Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXV

śrīvasiṣṭha uvāca |
itthaṃ sa kathayanpakṣī pṛṣṭastatra punarmayā |
kīdṛśī prāṇavātasya gatirityeva rāghava || 1 ||
[Analyze grammar]

bhuśuṇḍa uvāca |
jānannapi mune sarva kiṃ māṃ pṛcchasi līlayā |
yathāpṛṣṭamahaṃ vacmi śṛṇu tatrāpi madvacaḥ || 2 ||
[Analyze grammar]

prāṇo'yamaniśaṃ brahmanspandaśaktiḥ sadāgatiḥ |
sabāhyābhyantare dehe prāṇo'yamupari sthitaḥ || 3 ||
[Analyze grammar]

apāno'pyaniśaṃ brahmanspandaśaktiḥ sadāgatiḥ |
sabāhyābhyantare dehe tvapāno'yamavāksthitaḥ || 4 ||
[Analyze grammar]

jāgrataḥ svapataścaiva prāṇāyāmo'yamuttamaḥ |
pravartate yatastajjña tattāvacchreyase śṛṇu || 5 ||
[Analyze grammar]

bāhyonmukhatvaṃ prāṇānāṃ yaddhṛdambujakoṭarāt |
svarasenāstayatnānāṃ taṃ dhīrā recakaṃ viduḥ || 6 ||
[Analyze grammar]

dvādaśāṅgulaparyantaṃ bāhyamākramatāmadhaḥ |
prāṇānāmaṅgasaṃsparśo yaḥ sa pūraka ucyate || 7 ||
[Analyze grammar]

bāhyātparāpatatyantarapāne yatnavarjitaḥ |
yo'yaṃ prapūraṇaḥ sparśo vidustamapi pūrakam || 8 ||
[Analyze grammar]

apāne'staṃgate prāṇo yāvannābhyudito hṛdi |
tāvatsā kumbhakāvasthā yogibhiryānubhūyate || 9 ||
[Analyze grammar]

recakaḥ kumbhakaścaiva pūrakaśca tridhā sthitaḥ |
apānasyodayasthāne dvādaśāntādadho bahiḥ || 10 ||
[Analyze grammar]

svabhāvāḥ sarvakālasthāḥ samyagyatnavivarjitāḥ |
ye proktāḥ sphāramatibhistāñchṛṇu tvaṃ mahāmate || 11 ||
[Analyze grammar]

dvādaśāṅgulaparyantādbāhyādabhyuditaḥ prabho |
yo vātastasya tatraiva svabhāvātpūrakādayaḥ || 12 ||
[Analyze grammar]

hṛdantarasthāniṣpannaghaṭavadyā sthitirbahiḥ |
dvādaśāṅgulaparyante nāsāgrasamasaṃmukhe || 13 ||
[Analyze grammar]

vyomni nityamapānasya taṃ viduḥ kumbhakaṃ budhāḥ |
bāhyonmukhasya vāyoryā nāsikāgrāvadhirgatiḥ || 14 ||
[Analyze grammar]

taṃ bāhyapūrakaṃ tvādyaṃ viduryogavido janāḥ |
nāsāgrādapi nirgatya dvādaśāntāvadhirgatiḥ || 15 ||
[Analyze grammar]

yā vāyostaṃ vidurdhīrā aparaṃ bāhyapūrakam |
vahirastaṃgate prāṇe yāvannāpāna udgataḥ || 16 ||
[Analyze grammar]

tāvatpūrṇaṃ samāvasthaṃ bahiṣṭhaṃ kumbhakaṃ viduḥ |
yattadantarmukhatvaṃ syādapānasyodayaṃ vinā || 17 ||
[Analyze grammar]

taṃ bāhyarecakaṃ vidyāccintyamānaṃ vimuktidam |
dvādaśāntādyadutthāya rūpapīvaratā parā || 18 ||
[Analyze grammar]

apānasya bahiṣṭhaṃ tamaparaṃ pūrakaṃ viduḥ |
bāhyānābhthantarāṃścaitānkumbhakādīnanāratam || 19 ||
[Analyze grammar]

prāṇāpānasvabhāvāṃstamabuddhvā bhūyo na jāyate |
aṣṭāvete mahābuddhe rātridivamanusmṛtāḥ || 20 ||
[Analyze grammar]

svabhāvā dehavāyūnāṃ kathitā muktidā mayā |
gacchatastiṣṭhato vāpi jāgrataḥ svapato'pi vā || 21 ||
[Analyze grammar]

ete nirodhamāyānti prakṛtyā'ticalānilāḥ |
yatkaroti yadaśnāti buddhyaivālamanusmaran || 22 ||
[Analyze grammar]

kumbhakādīnnaraḥ svāntastatra kartā na kiṃcana |
avyagramasminvyāpāre bāhyaṃ parijahanmanaḥ || 23 ||
[Analyze grammar]

dinaiḥ katipayaireva padamāpnoti kevalam |
etadabhyasataḥ puṃso bāhye viṣayavṛttiṣu || 24 ||
[Analyze grammar]

na baghnāti ratiṃ cetaḥ śvadṛtau brāhmaṇo yathā |
etāṃ dṛṣṭimavaṣṭabhya ye sthitāḥ kṛtabuddhayaḥ || 25 ||
[Analyze grammar]

prāptaprāptavyamakhilaṃ tairakhinnāsta eva hi |
tiṣṭhatā gacchatā nityaṃ svapatā jāgratā tathā || 26 ||
[Analyze grammar]

eṣā cetprekṣyate dṛṣṭistanna bandhanamāpyate |
prāṇāpānānusaraṇaprāptabodhavatāmalam || 27 ||
[Analyze grammar]

saṃśāntamalamohena svasthenāntarihoṣyate |
sarvārambhānsadā svacchaḥ kurvanvāpi budho janaḥ || 28 ||
[Analyze grammar]

prāṇāpānagatiṃ prāpya susvasthaḥ sukhamedhate |
prāṇasyābhyudayo brahmanpadmapatrāddhṛdi sthitāt || 29 ||
[Analyze grammar]

dvādaśāṅgulaparyante prāṇo'staṃ yātyayaṃ bahiḥ |
apānasyodayo bāhyāddvādaśāntānmahāmune || 30 ||
[Analyze grammar]

astaṃgatirathāmbhojamadhye hṛdayasaṃsthite |
prāṇo yatra samāyāti dvādaśānte nabhaḥpade || 31 ||
[Analyze grammar]

padāttasmādapāno'yaṃ khādeti samanantaram |
bāhyākāśonmukhaḥ prāṇo vahatyagniśikhā yathā || 32 ||
[Analyze grammar]

hṛdākāśonmukho'pāno nimne vahati vārivat |
apānaścandramā dehamāpyāyayati bāhyataḥ || 33 ||
[Analyze grammar]

prāṇaḥ sūryo'gnirathavā pacatyantaridaṃ vapuḥ |
prāṇo hi hṛdayākāśaṃ tāpayitvā pratikṣaṇam || 34 ||
[Analyze grammar]

mukhāgragaganaṃ paścāttāpayatyuttamo raviḥ |
apānendurmukhāgraṃ tu plāvayitvā hṛdambaram || 35 ||
[Analyze grammar]

paścādāpyāyayatyeṣa nimeṣasamanantaram |
apānaśaśino'ntasthā kalā prāṇavivasvatā || 36 ||
[Analyze grammar]

yatra grastā tadāsādya padaṃ bhūyo na śocyate |
prāṇārkasya tathāntasthā yatrāpānasitāṃśunā || 37 ||
[Analyze grammar]

grastā tatpadamāsādya na bhūyo janmabhāṅnaraḥ |
prāṇa evārkatāṃ yāti sabāhyābhyantare'mbare || 38 ||
[Analyze grammar]

āpyāyanakarīṃ paścācchaśitāmadhitiṣṭhati |
prāṇa evendutāṃ tyaktvā śarīrāpyāyakāriṇīm || 39 ||
[Analyze grammar]

kṣaṇādāyāti sūryatvaṃ saṃśoṣaṇakaraṃ padam |
arkatāṃ saṃparityajya na yāvaccandratāṃ gataḥ || 40 ||
[Analyze grammar]

prāṇastāvadvicāryante'deśakāle na śocyate |
hṛdi candrārkayorjñātvā nityamastamayodayam || 41 ||
[Analyze grammar]

ānmano nijamādhāraṃ na bhūyo jāyate manaḥ |
sodayāstamayaṃ senduṃ saraśmiṃ sagamāgamam || 42 ||
[Analyze grammar]

hṛdaye bhāskaraṃ devaṃ yaḥ paśyati sa paśyati |
na kṣīṇaṃ nāparikṣīṇaṃ bahiṣṭhaṃ siddhaye tamaḥ || 43 ||
[Analyze grammar]

hārdaṃ tu kṣapayeddhvāntaṃ yatkṣaye siddhiruttamā |
bāhye tamasi saṃkṣīṇo lokālokaḥ prajāyate || 44 ||
[Analyze grammar]

hārde tu tamasi kṣīṇe svāloko jāyate mune |
hārdāndhakārakṣayadaṃ parijñātaṃ vimuktidam || 45 ||
[Analyze grammar]

sodayāstamayaṃ yatnātprāṇārkamavalokayet |
apānenduḥ prayātyastaṃ yatra hṛtpadmakoṭare || 46 ||
[Analyze grammar]

padāttasmādudetyantaḥ prāṇārko bahirunmukhaḥ |
apāne'staṃgate prāṇaḥ samudeti hṛdambujāt || 47 ||
[Analyze grammar]

chāyāyāṃ galitāṅgāyāṃ tatraivāśu yathātapaḥ |
prāṇe tvastaṃgate bāhyādapānaḥ proditaḥ kṣaṇāt || 48 ||
[Analyze grammar]

ātape parito naṣṭe chāyevānupadaṃ tathā |
prāṇajanmāvanau naṣṭamapānaṃ viddhi sanmate || 49 ||
[Analyze grammar]

apānajanmabhūmau ca prāṇaṃ naṣṭamavehi hi |
astaṃgatavati prāṇe tvapāne'bhyudayonmukhe || 50 ||
[Analyze grammar]

bahiḥ kumbhakamālambya ciraṃ bhūyo na śocyate |
apāne'staṃgate prāṇe kiṃcidabhyudayonmukhe || 51 ||
[Analyze grammar]

antaḥkumbhakamālambya ciraṃ bhūyo na śocyate |
prāṇarecakamālambya apānāddūrakoṭigam || 52 ||
[Analyze grammar]

svacchaṃ kumbhakamabhyasya na bhūyaḥ paritapyate |
apāne recakādhāraṃ prāṇapūrāntarāsthitam || 53 ||
[Analyze grammar]

svasaṃsthaṃ pūrakaṃ dṛṣṭvā na bhūyo jāyate naraḥ |
prāṇāpānāvubhāvantaryatraitau vilayaṃ gatau || 54 ||
[Analyze grammar]

tadālambya padaṃ śāntamātmānaṃ nānutapyate |
prāṇabhakṣonmukhe'pāne deśaṃ kālaṃ ca niṣkalam || 55 ||
[Analyze grammar]

vicārya bahirantarvā na bhūyaḥ pariśocyate |
apānabhakṣaṇapare prāṇe hṛdi tathā bahiḥ || 56 ||
[Analyze grammar]

deśaṃ kālaṃ ca saṃprekṣya na bhūyo jāyate manaḥ |
yatra prāṇo hyapānena prāṇenāpāna eva ca || 57 ||
[Analyze grammar]

nigīrṇau bahirantaśca deśakālau ca paśya tau |
kṣaṇamastaṃgataprāṇamapānodayavarjitam || 58 ||
[Analyze grammar]

ayatnasiddhabāhyasthaṃ kumbhakaṃ tatpadaṃ viduḥ |
ayatnasiddho hyantasthakumbhakaḥ paramaṃ padam || 59 ||
[Analyze grammar]

etattadātmano rūpaṃ śuddhaiṣā paramaiva cit |
etattattatsadābhāsametatprāpya na śocyate || 60 ||
[Analyze grammar]

puṣpasyāntarivāmodaḥ prāṇasyāntaravasthitam |
na sa prāṇaṃ na vā'pānaṃ cidātmānamupāsmahe || 61 ||
[Analyze grammar]

jalasyāntarivāsvādamapānasyāntarasthitam |
na saprāṇaṃ na vā'prāṇaṃ cidātmānamupāsmahe || 62 ||
[Analyze grammar]

prāṇakṣayasyopāntasthamapānakṣayakoṭigam |
apānaprāṇayormadhyaṃ cidātmānamupāsmahe || 63 ||
[Analyze grammar]

prāṇasya prāṇanaṃ proccaiḥ paraṃ jīvasya jīvanam |
dehasya dhāraṇaṃ dhuryaṃ cidātmānamupāsmahe || 64 ||
[Analyze grammar]

manaso mananaṃ satyaṃ buddherekāvabodhanam |
ahaṃkṛterahaṃkāraṃ cidātmānamupāsmahe || 65 ||
[Analyze grammar]

yasminsarva yataḥ sarvaṃ yatsarvaṃ sarvataśca yat |
yacca sarvamayaṃ nityaṃ taccittattvamupāsmahe || 66 ||
[Analyze grammar]

ālokālokanaṃ puṇyaṃ sarvapāvanapāvanam |
na ca bhāvanamannūnaṃ taccittattvamupāsmahe || 67 ||
[Analyze grammar]

apāno'staṃ gato yatra prāṇo nābhyuditaḥ kṣaṇam |
kalākalaṅkarahitaṃ taccittattvamupāsmahe |
nāpāno'bhyudito yatra prāṇaścāntamupāgataḥ |
nāsāgragaganāvartaṃ taccittattvamupāsmahe || 68 ||
[Analyze grammar]

yatra prāṇo'stamāyāti yatrāpāno'stameti ca |
yatra dvāvapyanutpannau taccittattvamupāsmahe || 69 ||
[Analyze grammar]

prāṇāpānodbhavasthāne bāhyābhyantaramāsthite |
ye dve yogipadādhārastaccittattvamupāsmahe || 70 ||
[Analyze grammar]

prāṇāpānarathārūḍhaṃ prāṇāpānamanātatam |
yacchaktirūpaṃ śaktīnāṃ taccittattvamupāsmahe || 71 ||
[Analyze grammar]

hṛtprāṇakumbhakaṃ devaṃ bahiścāpānakumbhakam |
pūrakāṃśavisṛṣṭaṃ yattaccittattvamupāsmahe || 72 ||
[Analyze grammar]

prāṇāpānaparāmarśaṃ sattābodhaṃ virūpakam |
yatprāpyaṃ prāṇamananāttaccittattvamupāsmahe || 73 ||
[Analyze grammar]

yatprāṇapavanaspando yatspandānandakārakam |
kāraṇaṃ kāraṇānāṃ yattaccittattvamupāsmahe || 74 ||
[Analyze grammar]

yadakhilakalanākalaṅkahīnaṃ parivalitaṃ ca sadā kalāgaṇena |
svanubhavavibhavaṃ padaṃ tadagryaṃ sakalasurapraṇataṃ paraṃ prapadye || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: