Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XXI
bhuśuṇḍa uvāca |
yugakṣobheṣu ghoreṣu vākyāsu viṣamāsu ca |
susthiraḥ kalpavṛkṣo'yaṃ na kadācana kampate || 1 ||
[Analyze grammar]
agamyo'yaṃ samagrāṇāṃ lokāntaravihāriṇām |
bhūtānāṃ tena tiṣṭhāma iha sādho sukhena vai || 2 ||
[Analyze grammar]
hiraṇyākṣo dharāpīṭhaṃ dvīpasaptakaveṣṭitam |
yadā jahāra tarasā nākampata tadā taruḥ || 3 ||
[Analyze grammar]
yadā lolāyitavapurbabhūvāmaraparvataḥ |
sarvato dattasāmyādristadā nākampata drumaḥ || 4 ||
[Analyze grammar]
bhujāvaṣṭambhavinamanmerurnārāyaṇo yadā |
mandaraṃ proddadhārādriṃ tadā nākampata drumaḥ || 5 ||
[Analyze grammar]
yadā surāsurakṣobhapataccandrārkamaṇḍalam |
āsījjagadatikṣubdhaṃ tadā nākampata drumaḥ || 6 ||
[Analyze grammar]
unmūlitādrīndraśilā yadotpātānilā vavuḥ |
ādhūtamerutaravastadā nākampata drumaḥ || 7 ||
[Analyze grammar]
yadā kṣīrodalolādrikandarānilakampitāḥ |
kalpābhrapaṅktayaścerustadā nākampata drumaḥ || 8 ||
[Analyze grammar]
yadā samantato meruḥ kālanemibhujāntare |
kiṃcidunmūlito'tiṣṭhattadā nākampata drumaḥ || 9 ||
[Analyze grammar]
pakṣīśapakṣapavanā amṛtākrāntisaṃgare |
yadā vavuḥ patatsiddhāstadāyaṃ nāpataddrumaḥ || 10 ||
[Analyze grammar]
yadā śeṣākṛtiṃ rudro nasamāptaikaceṣṭitām |
yayau garutmānbrahmāṇḍaṃ tadā nākampata drumaḥ || 11 ||
[Analyze grammar]
yadā kalpānalaśikhāḥ śailābdhisakalolbaṇaḥ |
śeṣaḥ phaṇābhistatyāja tadā nākampata drumaḥ || 12 ||
[Analyze grammar]
evaṃrūpe drumavare tiṣṭhatāmāpadaḥ kutaḥ |
asmākaṃ muniśārdūla dauḥsthityena kilāpadaḥ || 13 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
kalpānteṣu mahābuddhe vahatsūtpātavāyuṣu |
prapatatsvindubhārkeṣu kathaṃ tiṣṭhasi vijvaraḥ || 14 ||
[Analyze grammar]
bhuśuṇḍa uvāca |
yadā papāta kalpānte vyavahāro jagatsthitau |
kṛtaghna iva sanmitraṃ tadā nīḍaṃ tyajāmyaham || 15 ||
[Analyze grammar]
ākāśa eva tiṣṭhāmi vigatākhilakalpanaḥ |
stabdhaprakṛtisarvāṅgo mano nirvāsanaṃ yathā || 16 ||
[Analyze grammar]
pratapanti yadādityāḥ śakalīkṛtabhūdharāḥ |
vāruṇīṃ dhāraṇāṃ baddhvā tadā tiṣṭhāmi dhīradhīḥ || 17 ||
[Analyze grammar]
yadā śakalitādrīndrā vānti pralayavāyavaḥ |
pārvatīṃ dhāraṇāṃ baddhvā khe tiṣṭhāmyacalaṃ tadā || 18 ||
[Analyze grammar]
jagadgalitamervādi yātyekārṇavatāṃ yadā |
vāyavīṃ dhāraṇāṃ baddhvā saṃplave'caladhīstadā || 19 ||
[Analyze grammar]
brahmāṇḍapāramāsādya tattvānte vimale pade |
suṣuptāvasthayā tāvattiṣṭhāmyacalarūpayā || 20 ||
[Analyze grammar]
yāvatpunaḥ kamalajaḥ sṛṣṭikarmaṇi tiṣṭhati |
tatra praviśya brahmāṇḍaṃ tiṣṭhāmi vihagālaye || 21 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
yathā tiṣṭhasi pakṣīndra dhāraṇābhirakhaṇḍitaḥ |
kalpānteṣu tathā kasmānnānye tiṣṭhanti yoginaḥ || 22 ||
[Analyze grammar]
bhuśuṇḍa uvāca |
brahmanniyatireṣā hi durlaṅghyā pārameśvarī |
mayedṛśena vai bhāvyaṃ bhāvyamanyaistu tādṛśaiḥ || 23 ||
[Analyze grammar]
na śakyate tolayitumavaśyaṃ bhavitavyatā |
yadyathā tattathaitaddhi svabhāvasyaiva niścayaḥ || 24 ||
[Analyze grammar]
matsaṃkalpavaśenaiva kalpe kalpe punaḥ punaḥ |
asminneva gireḥ śṛṅge taruritthaṃ bhavatyayam || 25 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
atyantamokṣadīrghāyurbhavānnirdeśanāyakaḥ |
jñānavijñānavāndhīro yogayogyamanogatiḥ || 26 ||
[Analyze grammar]
dṛṣṭānekavidhānalpasargasaṅgagamāgamaḥ |
kiṃ kiṃ smarasi kalyāṇa citramasmiñjagatkrame || 27 ||
[Analyze grammar]
bhuśuṇḍa uvāca |
mahattara śilāvṛkṣāmajātatṛṇavīrudham |
aśailavanavṛkṣaughāṃ smarāmīmāṃ dharāmadhaḥ || 28 ||
[Analyze grammar]
daśavarṣasahasrāṇi daśavarṣaśatāni ca |
bhasmasārabharāpūrṇāṃ saṃsmarāmi dharāmadhaḥ || 29 ||
[Analyze grammar]
anutpannadivādhīśāmaśaktaśaśimaṇḍalām |
avibhaktadivālokāṃ saṃsmarāmi dharāmadhaḥ || 30 ||
[Analyze grammar]
meruratnatalodyotairardhaprakaṭakoṭaram |
lokālokamivākyāḍhyādribhuvanaṃ saṃsmarāmyaham || 31 ||
[Analyze grammar]
pravṛddhāsurasaṃgrāme kṣīyamāṇantarāmiha |
palāyamānāmabhitaḥ saṃsmarāmi dharāmimām || 32 ||
[Analyze grammar]
caturyugāni cākrāntāmasurairmattakāśibhiḥ |
daityāntaḥpuratāṃ prāptāṃ saṃsmarāmi dharāmimām || 33 ||
[Analyze grammar]
atyantāntaritāntāntasamastāparamaṇḍalām |
ajadevatrayīśeṣāṃ saṃsmarāmi jagatkuṭīm || 34 ||
[Analyze grammar]
caturyugārdhamaparaṃ nīrandhrāṃ vanapādapaiḥ |
adṛṣṭetaranirmāṇāṃ saṃsmarāmi dharāmimām || 35 ||
[Analyze grammar]
evaṃ caturyugaṃ sāgraṃ nīrandhrairacalairvṛtām |
apravṛttajanācārāṃ saṃsmarāmi dharāmimām || 36 ||
[Analyze grammar]
daśavarṣasahasrāṇi mṛtadaityāsthiparvataiḥ |
ākīrṇāṃ paritaḥ pūrṇāṃ saṃsmarāmi dharāmimām || 37 ||
[Analyze grammar]
bhayādantarhitāśeṣavaimānikanabhaścarām |
dyāṃ ca nirvṛkṣaniḥśeṣāṃ saṃsmarāmi tamomayīm || 38 ||
[Analyze grammar]
anagastyāmagastyāśāmekaparvatatāṃ gatām |
matte vindhyamahāśaile saṃsmarāmi jagatkuṭīm || 39 ||
[Analyze grammar]
etāṃścānyāṃśca vṛttāntānsaṃsmarāmi bahūnapi |
kiṃ tena bahunoktena sāraṃ saṃkṣepataḥ śṛṇu || 40 ||
[Analyze grammar]
asaṃkhyātānmanūnbrahmansmarāmi śataśo gatān |
sarvānsaṃrambhabahulāṃścaturyugaśatāni ca || 41 ||
[Analyze grammar]
ekameva svayaṃ śuddhaṃ puruṣāsuravarjitam |
ālokanicayaṃ caikaṃ kaṃcitsargaṃ smarāmyaham || 42 ||
[Analyze grammar]
surāpaṃ brāhmaṇaṃ mattaṃ niṣiddhasuraśūdrakam |
bahunāthasatīkaṃ ca kaṃcitsargaṃ smarāmyaham || 43 ||
[Analyze grammar]
vṛkṣanīrandhrabhūpīṭhamakalpitamahārṇavam |
svayasaṃjātapuruṣaṃ kaṃcitsargaṃ smarāmyaham || 44 ||
[Analyze grammar]
aparvatamabhūmiṃ ca vyomasthāmaramānavam |
acandrārkaprakāśākhyaṃ kaṃcitsargaṃ smarāmyaham || 45 ||
[Analyze grammar]
anindramamahīpālamamadhyasthādhamottamam |
svamamandhakakupcakraṃ kaṃcitsargaṃ smarāmyaham || 46 ||
[Analyze grammar]
sargaprārambhakalanā vibhāgo bhuvanatraye |
kulaparvatasaṃsthānaṃ jambūdvīpaṃ pṛthaksthitam || 47 ||
[Analyze grammar]
varṇadharmadhiyāṃ sṛṣṭivibhāgo maṇḍalāvaneḥ |
ṛkṣacakrakasaṃsthānaṃ dhruvanirmāṇameva ca || 48 ||
[Analyze grammar]
janmendubhāskarādīnāmindropendravyavasthitim |
hiraṇyākṣāpaharaṇaṃ varāhoddharaṇaṃ kṣiteḥ || 49 ||
[Analyze grammar]
kalpanaṃ pārthivānāṃ ca vedānayanameva ca |
mandaronmūlanaṃ cābdheramṛtārthaṃ ca manthanam || 50 ||
[Analyze grammar]
ajātapakṣo garuḍaḥ sāgarāṇāṃ ca saṃbhavaḥ |
ityādikā yāḥ smṛtayaḥ svalpātītajagatkramāḥ |
bālairapi hi tāstāta smaryante tāsu ko grahaḥ || 51 ||
[Analyze grammar]
garuḍavāhanaṃ vihagavāhanaṃ vihagavāhanaṃ vṛṣabhavāhanam |
vṛṣabhavāhanaṃ garuḍavāhanaṃ kalitavānahaṃ kalitajīvitaḥ || 52 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXI
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!