Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVI

bhuśuṇḍa uvāca |
eṣā hi cittaviśrāntirmayā prāṇasamādhinā |
krameṇānena saṃprāptā svayamātmani nirmale || 1 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya saṃsthito'smi mahāmune |
na calāmi nimeṣāṃśamapi meruvicālataḥ || 2 ||
[Analyze grammar]

gacchatastiṣṭhato vāpi jāgrataḥ svapato'pi vā |
svapne'pi na calatyeṣa susamādhirmamātmani || 3 ||
[Analyze grammar]

nityānityāsu lolāsu jagatsthitiṣu susthitaḥ |
antarmukho'smi tiṣṭhāmi svakāmenātmanātmani || 4 ||
[Analyze grammar]

api saṃrudhyate vāyurapi vā salilaṃ gateḥ |
naitasmātsusamādhānādviruddhaṃ saṃsmarāmyaham || 5 ||
[Analyze grammar]

prāṇāpānānusaraṇātparamātmāvalokanāt |
aśokamanujāto'smi padamādyaṃ mahātapaḥ || 5 ||
[Analyze grammar]

āmahāpralayādbrahmannunmajjananimajjanam |
ahamadyāpi bhūtānāṃ paśyañjīvāmi dhīradhīḥ || 7 ||
[Analyze grammar]

na bhūtaṃ na bhaviṣyaṃ ca cintayāmi kadācana |
dṛṣṭimālambya tiṣṭhāmi vartamānāmihātmanā || 8 ||
[Analyze grammar]

yathā prāpteṣu kāryeṣu parityaktaphalaiṣaṇaḥ |
suṣuptasamayā buddhyā paritiṣṭhāmi kevalam || 9 ||
[Analyze grammar]

bhāvābhāvamayīṃ cintāmīhitānīhitānvitām |
vimṛśyātmani tiṣṭhāmi ciraṃ jīvāmyanāmayaḥ || 10 ||
[Analyze grammar]

prāṇāpānasamāyogasamayaṃ samanusmaran |
svayamātmani tuṣyāmi ciraṃ jīvāmyanāmayaḥ || 11 ||
[Analyze grammar]

idamadya mayā labdhamidaṃ prāpsyāmi sundaram |
iti cintā na me tena ciraṃ jīvāmyanāmayaḥ || 12 ||
[Analyze grammar]

na staumi na ca nindāmi kvacitkiṃcitkadācana |
ātmano'nyasya vā sādho tenāhaṃ śubhamāgataḥ || 13 ||
[Analyze grammar]

na tuṣyati śubhaprāptau nāśubheṣvapi khidyate |
mano mama samaṃ nityaṃ tenāhaṃ śubhamāgataḥ || 14 ||
[Analyze grammar]

paramaṃ tyāgamālambya sarvameva sadaiva hi |
jīvitādi mayā tyaktaṃ tenāhaṃ śubhamāgataḥ || 15 ||
[Analyze grammar]

praśāntacāpalaṃ vītaśokaṃ svasthaṃ samāhitam |
mano mama mune śāntaṃ tena jīvāmyanāmayaḥ || 16 ||
[Analyze grammar]

kāṣṭhaṃ vilāsinīṃ śailaṃ tṛṇamagniṃ himaṃ nabhaḥ |
samaṃ sarvatra paśyāmi tena jīvāmyanāmayaḥ || 17 ||
[Analyze grammar]

kimadya mama saṃpannaṃ prātarvā bhavitā punaḥ |
iti cintājvaro nāsti tena jīvāmyanāmayaḥ || 18 ||
[Analyze grammar]

jarāmaraṇaduḥkheṣu rājyalābhasukheṣu ca |
na bibhemi na hṛṣyāmi tena jīvāmyanāmayaḥ || 19 ||
[Analyze grammar]

ayaṃ bandhuḥ paraścāyaṃ mamāyamayamanyataḥ |
iti brahmanna jānāmi tena jīvāmyanāmayaḥ || 20 ||
[Analyze grammar]

sarvaṃ sarvapadābhāsamanādyantamanāmayam |
ahaṃ ciditi jānāmi tena jīvāmyanāmayaḥ || 21 ||
[Analyze grammar]

āharanviharaṃstiṣṭhannattiṣṭhannucchvasansvapan |
deho'hamiti no vedmi tenāsmi cirajīvitaḥ || 22 ||
[Analyze grammar]

imaṃ sāṃsāramārambhaṃ suṣuptapadavatsthitaḥ |
asantamiva jānāmi tena jīvāmyanāmayaḥ || 23 ||
[Analyze grammar]

yathākālamupāyātāvarthānarthau samau mama |
hastāviva śarīrasthau tena jīvāmyanāmayaḥ || 24 ||
[Analyze grammar]

aparicalayā śaktyā sudṛśā snigdhamugdhayā |
ṛju paśyāmi sarvatra tena jīvāmyanāmayaḥ || 25 ||
[Analyze grammar]

āpādamastakānte'sminna dehe mamatā mama |
tyaktāhaṃkārapaṅkasya tena jīvāmyanāmayaḥ || 26 ||
[Analyze grammar]

yatkaromi yadaśnāmi tattyaktvā tadvato'pi me |
mano naiṣkarmyamādatte tena jīvāmyanāmayaḥ || 27 ||
[Analyze grammar]

yadā yadā mune kiṃcidvijānāmi tadā tadā |
matirāyāti nauddhatyaṃ tena jīvāmyanāmayaḥ || 28 ||
[Analyze grammar]

karomīśo'pi nākrāntiṃ paritāpe na khedavān |
daridro'pi na vāñchāmi tena jīvāmyanāmayaḥ || 29 ||
[Analyze grammar]

paśyadrūpe śarīre'sminbhūtasthātmā cidāspadaḥ |
bhūtavṛndamahaṃ sāmyāttena jīvāmyanāmayaḥ || 30 ||
[Analyze grammar]

āśāpāśavinunnāyāścittavṛtteḥ samāhitaḥ |
saṃsparśe na dadāmyantastena jīvāmyanāmayaḥ || 31 ||
[Analyze grammar]

asattāṃ jagataḥ sattāmātmanaḥ karabilvavat |
suptaḥ prabuddhaḥ paśyāmi tenāsmi cirajīvitaḥ || 32 ||
[Analyze grammar]

jīrṇaṃ bhinnaṃ ślathaṃ kṣīṇaṃ kṣubdhaṃ kṣuṇṇaṃ kṣayaṃ gatam |
paśyāmi navavatsarvaṃ tena jīvāmyanāmayaḥ || 33 ||
[Analyze grammar]

sukhito'smi sukhāpanne duḥkhito duḥkhite jane |
sarvasya priyamitraṃ ca tena jīvāmyanāmayaḥ || 34 ||
[Analyze grammar]

āpadyacaladhīro'smi jaganmitraṃ ca saṃpadi |
bhāvābhāveṣu naivāsmi tena jīvāmyanāmayaḥ || 35 ||
[Analyze grammar]

nāhamasmi na cānyo me nāhamanyasya kasyacit |
iti me bhāvitaṃ cittaṃ tena jīvāmyanāmayaḥ || 36 ||
[Analyze grammar]

ahaṃ jagadahaṃ vyoma deśakālakramāvaham |
ahaṃ kriyeti me buddhistena jīvāmyanāmayaḥ || 37 ||
[Analyze grammar]

ghaṭaściccitpaṭaścitkhaṃ cidvanaṃ śakaṭaṃ ca cit |
citsarvamiti me bhāvastena jīvāmyanāmayaḥ || 38 ||
[Analyze grammar]

ityahaṃ muniśārdūla trilokakamalālikaḥ |
bhuśuṇḍo nāma kākolaḥ kathitaścirajīvitaḥ || 39 ||
[Analyze grammar]

brahmārṇave vilulitaṃ trijagattaraṅgamutpādanādyabhibhavena vibhinnarūpam |
ālīnamunnamitamākuladṛśyadṛśyamālokayanprakalayaṃśca ciraṃ sthito'smi || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: