Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIII

śrīvasiṣṭha uvāca |
etaduktaṃ paraṃ tena svayameva ca vedmyaham |
rāma tvamapi jānīṣe yathedaṃ samavasthitam || 1 ||
[Analyze grammar]

yatrālīkamalīkena kilālīke vilokyate |
tasyāṃ saṃsāramāyāyāṃ kiṃ satyaṃ kimasanmayam || 2 ||
[Analyze grammar]

yathā yena vikalpena yadvikalpena kathyate |
tathā tenātmakalpena nagatā'pyanubhūyate || 3 ||
[Analyze grammar]

yathā dravatvaṃ payasi yathā spando nabhasvati |
yathā nabhasi śūnyatvaṃ tathā sargatvamātmani || 4 ||
[Analyze grammar]

tataḥ prabhṛti tenaiva krameṇārcanamātmanaḥ |
adya yāvadgatavyagraḥ kurvannahamavasthitaḥ || 5 ||
[Analyze grammar]

anenārcāvidhānena mayeme rāma vāsarāḥ |
akhinnenātivāhyante vyavahāraparā api || 6 ||
[Analyze grammar]

yathāprāptaiḥ kriyācārakusumairātmano'rcanam |
vyucchinnamapi vyucchinnaṃ na kadācidaharniśam || 7 ||
[Analyze grammar]

grāhyagrāhakasaṃbandhe sāmānye sarvadehinām |
yoginaḥ sāvadhānatvaṃ yattadarcanamātmanaḥ || 8 ||
[Analyze grammar]

dṛṣṭyānayā raghupate saṅgamuktena cetasā |
saṃsāraviralāraṇye viharāsminna khidyase || 9 ||
[Analyze grammar]

duḥkhe mahati saṃprāpte dhanabandhuviyogaje |
etāṃ dṛṣṭimavaṣṭabhya vicāraṃ kuru suvrata || 10 ||
[Analyze grammar]

sukhaduḥkhe na kartavye dhanabandhūdayakṣaye |
evaṃprāyā eva sarvā nityaṃ saṃsāradṛṣṭayaḥ || 11 ||
[Analyze grammar]

jānāsyeva gatiṃ citrāṃ viṣayāṇāṃ pramāthinīm |
yathāyānti yathā yānti yathā paribhavanti ca || 12 ||
[Analyze grammar]

evameva pravartante premāṇi ca dhanāni ca |
evamevāvahīyante nimittairavicāritaiḥ || 13 ||
[Analyze grammar]

na tāstava na tāsāṃ tvaṃ nirmalāntarjagatkriyāḥ |
idamitthaṃ jagatkiṃcitkiṃ mudhā paritapyase || 14 ||
[Analyze grammar]

tvamihāsi jagadrūpaṃ cinmātravitatākṛte |
nijāvayavakāvṛttau kaḥ kramo harṣaśokayoḥ || 15 ||
[Analyze grammar]

tāta cinmātrarūpo'si na te bhinnamidaṃ jagat |
atastava kathaṃ kutra heyopādeyakalpanā || 16 ||
[Analyze grammar]

iti ciccakracāñcalye cinmaye jagadambudhau |
taraṅgajāle cāmbhodhau kaḥ kramo harṣaśokayoḥ || 17 ||
[Analyze grammar]

cidekatānatāmetya sauṣuptīmāgataḥ sthitim |
adyaprabhṛti rāma tvaṃ turyāvasthātmako bhava || 18 ||
[Analyze grammar]

samaḥ samasamābhāso bhāsvadvapurudāradhīḥ |
tiṣṭhātmārcārato nityaṃ paripūrṇaṃ ivārṇavaḥ || 19 ||
[Analyze grammar]

etattvaṃ śrutavānsarvaṃ sthitastvaṃ paripūrṇadhīḥ |
yadicchasītaratpraṣṭuṃ tatpṛccha raghunandana || 20 ||
[Analyze grammar]

yatpṛṣṭaṃ prathame kalpe tadadya paricodaya |
śrīrāma uvāca |
idānīṃ saṃśayo brahmanvinivṛtto viśeṣataḥ || 21 ||
[Analyze grammar]

jñātaṃ jñātavyamakhilaṃ jātā tṛptirakṛtrimā |
na mune'sti malaṃ dvitvaṃ na cetyaṃ na ca kalpanam || 22 ||
[Analyze grammar]

tadā mamābhūdajñānaṃ praśāntamadhunā tu tat |
kalaṅka ātmano'stīti tadajñānavaśena yā || 23 ||
[Analyze grammar]

bhrāntirāsīdidānīṃ sā nivṛttā tvatprasādataḥ |
na jāyate na mriyate na caivātmā kalaṅkitaḥ || 24 ||
[Analyze grammar]

sarvaṃ ca khalvidaṃ brahmamayamityudito'smyalam |
praśnebhyaḥ saṃśayebhyaśca vāñchitebhyaśca sarvataḥ || 25 ||
[Analyze grammar]

śuddhaṃ me nirmalaṃ cetastvaṣṭrā yantrabhramādiva |
sarvācāropadeśeṣu prāptaprokteṣu sādhubhiḥ || 26 ||
[Analyze grammar]

nirākāṅkṣī sthito'smyantaḥ sumeruḥ kanakeṣviva |
na tadastyasti yatrāśā na tadasti yadīpsitam || 27 ||
[Analyze grammar]

na tadasti yadādeyaṃ heyaṃ madhyaṃ carācare |
idaṃ heyamupādeyamidaṃ sadidamapyasat || 28 ||
[Analyze grammar]

iti cintābhramaḥ śānto nipuṇaṃ paramo mune |
na svargamabhivāñchāmi dveṣmi vāpi na rauravam || 29 ||
[Analyze grammar]

ātmanyeva hi tiṣṭhāmi mandarādririvābhramaḥ |
kaṇaśaḥ kīrṇatrijagatkṣīrasāgarasaṃsṛtiḥ || 30 ||
[Analyze grammar]

viśrāntaścirasaṃbhrānto nirbhramo rāma mandaraḥ |
avastvidamidaṃ vastu paśyeti kalanāstyalam || 31 ||
[Analyze grammar]

hṛdi tasya kusaṃdehajālena jvalitādhikam |
idamitthaṃ jagaditi jñātaṃ yena munīśvara || 32 ||
[Analyze grammar]

sa yatra yāti kārpaṇyaṃ jagatastanna labhyate |
vicitrākulakallolājjaḍādvṛttivivarjitāt || 33 ||
[Analyze grammar]

tvatprasādena bhagavaṃstīrṇāḥ smo bhavasāgarāt |
saṃpadāmavadhirjñāto dṛṣṭaḥ sīmānta āpadām || 34 ||
[Analyze grammar]

sarvasāre'pyadīnāḥ smaḥ pūrṇāḥ smaḥ parameśvara |
yayāvabhedyāmaparairdalitāśāmataṅgajam |
saṃsārasāgare samyagvīratāmāgataṃ manaḥ || 35 ||
[Analyze grammar]

parigalitavikalpatāmupetaṃ pragalitavāñchamadīnasārasattvam |
trijagati yadatiprasannarūpaṃ pramuditamantaranuttamaṃ mano me || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: