Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIII

śrīvasiṣṭha uvāca |
athāsau vāyasaśreṣṭho jijñāsārthamidaṃ mayā |
bhūyaḥ pṛṣṭo mahābāho kalpavṛkṣalatāgrake || 1 ||
[Analyze grammar]

caratāṃ jagataḥ kośe vyavahāravatāmapi |
kathaṃ vihagarājendra dehaṃ mṛtyurna bādhate || 2 ||
[Analyze grammar]

bhuśuṇḍa uvāca |
jānannapi hi sarvajña brahmañjijñāsayeva mām |
pṛcchasi prabhavo nityaṃ bhṛtyaṃ vācālayanti hi || 3 ||
[Analyze grammar]

tathāpi yatpṛcchasi māṃ tatte prakathayāmyaham |
ājñācaraṇamevāhurmukhyamārādhanaṃ satām || 4 ||
[Analyze grammar]

doṣamuktāphalaprotā vāsanātantusaṃtatiḥ |
hṛdi na grathitā yasya mṛtyustaṃ na jighāṃsati || 5 ||
[Analyze grammar]

niḥśvāsavṛkṣakrakacāḥ sarvadehalatāghuṇāḥ |
ādhayo yaṃ na bhindanti mṛtyustaṃ na jighāṃsati || 6 ||
[Analyze grammar]

śarīratarusarpaughāścintārpitaśiraḥphaṇāḥ |
āśā yaṃ na dahantyantarmṛtyustaṃ na jighāṃsati || 7 ||
[Analyze grammar]

rāgadveṣaviṣāpūraḥ svamanobilamandiraḥ |
lobhavyālo na bhuṅkte yaṃ mṛtyustaṃ na jighāṃsati || 8 ||
[Analyze grammar]

pītāśeṣavivekāmbuḥ śarīrāmbhodhivāḍavaḥ |
na nirdahati yaṃ kopastaṃ mṛtyurna jighāṃsati || 9 ||
[Analyze grammar]

yantraṃ tilānāṃ kaṭhinaṃ rāśimugramivākulam |
yaṃ pīḍayati nānaṅgastaṃ mṛtyurna jighāṃsati || 10 ||
[Analyze grammar]

ekasminnirmale yena pade paramapāvane |
saṃśritā cittaviśrāntistaṃ mṛtyurna jighāṃsati || 11 ||
[Analyze grammar]

vapuḥkhaṇḍābhipatitaṃ śākhāmṛgamivoditam |
na cañcalaṃ mano yasya taṃ mṛtyurna jighāṃsati || 12 ||
[Analyze grammar]

ete brahmanmahādoṣāḥ saṃsāravyādhihetavaḥ |
manāgapi na lumpanti cittamekaṃ samāhitam || 13 ||
[Analyze grammar]

ādhivyādhisamutthāni calitāni mahābhrameḥ |
na vilumpanti duḥkhāni cittamekaṃ samāhitam || 14 ||
[Analyze grammar]

nāstameti na codeti na saṃsmṛtirna vismṛtiḥ |
na suptaṃ na ca jāgratsyāccittaṃ yasya samāhitam || 15 ||
[Analyze grammar]

andhīkṛtahṛdākāśāḥ kāmakopavikārajāḥ |
cintā na parihiṃsanti cittaṃ yasya samāhitam || 16 ||
[Analyze grammar]

na dadāti na cādatte na jahāti na yācate |
kurvadeva ca kāryāṇi cittaṃ yasya samāhitam || 17 ||
[Analyze grammar]

ye durarthā durārambhā durguṇā durudāhṛtāḥ |
duṣkramāste na kṛntanti cittaṃ yasya samāhitam || 18 ||
[Analyze grammar]

ābhānti vipulārthāni mahānti guṇavanti ca |
sarvāṇyevānudhāvanti cittaṃ yasya samāhitam || 19 ||
[Analyze grammar]

yadudarkahitaṃ satyamanapāyi gatabhramam |
durīhitadṛśonmuktaṃ tatparaṃ kārayenmanaḥ || 20 ||
[Analyze grammar]

yadadṛṣṭamaśuddhena cittavaidhuryadāyinā |
anekatvapiśācena tatparaṃ kārayenmanaḥ || 21 ||
[Analyze grammar]

ādau madhye tathānte ca cirāya paramocitam |
yaccāru madhuraṃ pathyaṃ tatparaṃ kārayenmanaḥ || 22 ||
[Analyze grammar]

yadanantaṃ manaḥpathyaṃ tathyamādyantamadhyagam |
samastasādhubhirjuṣṭaṃ tatparaṃ kārayenmanaḥ || 23 ||
[Analyze grammar]

yadbuddheḥ paramālokamādyaṃ yadamṛtaṃ param |
yadanuttamasaubhāgyaṃ tatparaṃ kārayenmanaḥ || 24 ||
[Analyze grammar]

sāmarāsuragandharve savidyādharakinnare |
sasurastrīgaṇe svarge na kiṃcitsusthiraṃ śubham || 25 ||
[Analyze grammar]

satarau sanarādhīśe saparvatapuravraje |
sāmbudhau bhūtale tāta na kiṃcicchobhanaṃ sthiram || 26 ||
[Analyze grammar]

sanāge sāsuravyūhe sāsurastrīgaṇe tathā |
samasta eva pātāle na kiṃcicchobhanaṃ sthiram || 27 ||
[Analyze grammar]

sasvarge sasurāloke sapātāle sadiktaṭe |
jagatyasmiṃstu sarvasminna kiṃcicchobhanaṃ sthiram || 28 ||
[Analyze grammar]

ādhivyādhivilolāsu duḥkhaughavalitāsu ca |
kriyāsunityatucchāsu na kiṃcitsusthiraṃ śubham || 29 ||
[Analyze grammar]

taralīkṛtacittāsu hṛdayānandinīṣu ca |
cintāsu dhīvikārāsu nakiṃcitsusthiraṃ śubham || 30 ||
[Analyze grammar]

hṛtkṣīrodakasaṃspandamandareṣu caleṣvapi |
svasaṃkalpavikalpeṣu na kiṃcitsusthiraṃ śubham || 31 ||
[Analyze grammar]

anāratāgamāpāyaparāsvasiśirāsvapi |
citrākārāsu ceṣṭāsu na kiṃcitsusthiraṃ śubham || 32 ||
[Analyze grammar]

na varamekamahītalarājatā na ca varaṃ vibudhāmararūpatā |
na ca varaṃ dharaṇītalanāgatā sthitimupaiti hi yatra satāṃ manaḥ || 33 ||
[Analyze grammar]

na varamākulaśāstravicāraṇaṃ na ca varaṃ parakāryavivecanam |
na varamagryakathākramavarṇanaṃ sthitimupaiti hi yatra satāṃ manaḥ || 34 ||
[Analyze grammar]

na varamādhimayaṃ cirajīvitaṃ na ca varaṃ maraṇaṃ dṛḍhamūḍhatā |
na ca varaṃ narako na ca viṣṭapaṃ sthitimupaiti hi na kvacidāśayaḥ || 35 ||
[Analyze grammar]

iti vividhajagatkramāḥ samastāḥ khalu matimūḍhatayā narasya ramyāḥ |
calatarakalanāhite padārthe kathamupayānti cirasthitiṃ mahāntaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: