Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVII

bhuśuṇḍa uvāca |
etatte kathitaṃ brahmanyathāsmi yadihāsmi ca |
tvadājñāmātrasiddhyarthaṃ dhārṣṭyena jñānapāraga || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
aho nu citraṃ bhagavanbhavatā bhūṣaṇaṃ śruteḥ |
ātmodantaḥ prakathitaḥ paraṃ vismayakāraṇam || 2 ||
[Analyze grammar]

dhanyāste ye mahātmānamatyantacirajīvanam |
bhavantaṃ paripaśyanti dvitīyamiva padmajam || 3 ||
[Analyze grammar]

yāvadadya dṛśo dhanyāḥ svātmodantamakhaṇḍitam |
yathāvatpāvanaṃ buddheḥ sarvaṃ kathitavānasi || 4 ||
[Analyze grammar]

prabhātaṃ dikṣu sarvāsu dṛṣṭā vibudhabhūtayaḥ |
bhavāniva jagatyasminna mahānavalokitaḥ || 5 ||
[Analyze grammar]

kathaṃcitprāpyate kaścidbhrāntveva hi mahājanaḥ |
na bhavāniva bhavyātmā sulabho jagati kvacit || 6 ||
[Analyze grammar]

vaṃśakhaṇḍe hi kasmiṃścijjāyate mauktikaṃ yathā |
jagatkhaṇḍe hi kasmiṃściddṛśyate tvādṛśastathā || 7 ||
[Analyze grammar]

mayā tu sumahatkāryamadya saṃpāditaṃ śubham |
puṇyadehavimuktātmā yadbhavānavalokitaḥ || 8 ||
[Analyze grammar]

tadastu tava kalyāṇaṃ praviśātmaguhāṃ śubhām |
madhyāhnasamayo yanme vrajāmi suramandiram || 9 ||
[Analyze grammar]

ityākarṇya bhuśuṇḍo'sau jagrāhotthāya pādapāt |
saṃkalpitābhyāṃ hastābhyāmupāttaṃ hemapallavam || 10 ||
[Analyze grammar]

kalpavṛkṣalatāpuṣpakesareṇa himatviṣā |
tatpātraṃ mauktikārghyeṇa pūrayāmāsa pūrṇadhīḥ || 11 ||
[Analyze grammar]

tenārghyapādyapuṣpeṇa trinetramiva māmasau |
āpādamastakaṃ bhaktyā pūjayāmāsa pūrvajaḥ || 12 ||
[Analyze grammar]

anuvrajyākadarthena khagendrālamiti bruvan |
viṣṭarādahamutthāya tataḥ khagavadāplutaḥ || 13 ||
[Analyze grammar]

vyomni yojanamātraṃ tu madanuvrajyayā gataḥ |
karaṃ kareṇāvaṣṭabhya balātsaṃrodhitaḥ khagaḥ || 14 ||
[Analyze grammar]

mayi yāte kṣaṇenaiva gaganādhvanyadṛśyatām |
nivṛtto'sau vihaṃgendro dustyajā saṃgatiḥ satām || 15 ||
[Analyze grammar]

anyonyamapi kasmiṃścittaraṅgaka ivāmbudhau |
vyomanyadṛśyatāṃ yāto khagasmṛtyā munīnaham || 16 ||
[Analyze grammar]

saptarṣimaṇḍalaṃ prāpya jāyayā paripūjitaḥ |
yāte kṛtayugasyādau purā varṣaśatadvaye || 17 ||
[Analyze grammar]

saṃgato'haṃ bhuśuṇḍena meroḥ śṛṅgadrume'bhavam |
adya rāma kṛte kṣīṇe tretā saṃprati vartate || 18 ||
[Analyze grammar]

madhye tretāyugasyāsya jātastvaṃ ripumardana |
punaradyāṣṭame varṣe tatraivopari bhūbhṛtaḥ |
milito'bhūdbhuśuṇḍo me tathevājararūpavān || 19 ||
[Analyze grammar]

iti saṃkathitaṃ citraṃ bhuśuṇḍodantamuttamam |
śrutvā vicārya caivāntaryadyuktaṃ tatsamācara || 20 ||
[Analyze grammar]

śrīvālmīkiruvāca |
iti sumatibhuśuṇḍasatkathāṃ yo vimalamatiḥ pravicārayiṣyatīha |
bhavabhayabahulākulāsthitāṃ sa prasabhamasatsaritaṃ tariṣyatīti || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: