Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVIII

arjuna uvāca |
naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta |
sthito'smi gatasaṃdehaḥ kariṣye vacanaṃ tava || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
vṛttayo yadi bodhena saṃśāntā hṛdaye sphuṭam |
taccittaṃ śāntamevāntarviddhi sattvamupāgatam || 2 ||
[Analyze grammar]

atra taccetyarahitaṃ pratyakcetananāmakam |
yattvaśeṣavinirmuktaṃ yatsarvaṃ sarvataśca yat || 3 ||
[Analyze grammar]

na kecana vidantyete tatpadaṃ jāgatādayaḥ |
bhūtalādgaganoḍḍīnaṃ vihaṃgamamivonnatam || 4 ||
[Analyze grammar]

pratyakcetanamābhāsaṃ śuddhaṃ saṃkalpavarjitam |
agamyamenamātmānaṃ viddhi dūraṃ dṛśāmiva || 5 ||
[Analyze grammar]

sarvātītaṃ yadatyacchaṃ vinā śuddhaṃ svavāsanā |
na śaknoti padaṃ draṣṭuṃ janadṛṣṭiraṇūniva || 6 ||
[Analyze grammar]

yatprāptau sarva eveme kṣīṇā ghaṭapaṭādayaḥ |
varākī vāsanā tatra kiṃ karotu pare pade || 7 ||
[Analyze grammar]

yathā'nalagiriṃ prāpya himaleśo vilīyate |
śuddhamāsādya cittattvamavidyā līyate tathā || 8 ||
[Analyze grammar]

kva varākī rajastucchā vāsanā bhogabandhanam |
kva pūritajagajjālaścittattvavipulānilaḥ || 9 ||
[Analyze grammar]

tāvatsphuratyavidyeyaṃ nānākāravikāriṇī |
yāvanna saṃparijñātaḥ śuddhaḥ svātmā'yamātmanā || 10 ||
[Analyze grammar]

sarvā dṛśyadṛśaḥ kṣīṇāḥ svacchataivoditā tathā |
nabhasīva pade tasminsvātmanyakhilapūraṇe || 11 ||
[Analyze grammar]

samagrākārarūpaṃ tatsamagrākāravarjitam |
vāgatītaṃ paraṃ vastu kena nāmopamīyate || 12 ||
[Analyze grammar]

viṣayaviṣaviṣūcikāmatastvaṃ nipuṇamahaṃsthitivāsanāmapāsya |
abhimataparihāramantrayuktyā bhava vibhavo bhagavānbhiyāmabhūmiḥ || 13 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iti gaditavati trilokanāthe kṣaṇamiva maunamupasthite purastāt |
atha madhupa ivā'sitābjakhaṇḍe vacanamupaiṣyati tatra pāṇḍuputraḥ || 14 ||
[Analyze grammar]

arjuna uvāca |
parigalitasamastaśokabhārā paramudayaṃ bhagavanmatirgateyam |
mama tava vacanena lokabharturdinapatinā paribodhitābjinīva || 15 ||
[Analyze grammar]

ityuktvotthāya gāṇḍīvadhanvā sa harisārathiḥ |
arjuno gatasaṃdeho raṇalīlāṃ kariṣyati || 16 ||
[Analyze grammar]

kariṣyati kṣatagajavājisārathidrutakṣaradrudhiramahānadīṃ bhuvam |
śarotkaraprasaramahārajaḥsthalītirohitadyumaṇivilocanāṃ divam || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: