Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter LXIV
śrīrāma uvāca |
jīvaṭabrāhmaṇādīnāṃ haṃsādīnāṃ munīśvara |
bhikṣusvapnaśarīrāṇāṃ saṃpannaṃ kimataḥ param || 1 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
rudreṇa saha saṃbhūya prabuddhāḥ sarva eva te |
mithaśca dṛṣṭasaṃsārā rudrāṃśāḥ sukhinaḥ sthitāḥ || 2 ||
[Analyze grammar]
tena rudreṇa tāṃ māyāmavalokya yathoditām |
svāṃśāstāmeva saṃsārasthitiṃ te preṣitāḥ punaḥ || 3 ||
[Analyze grammar]
śrīrudra uvāca |
gacchatāśu nijaṃ sthānaṃ tatra bhuktvā kalatrakaiḥ |
kaṃcitkālaṃ samaṃ bhogānmatsakāśamupaiṣyatha || 4 ||
[Analyze grammar]
bhaviṣyatha madaṃśā ye gaṇā matpurabhūṣaṇāḥ |
tato mahāpralayato yāsyāmastatparaṃ padam || 5 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
ityuktvā bhagavān rudrasteṣāṃ so'ntaradhīyata |
antyasaṃsārasaṃkhyānaṃ rudrāṇāṃ madhyamāyayau || 6 ||
[Analyze grammar]
prayayuḥ svāspadaṃ te'pi jīvaṭabrāhmaṇādayaḥ |
svakalatraiḥ samaṃ dehaṃ kṣapayitvātha kālataḥ || 7 ||
[Analyze grammar]
rudralokaṃ samāsādya bhaviṣyanti gaṇottamāḥ |
kadācidvyomni dṛśyante tārakākārakāriṇaḥ || 8 ||
[Analyze grammar]
śrīrāma uvāca |
bhikṣusaṃkalparūpāste jīvaṭabrāhmaṇādayaḥ |
kathaṃ satyatvamāyātāḥ saṃkalpārthe kva satyatā || 9 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
saṃkalpasatyatā tvaṃśe tyaja saṃkalpasatyatām |
tatra yannāsti tannāsti yataḥ sarvātma tatpadam || 10 ||
[Analyze grammar]
yatsvapne dṛśyate yacca saṃkalpairavalokyate |
tattathā vidyate tatra sarvakālaṃ tadātmakam || 11 ||
[Analyze grammar]
taddeśakālātmatayā gatvā deśāntaraṃ yathā |
deśāddeśāntaraṃ yadvanna gatyātmādikaṃ vinā || 12 ||
[Analyze grammar]
na labhyate tathā svapno vinā tatra na labhyate |
sarvamasti citaḥ kośe yadyathālokayatyasau || 13 ||
[Analyze grammar]
cittathā tadavāpnoti sarvātmatvādavikṣatam |
saṃkalpaḥ svapnakastvaṅga yayā ca daśayāpyate || 14 ||
[Analyze grammar]
paramabhyāsayogābhyāṃ vinā tvetanna labhyate |
yeṣāṃ tu yogavijñānadṛṣṭayaḥ phalitāḥ sthitāḥ || 15 ||
[Analyze grammar]
sarvaṃ sarvatra paśyanti te yataḥ śaṃkarādayaḥ |
idamagragataṃ vastu tathā saṃkalpitaṃ mayā || 16 ||
[Analyze grammar]
nāpyaṃ yatobhayabhraśaṃ sa prāpnotyubhayāśrayāt |
sarvaṃ hyabhimataṃ kāryamekaniṣṭhasya siddhyati || 17 ||
[Analyze grammar]
dakṣiṇāṃ kakubhaṃ gacchankaḥ prāpnotyuttarāṃ diśam |
saṃkalpārthaparaireva saṃkalpārtho'vagamyate || 18 ||
[Analyze grammar]
agrasthārthaparairagre saṃsthitortho'vagamyate |
agrasthe buddhisaṃsthe yaḥ saṃkalpaṃ prāptumicchati || 19 ||
[Analyze grammar]
tadāsāvekaniṣṭhatvābhāvāttannāśayeddvayam |
tasmādekārthaniṣṭhatvādbhikṣujīvena rudratām || 20 ||
[Analyze grammar]
prāpya sarvātmanā labdhaṃ tathā sarvaṃ tathāsthiteḥ |
bhikṣusaṃkalpajīvāste pratyekaṃ tajjagatpṛthak || 21 ||
[Analyze grammar]
paśyanti caite nānyonyaṃ rudrajñānādṛte tataḥ |
aprabuddhāḥ prajāyante jīvā jīvāntabodhinaḥ || 22 ||
[Analyze grammar]
tadicchayāśu tadrūpā bahurūpāśca te iha |
iha vidyādharo'haṃ syāmahaṃ syāmiha paṇḍitaḥ || 23 ||
[Analyze grammar]
ityekadhyānasāphalyaṃ dṛṣṭānto'syāṃ kriyāsthitau |
ekatvaṃ ca bahutvaṃ ca maurkhyaṃ pāṇḍityameva vā || 24 ||
[Analyze grammar]
devatvaṃ mānuṣatvaṃ ca deśakālakriyākramaiḥ |
tulyakālamalaṃ kartuṃ dhāraṇādhyānayatnataḥ || 25 ||
[Analyze grammar]
sarvaśaktyaḥ svarūpatvājjīvasyāstyekaśaktitā |
anantaścāntapṛktaśca svabhāvo'sya svabhāvataḥ || 26 ||
[Analyze grammar]
savikāsaḥ sasaṃkoco'hiṃsrastena cidātmanaḥ |
yadicchati tadasyāṅga jantuḥ saṃpadyate svayam || 27 ||
[Analyze grammar]
svayaṃ saṃpāditairebhirdeśakālakriyākramaiḥ |
yoginyo yoginaśceha tiṣṭhantyanyatra yatra ca || 28 ||
[Analyze grammar]
iha vāmutra bhogena dṛṣṭametadanekaśaḥ |
kārtavīryo gṛhe tiṣṭhansarveṣāṃ bhayado'bhavat || 29 ||
[Analyze grammar]
viṣṇuḥ kṣīrodadhau tiṣṭhanjāyate puruṣo bhuvi |
paśvarthaṃ yānti tiṣṭhantyo yoginyo yoginīgaṇe || 30 ||
[Analyze grammar]
śakraḥ svargāsane tiṣṭhanyāti yajñārthamurvikām |
sahasramekaṃ bhavati tathā cāsmiñjanārdanaḥ || 31 ||
[Analyze grammar]
nṛṇāṃ śatāni bhaktānāṃ mānuṣyaṃ yāti tannataiḥ |
ekaḥ sahasraṃ bhavati tathā caiṣa janārdanaḥ || 32 ||
[Analyze grammar]
aṃśāvatāralīlābhiḥ kurute jāgatīṃ sthitim |
ekaḥ kāntāsahasrāṇi tulyakālaṃ nimeṣavat || 33 ||
[Analyze grammar]
evaṃ te bhikṣusaṃkalpā jīvaṭabrāhmaṇādayaḥ |
rudravijñānavaśataḥ svasaṃkalpapurīṃ gatāḥ || 34 ||
[Analyze grammar]
tatra bhuktvā ciraṃ bhogānprāpya rudrapuraṃ tataḥ |
gaṇatāmāvasantaste sthāsyanti saparicchadāḥ || 35 ||
[Analyze grammar]
nityaṃ praphullanavakalpalatālayeṣu rudreṇa sākamururatnagulucchakeṣu |
nānājagatsu ca tadā śivapattaneṣu vidyādharīṣvamaramaulidharāśca rejuḥ || 36 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXIV
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!