Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LX

śrīvasiṣṭha uvāca |
evamādyaṃ paraṃ tattvaṃ ciddhanaṃ paramaṃ padam |
tatsthā ete mahārūpā brahmaviṣṇuharādayaḥ || 5 ||
[Analyze grammar]

vibhūtibhiḥ sphurantyuccairjanāstuṣṭā nṛpā iva |
ākāśagamanādyābhiḥ krīḍābhiḥ krīḍyate ciram || 2 ||
[Analyze grammar]

tatsthenaiva janeneha svarge svargaukaso yathā |
tatprāpyāṅga na mriyate tatprāpyāṅga na śocyate || 3 ||
[Analyze grammar]

tatprāpya jīvyate nāṅga tatprāpyāṅga na rudhyate |
apāraparamākāśarūpiṇaḥ paramātmanaḥ || 4 ||
[Analyze grammar]

sattāsāmānyarūpaṃ cenmanāgapi vibhāvyate |
tattvaṃ nimeṣamātreṇa janturmuktamanā muniḥ |
kurvansaṃsārakarmāṇi na bhūyaḥ paritapyase || 5 ||
[Analyze grammar]

śrīrāma uvāca |
mano buddhirahaṃkāraścittaṃ yatra kṣayaṃ gatam |
sattāsāmānyamābhātaṃ manasvī sa kimucyate || 6 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yadbrahma sarvadehasthaṃ bhuṅkte pibati valgati |
ādatte vinihantyantaḥ saṃvitsaṃvedyavarjitam || 7 ||
[Analyze grammar]

tatsarvagatamādyantarahitaṃ sthitamarjitam |
sattāsāmānyamakhilaṃ vastutattvamihocyate || 8 ||
[Analyze grammar]

tatsthitaṃ khatayā vyomni śabde śabdatayā sthitam |
sparśe sthitaṃ sparśatayā tvaci tattvaktayā sthitam || 9 ||
[Analyze grammar]

rase līnaṃ rasatayā rasanāyāṃ tu tattayā |
rūpe rūpatayā dṛṣṭaṃ netre līnaṃ ca dṛktayā || 10 ||
[Analyze grammar]

dhrāṇe ghrāṇatayā dṛṣṭaṃ gandhe gandhatayoditam |
puṣṭaṃ kāyatayā kāye bhūmāvapi ca bhūtayā || 11 ||
[Analyze grammar]

payastayā ca payasi vāyau vāyutayā sthitam |
tejastayā tejasi ca buddhau buddhitayā gatam || 12 ||
[Analyze grammar]

manastayā manasyantarahaṃkṛtyāpyahaṃkṛtau |
rūḍhaṃ saṃvidi saṃvittyā citte cittatayotthitam || 13 ||
[Analyze grammar]

vṛkṣe vṛkṣatayā lagnaṃ paṭe paṭatayoditam |
ghaṭe ghaṭatayā rūḍhaṃ vaṭe vaṭatayotthitam || 14 ||
[Analyze grammar]

sthāvare sthāvaratvena jaṃgamatvena jaṃgame |
pāṣāṇatvena pāṣāṇe cetanatvena cetane || 15 ||
[Analyze grammar]

amareṣvamaratvena naratvena nareṣu ca |
tiryaktvena ca tiryakṣu krimitvena krimisthitau || 16 ||
[Analyze grammar]

kālakrame kālatayā ṛtāvṛtutayā tathā |
truṭikṣaṇanimeṣādau saṃsthitastattayā vibhuḥ || 17 ||
[Analyze grammar]

śukle śuklatayā jātaṃ kṛṣṇe kṛṣṇatayā sthitam |
kriyāsu spandarūpeṇa niyatau niyamena ca || 18 ||
[Analyze grammar]

saṃsthitaḥ saṃsthitau sthityā nāśe nāśatayā sthitaḥ |
utpattirūpeṇotpattāvāsthitaḥ parameśvaraḥ || 19 ||
[Analyze grammar]

bālyena bālye viśrānto yauvane yauvanena ca |
jarasā ca jarārūpe maraṇe maraṇena ca || 20 ||
[Analyze grammar]

iti sarvapadārthānāmabhinnaḥ parameśvaraḥ |
kallolasīkarormīṇāmabdhāviva payobharaḥ || 21 ||
[Analyze grammar]

nānātaiṣāṃ tvasatyaiva satyenānena caiva hi |
kalpitā citsvabhāvena vetālaḥ śiśunā yathā || 22 ||
[Analyze grammar]

sarvatra saṃsthitimatā vigatāmayena vyāptaṃ mayedamakhilaṃ vividhairvilāsaiḥ |
cidrūpiṇaiva kalanā kalitātmaneti matvopaśāntamatirāssva sukhaṃ mahātman || 23 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktavatyatha munau divaso jagāma sāyaṃtanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: