Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLII

śrīvasiṣṭha uvāca |
tataḥ sa jīvo bhagavandṛṣṭavāndehasaṃbhramam |
ādisarge nabhaḥsaṃsthaḥ kāmavasthāmupaiti hi || 1 ||
[Analyze grammar]

īśvara uvāca |
parasmātparame vyomni pūrvoktakramato vapuḥ |
jīvaḥ paśyati saṃpannaṃ sa ca svapnanaro yathā || 2 ||
[Analyze grammar]

sarvagatvācciddhanasya kāryaṃ svapnanaro'pi hi |
yathā karotyāśu tathā jīvo'dyāpi śarīradhṛk || 3 ||
[Analyze grammar]

sanātano'hamavyaktaḥ pumānityabhidhāṃ tataḥ |
karotyātmani tenāśu prathamaḥ prathitaḥ pumān || 4 ||
[Analyze grammar]

evaṃ sa sarge kasmiṃścitprathamo'tha sadāśivaḥ |
kasmiṃścidviṣṇurityukto nābhyutpannaḥ pitāmahaḥ || 5 ||
[Analyze grammar]

pitāmahaḥ sa kasmiṃścitkasmiṃścidapi cetaraḥ |
sa ca saṃkalpapuruṣaḥ saṃkalpānmūrtimāsthitaḥ || 6 ||
[Analyze grammar]

puṣṭaḥ prathamasaṃkalpastāṃ manomūrtimāsthitaḥ |
yadyathā kalpayatyāśu tattathānubhavatyalam || 7 ||
[Analyze grammar]

tattvasadrūpamakhilaṃ śūnyavetālako yathā |
bhramadṛṣṭyā tu sadrūpamityahaṃtā jagadgatiḥ || 8 ||
[Analyze grammar]

draṣṭādipuruṣastvevaṃ svayaṃ saṃpadyate hi yaḥ |
sa nimeṣaṃ prati vyoma samudetyatha nīyate || 9 ||
[Analyze grammar]

nimeṣa eva kalpo yo mahākalpaparamparām |
pratibhāsaviparyāsamātreṇānubhavatyalam || 10 ||
[Analyze grammar]

paramāṇau paramāṇau vyomni vyomni kṣaṇe kṣaṇe |
sargakalpamahākalpabhāvābhāvā bhavanti te || 11 ||
[Analyze grammar]

dṛśyante kecidanyonyaṃ sādharmyādvāsanāgateḥ |
mithaḥ kecinna dṛśyante dṛṣṭenātha sadātmanā || 12 ||
[Analyze grammar]

sargāḥ sargeṇa sarvatra saṃbhavanti na te śive |
bhavanti parame vyomni vyomarūpā iti svayam || 13 ||
[Analyze grammar]

svayaṃ ca sadasadrūpā līyante svapnaśailavat |
sargairna deśa ākrānto na ca kālo na kartṛtā || 14 ||
[Analyze grammar]

na caite tatsvarūpā vā na kalpyaṃ nāpi ca kṣaṇaḥ |
na cedaṃ jāyate kiṃcinna ca kiṃcana naśyati || 15 ||
[Analyze grammar]

sarvaṃ saṃkalparūpeṇa ciccamatkurute citi |
svapnapattananirmāṇapātotpātanavajjagat || 16 ||
[Analyze grammar]

na deśakālakramaṇaṃ karoti ca manāgapi |
yathā saṃkalpaśailena deśakālādyanantakam || 17 ||
[Analyze grammar]

ākrāntamapi nākrāntaṃ tathaiva jagatā satā |
atha nākrāntamākrāntamiva saṃkalpameruṇā || 18 ||
[Analyze grammar]

yathoccairdeśakālādi tathaiva jagatā satā |
saṃpadyate yathā yo'sau puruṣaḥ sarvakārakaḥ || 19 ||
[Analyze grammar]

anenaiva krameṇeha kaṭiḥ saṃpadyate kṣaṇāt |
tasthuṣāmevameveha jātayo hi caturvidhāḥ || 20 ||
[Analyze grammar]

rudrādyāstṛṇaparyantāḥ saṃpadyante kṣaṇaṃ prati |
paramāṇūpamāḥ santi tathā kecidaṇūpamāḥ || 21 ||
[Analyze grammar]

eṣa eva kramasteṣāṃ sati vā'sati sargake |
asyāḥ saṃsāramāyāyā evaṃbhūtārthabhāvanāt || 22 ||
[Analyze grammar]

bhedopaśāntāvabhyāsādbhavatyupagataḥ śivaḥ |
nimeṣaśatabhāgārdhamātrameva parā citiḥ || 23 ||
[Analyze grammar]

svarūpataścelluṭhitā saiṣodetyanavasthitiḥ |
sā jñarūpā śilākāśa iva citsvātmanisthitā || 24 ||
[Analyze grammar]

tadanādyavabhāsātma brahmaśabdena gīyate |
asminprauḍhiṃ gate sarge mahāciddyotanaṃ na ca || 25 ||
[Analyze grammar]

saṃgatāsatyadigdeśakālāṃśaparamāṇutā |
jīvatāmāgatā bhūtatanmātravalanākramāt || 26 ||
[Analyze grammar]

bhavatyaṅga mṛgīvīrutkīṭadevāsurādikam |
yasminnitye tate'nante dṛḍhe sragiva tiṣṭhati || 27 ||
[Analyze grammar]

sadasadgrathitaṃ viśvaṃ viśvage viśvakarmaṇi |
na taddūre na nikaṭe nordhve nādho na tena me |
na pūrvaṃ nādya na prātarna sannāsanna madhyamam || 28 ||
[Analyze grammar]

anubhavakalanāmṛte'sya mātā bhavati na sarvavikalpaneṣvasatsu |
phaladuruvibhavā pramāṇamālā sthitimupayāti na vāriṇīva vahniḥ || 29 ||
[Analyze grammar]

yathāpṛṣṭaṃ mune proktaṃ tvayi kalyāṇamastu te |
diśaṃ prayāmo'bhimatāmāgacchottiṣṭha pārvati || 30 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvā nīlakaṇṭho'sau tyaktapuṣpāñjalau mayi |
tatāra parivāreṇa samamambarakoṭaram || 31 ||
[Analyze grammar]

tasmingate tribhuvanādhipatāvumeśe sthitvā kṣaṇaṃ tadanu saṃsmṛtipūrvameva |
aṅgīkṛtaṃ navapavitradhiyā mayātmadevārcanaṃ śamavataiva jihāsitaṃ tat || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: