Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIX

śrīvasiṣṭha uvāca |
etāṃ dṛṣṭimavaṣṭabhya rāghavā'ghavināśinīm |
tiṣṭha niḥsaṅgasaṃnyāsabrahmārpaṇamayātmakaḥ || 1 ||
[Analyze grammar]

yasminsarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ |
yaśca sarvamayo nityamātmānaṃ viddhi taṃ param || 2 ||
[Analyze grammar]

dūrasthamapyadūrasthaṃ sarvagaṃ tatsthameva ca |
tatsthaḥ sattāmavāpnoṣi tadevāsyastasaṃśayaḥ || 3 ||
[Analyze grammar]

yatsaṃvedyavinirmuktaṃ saṃvedanamanirmitam |
cetyamuktaṃ cidābhāsaṃ tadviddhi paramaṃ padam || 4 ||
[Analyze grammar]

sā parā paramā kāṣṭhā sā dṛśāṃ dṛganuttamā |
sā mahimnāṃ ca mahimā gurūṇāṃ sā tathā guruḥ || 5 ||
[Analyze grammar]

sa ātmā tacca vijñānaṃ sa śūnyaṃ brahma tatparam |
tacchreyaḥ sa śivaḥ śāntaḥ sā vidyā sā parā sthitiḥ || 6 ||
[Analyze grammar]

yo'yamantaściterātmā sarvānubhavarūpakaḥ |
yatra svadante sarvāṇi svātmadravyāṇi sattayā || 7 ||
[Analyze grammar]

sa jagattilatailātmā sa jagadgṛhadīpakaḥ |
sa jagatpādaparasaḥ sa jagatpaśupālakaḥ || 8 ||
[Analyze grammar]

sa tanturbhūtamuktānāṃ pariprotahṛdambaraḥ |
sa bhūtamaricaughānāṃ paramā tīkṣṇatā tathā || 9 ||
[Analyze grammar]

sa padārthe padārthatvaṃ sa tattvaṃ yadanuttamam |
sa sato vastunaḥ sattvamasattvaṃ vā sataḥ svataḥ || 10 ||
[Analyze grammar]

yaḥ svavittivicitreṇa svayamātmaiva labhyate |
sarva eva jagadbhāvā avicāreṇa cāravaḥ || 11 ||
[Analyze grammar]

avidyamānāḥ sadbhāvā vicāraviśarāravaḥ |
ahamādau jagajjāle mithyābhramabharātmani || 12 ||
[Analyze grammar]

ko nu bhūtvā'nubadhnāmi vṛttiṃ kathamavāpa dhīḥ |
ādyamadhyāntamānāni saṃkalpakalanānyaham || 13 ||
[Analyze grammar]

brahmākāśamanādyantaṃ keveyattā mamātmanaḥ |
iti niścayavānantaḥ samyagvyavahṛtirbahiḥ || 14 ||
[Analyze grammar]

udayāstamayonmuktasthitirantaḥ sa sarvadā |
nāstameti na codeti manaḥ samasamasthitam || 15 ||
[Analyze grammar]

yasya khasyeva śūnyatvaṃ sa mahātmeha tadvapuḥ |
bhāvādvaitapadārūḍhaḥ suṣuptaparayā dhiyā || 16 ||
[Analyze grammar]

vyavahāryapi saṃkṣobhaṃ naityādarśanaro yathā |
ādarśapuruṣasyeva vyavahāravato'pi ca || 17 ||
[Analyze grammar]

na yasya hṛdayollekho manāgapi sa muktibhāk |
avibhāgamivādarśe cinmaṇau pratibimbati || 18 ||
[Analyze grammar]

citeḥ paramanairmalyādvyavahāro yathā gataḥ |
ciccamatkṛtireveyaṃ jagadityavabhāsate || 19 ||
[Analyze grammar]

nehāstyaikyaṃ na ca dvitvaṃ mamādeśo'pi tanmayaḥ |
vācyavācakaśiṣyehāguruvākyaiścamatkṛtaiḥ || 20 ||
[Analyze grammar]

ātmanātmani śāntaiva ciccamatkurute citi |
citpraspando hi saṃsārastadaspandaḥ paraṃ padam || 21 ||
[Analyze grammar]

citspandaśamaneneyaṃ pariśāmyati saṃsṛtiḥ |
mahācitte nate'rthau'śabhāvā yo bhāvanākṣayaḥ || 22 ||
[Analyze grammar]

asannapi svabhāvaṃ tatsaṃvitspanda udāhṛtam |
śūnyatvamajaḍaṃ yattatparamāhuścitervapuḥ || 23 ||
[Analyze grammar]

tattvena bhāvanāyattā saṃsṛtiḥ sānubhūyate |
abhāvanāmātralayātsā ca niḥsārarūpiṇī || 24 ||
[Analyze grammar]

kevalaṃ kevalībhāvāttadrūpā saiva śiṣyate |
citspandameva saṃsāracakrapravahaṇaṃ viduḥ || 25 ||
[Analyze grammar]

mātṛmānaprameyādi kaṭakādīva hemani |
pṛthagasti na ca spandaściteryā saṃsṛtirbhavet || 26 ||
[Analyze grammar]

cittameva citispandastadabodho hi saṃsṛtiḥ |
abodhamātre citspandaḥ kaṭakatvamivotthitam || 27 ||
[Analyze grammar]

bodhamātravilīne'smiñchuddhā cidrāma śiṣyate |
svabhāvabodhamātreṇa kṣīyate bhogavāsanā || 28 ||
[Analyze grammar]

bhogābhāvanameveha paramaṃ jñatvalakṣaṇam |
ito nābhimatāḥ sarve jñasya bhogāḥ svabhāvataḥ || 29 ||
[Analyze grammar]

bhavanti ko'titṛpto hi durannaṃ kila vāñchati |
etadeva paraṃ viddhi jñatvasyāparalakṣaṇam || 30 ||
[Analyze grammar]

svabhāvenaiva bhogānāṃ yatkilānabhivāñchanam |
cittatspandaiva sarvātmarūpiṇyastīti niścayaḥ || 31 ||
[Analyze grammar]

yo'ntaḥ prarūḍhaḥ svabhyāso jñatvaśabdena sa smṛtaḥ |
yo na bhuṅkte bhujyamānānapi bhogānsa buddhimān |
lokānurodhasiddhyarthaṃ sa hanti laguḍairnabhaḥ || 32 ||
[Analyze grammar]

vinā kṛtrimayā buddhyā na siddhiravagamyate || 33 ||
[Analyze grammar]

kvacidātmāvaloke ca svāṅgāvadalanairapi |
ciccetyaṃ cetyakoṭisthā tāvatpaśyati vibhramam || 34 ||
[Analyze grammar]

idaṃ yāvadabodhātmā spandate spandarūpiṇī |
samyagbodhodayontaḥ syātspandāspandadaśākramaḥ || 35 ||
[Analyze grammar]

kvāpi yāti ca saṃśāntadīpavatsābhidhānakaḥ |
citaḥ praśāntarūpāyā dīpikāyāḥ svabhāvataḥ || 36 ||
[Analyze grammar]

spandāspandamayī neha kathaivāsti manāgapi |
yadaspandasya maruto na sannāsanna madhyagam || 37 ||
[Analyze grammar]

rūpaṃ tadevāsaṃvittispandāyāḥ praśamaṃ citeḥ |
abhinnaḥ syāccitaḥ spandaḥ śuddhacitsphārarūpadhṛk || 38 ||
[Analyze grammar]

na bandhāya na mokṣāya sthita ātmani kevalam |
ciccennirarthasaṃvittinirvāṇe na ca vindate || 39 ||
[Analyze grammar]

tadbandhamokṣapakṣādernāmāpīha na vidyate |
mokṣo'stvityeva bodho'ntaḥ pūrṇatā kṣayakāraṇam || 40 ||
[Analyze grammar]

samāstvityapi bandhaste śreyo'saṃvedanaṃ param |
yadanābhāsamajaḍaṃ tadviddhi paramaṃ padam || 41 ||
[Analyze grammar]

citaḥ svarūpaṃ saṃsthānamacetyonmukhatātmakam |
yaḥ saṃkalpanaśabdārtharūpaḥ spando mahācitaḥ || 42 ||
[Analyze grammar]

bandhamokṣādikārho'sau prekṣyamāṇaḥ praṇaśyati |
prekṣaṇādeva saṃśānte tvahaṃbhāve nirāspade || 43 ||
[Analyze grammar]

na vidmaḥ kena kiṃ kasya badhyate vātha mucyate |
saṃkalpa eva racite budhaścedavibhāgavān || 44 ||
[Analyze grammar]

tadasaṃkalpamaspandaṃ sarvaṃ jātamavāritam |
spande spandamaye vāte tanmayatvātsadā citā || 45 ||
[Analyze grammar]

saṃkṣīṇe na ca saṃsāro nispande ciddhane sthite |
citteja eva citspanda iti buddhe nirantaram || 46 ||
[Analyze grammar]

vyatiriktaścitaḥ spando na kiṃcidavaśiṣyate |
asmindṛśyamaye dīrghasvapne svapnāntaraṃ vrajan |
na jño mohamupādatte sarvagatvātsvasaṃvidaḥ || 47 ||
[Analyze grammar]

yatrodeti prasabhamaniśaṃ sargasaṃvittisattā yasminnete sakalakalanākārapaṅkā galanti |
udyantyete svadanasubhagaṃ yatra sarvopalambhā dhyānenaiva tamavagamaya pratyagātmānamantaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: