḥ |
tulyakālamalaṃ kartuṃ dhāraṇādhyānayatnataḥ || 25 ||
[Analyze grammar]

sarvaśaktyaḥ svarūpatvājjīvasyāstyekaśaktitā |
anantaścāntapṛktaśca svabhāvo'sya svabhāvataḥ || 26 ||
[Analyze grammar]

savikāsaḥ sasaṃkoco'hiṃsrastena cidātmanaḥ |
yadicchati tadasyāṅga jantuḥ saṃpadyate svayam || 27 ||
[Analyze grammar]

svayaṃ saṃpāditairebhirdeśakālakriyākramaiḥ |
yoginyo yoginaśceha tiṣṭhantyanyatra yatra ca || 28 ||
[Analyze grammar]

iha vāmutra bhogena dṛṣṭametadanekaśaḥ |
kārtavīryo gṛhe tiṣṭhansarveṣāṃ bhayado'bhavat || 29 ||
[Analyze grammar]

viṣṇuḥ kṣīrodadhau tiṣṭhanjāyate puruṣo bhuvi |
paśvarthaṃ yānti tiṣṭhantyo yoginyo yoginīgaṇe || 30 ||
[Analyze grammar]

śakraḥ svargāsane tiṣṭhanyāti yajñārthamurvikām |
sahasramekaṃ bhavati tathā cāsmiñjanārdanaḥ || 31 ||
[Analyze grammar]

nṛṇāṃ śatāni bhaktānāṃ mānuṣyaṃ yāti tannataiḥ |
ekaḥ sahasraṃ bhavati tathā caiṣa janārdanaḥ || 32 ||
[Analyze grammar]

aṃśāvatāralīlābhiḥ kurute jāgatīṃ sthitim |
ekaḥ kāntāsahasrāṇi tulyakālaṃ nimeṣavat || 33 ||
[Analyze grammar]

evaṃ te bhikṣusaṃkalpā jīvaṭabrāhmaṇādayaḥ |
rudravijñānavaśataḥ svasaṃkalpapurīṃ gatāḥ || 34 ||
[Analyze grammar]

tatra bhuktvā ciraṃ bhogānprāpya rudrapuraṃ tataḥ |
gaṇatāmāvasantaste sthāsyanti saparicchadāḥ || 35 ||
[Analyze grammar]

nityaṃ praphullanavakalpalatālayeṣu rudreṇa sākamururatnagulucchakeṣu |
nānājagatsu ca tadā śivapattaneṣu vidyādharīṣvamaramaulidharāśca rejuḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: