Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXI

bhuśuṇḍa uvāca |
yugakṣobheṣu ghoreṣu vākyāsu viṣamāsu ca |
susthiraḥ kalpavṛkṣo'yaṃ na kadācana kampate || 1 ||
[Analyze grammar]

agamyo'yaṃ samagrāṇāṃ lokāntaravihāriṇām |
bhūtānāṃ tena tiṣṭhāma iha sādho sukhena vai || 2 ||
[Analyze grammar]

hiraṇyākṣo dharāpīṭhaṃ dvīpasaptakaveṣṭitam |
yadā jahāra tarasā nākampata tadā taruḥ || 3 ||
[Analyze grammar]

yadā lolāyitavapurbabhūvāmaraparvataḥ |
sarvato dattasāmyādristadā nākampata drumaḥ || 4 ||
[Analyze grammar]

bhujāvaṣṭambhavinamanmerurnārāyaṇo yadā |
mandaraṃ proddadhārādriṃ tadā nākampata drumaḥ || 5 ||
[Analyze grammar]

yadā surāsurakṣobhapataccandrārkamaṇḍalam |
āsījjagadatikṣubdhaṃ tadā nākampata drumaḥ || 6 ||
[Analyze grammar]

unmūlitādrīndraśilā yadotpātānilā vavuḥ |
ādhūtamerutaravastadā nākampata drumaḥ || 7 ||
[Analyze grammar]

yadā kṣīrodalolādrikandarānilakampitāḥ |
kalpābhrapaṅktayaścerustadā nākampata drumaḥ || 8 ||
[Analyze grammar]

yadā samantato meruḥ kālanemibhujāntare |
kiṃcidunmūlito'tiṣṭhattadā nākampata drumaḥ || 9 ||
[Analyze grammar]

pakṣīśapakṣapavanā amṛtākrāntisaṃgare |
yadā vavuḥ patatsiddhāstadāyaṃ nāpataddrumaḥ || 10 ||
[Analyze grammar]

yadā śeṣākṛtiṃ rudro nasamāptaikaceṣṭitām |
yayau garutmānbrahmāṇḍaṃ tadā nākampata drumaḥ || 11 ||
[Analyze grammar]

yadā kalpānalaśikhāḥ śailābdhisakalolbaṇaḥ |
śeṣaḥ phaṇābhistatyāja tadā nākampata drumaḥ || 12 ||
[Analyze grammar]

evaṃrūpe drumavare tiṣṭhatāmāpadaḥ kutaḥ |
asmākaṃ muniśārdūla dauḥsthityena kilāpadaḥ || 13 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kalpānteṣu mahābuddhe vahatsūtpātavāyuṣu |
prapatatsvindubhārkeṣu kathaṃ tiṣṭhasi vijvaraḥ || 14 ||
[Analyze grammar]

bhuśuṇḍa uvāca |
yadā papāta kalpānte vyavahāro jagatsthitau |
kṛtaghna iva sanmitraṃ tadā nīḍaṃ tyajāmyaham || 15 ||
[Analyze grammar]

ākāśa eva tiṣṭhāmi vigatākhilakalpanaḥ |
stabdhaprakṛtisarvāṅgo mano nirvāsanaṃ yathā || 16 ||
[Analyze grammar]

pratapanti yadādityāḥ śakalīkṛtabhūdharāḥ |
vāruṇīṃ dhāraṇāṃ baddhvā tadā tiṣṭhāmi dhīradhīḥ || 17 ||
[Analyze grammar]

yadā śakalitādrīndrā vānti pralayavāyavaḥ |
pārvatīṃ dhāraṇāṃ baddhvā khe tiṣṭhāmyacalaṃ tadā || 18 ||
[Analyze grammar]

jagadgalitamervādi yātyekārṇavatāṃ yadā |
vāyavīṃ dhāraṇāṃ baddhvā saṃplave'caladhīstadā || 19 ||
[Analyze grammar]

brahmāṇḍapāramāsādya tattvānte vimale pade |
suṣuptāvasthayā tāvattiṣṭhāmyacalarūpayā || 20 ||
[Analyze grammar]

yāvatpunaḥ kamalajaḥ sṛṣṭikarmaṇi tiṣṭhati |
tatra praviśya brahmāṇḍaṃ tiṣṭhāmi vihagālaye || 21 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yathā tiṣṭhasi pakṣīndra dhāraṇābhirakhaṇḍitaḥ |
kalpānteṣu tathā kasmānnānye tiṣṭhanti yoginaḥ || 22 ||
[Analyze grammar]

bhuśuṇḍa uvāca |
brahmanniyatireṣā hi durlaṅghyā pārameśvarī |
mayedṛśena vai bhāvyaṃ bhāvyamanyaistu tādṛśaiḥ || 23 ||
[Analyze grammar]

na śakyate tolayitumavaśyaṃ bhavitavyatā |
yadyathā tattathaitaddhi svabhāvasyaiva niścayaḥ || 24 ||
[Analyze grammar]

matsaṃkalpavaśenaiva kalpe kalpe punaḥ punaḥ |
asminneva gireḥ śṛṅge taruritthaṃ bhavatyayam || 25 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
atyantamokṣadīrghāyurbhavānnirdeśanāyakaḥ |
jñānavijñānavāndhīro yogayogyamanogatiḥ || 26 ||
[Analyze grammar]

dṛṣṭānekavidhānalpasargasaṅgagamāgamaḥ |
kiṃ kiṃ smarasi kalyāṇa citramasmiñjagatkrame || 27 ||
[Analyze grammar]

bhuśuṇḍa uvāca |
mahattara śilāvṛkṣāmajātatṛṇavīrudham |
aśailavanavṛkṣaughāṃ smarāmīmāṃ dharāmadhaḥ || 28 ||
[Analyze grammar]

daśavarṣasahasrāṇi daśavarṣaśatāni ca |
bhasmasārabharāpūrṇāṃ saṃsmarāmi dharāmadhaḥ || 29 ||
[Analyze grammar]

anutpannadivādhīśāmaśaktaśaśimaṇḍalām |
avibhaktadivālokāṃ saṃsmarāmi dharāmadhaḥ || 30 ||
[Analyze grammar]

meruratnatalodyotairardhaprakaṭakoṭaram |
lokālokamivākyāḍhyādribhuvanaṃ saṃsmarāmyaham || 31 ||
[Analyze grammar]

pravṛddhāsurasaṃgrāme kṣīyamāṇantarāmiha |
palāyamānāmabhitaḥ saṃsmarāmi dharāmimām || 32 ||
[Analyze grammar]

caturyugāni cākrāntāmasurairmattakāśibhiḥ |
daityāntaḥpuratāṃ prāptāṃ saṃsmarāmi dharāmimām || 33 ||
[Analyze grammar]

atyantāntaritāntāntasamastāparamaṇḍalām |
ajadevatrayīśeṣāṃ saṃsmarāmi jagatkuṭīm || 34 ||
[Analyze grammar]

caturyugārdhamaparaṃ nīrandhrāṃ vanapādapaiḥ |
adṛṣṭetaranirmāṇāṃ saṃsmarāmi dharāmimām || 35 ||
[Analyze grammar]

evaṃ caturyugaṃ sāgraṃ nīrandhrairacalairvṛtām |
apravṛttajanācārāṃ saṃsmarāmi dharāmimām || 36 ||
[Analyze grammar]

daśavarṣasahasrāṇi mṛtadaityāsthiparvataiḥ |
ākīrṇāṃ paritaḥ pūrṇāṃ saṃsmarāmi dharāmimām || 37 ||
[Analyze grammar]

bhayādantarhitāśeṣavaimānikanabhaścarām |
dyāṃ ca nirvṛkṣaniḥśeṣāṃ saṃsmarāmi tamomayīm || 38 ||
[Analyze grammar]

anagastyāmagastyāśāmekaparvatatāṃ gatām |
matte vindhyamahāśaile saṃsmarāmi jagatkuṭīm || 39 ||
[Analyze grammar]

etāṃścānyāṃśca vṛttāntānsaṃsmarāmi bahūnapi |
kiṃ tena bahunoktena sāraṃ saṃkṣepataḥ śṛṇu || 40 ||
[Analyze grammar]

asaṃkhyātānmanūnbrahmansmarāmi śataśo gatān |
sarvānsaṃrambhabahulāṃścaturyugaśatāni ca || 41 ||
[Analyze grammar]

ekameva svayaṃ śuddhaṃ puruṣāsuravarjitam |
ālokanicayaṃ caikaṃ kaṃcitsargaṃ smarāmyaham || 42 ||
[Analyze grammar]

surāpaṃ brāhmaṇaṃ mattaṃ niṣiddhasuraśūdrakam |
bahunāthasatīkaṃ ca kaṃcitsargaṃ smarāmyaham || 43 ||
[Analyze grammar]

vṛkṣanīrandhrabhūpīṭhamakalpitamahārṇavam |
svayasaṃjātapuruṣaṃ kaṃcitsargaṃ smarāmyaham || 44 ||
[Analyze grammar]

aparvatamabhūmiṃ ca vyomasthāmaramānavam |
acandrārkaprakāśākhyaṃ kaṃcitsargaṃ smarāmyaham || 45 ||
[Analyze grammar]

anindramamahīpālamamadhyasthādhamottamam |
svamamandhakakupcakraṃ kaṃcitsargaṃ smarāmyaham || 46 ||
[Analyze grammar]

sargaprārambhakalanā vibhāgo bhuvanatraye |
kulaparvatasaṃsthānaṃ jambūdvīpaṃ pṛthaksthitam || 47 ||
[Analyze grammar]

varṇadharmadhiyāṃ sṛṣṭivibhāgo maṇḍalāvaneḥ |
ṛkṣacakrakasaṃsthānaṃ dhruvanirmāṇameva ca || 48 ||
[Analyze grammar]

janmendubhāskarādīnāmindropendravyavasthitim |
hiraṇyākṣāpaharaṇaṃ varāhoddharaṇaṃ kṣiteḥ || 49 ||
[Analyze grammar]

kalpanaṃ pārthivānāṃ ca vedānayanameva ca |
mandaronmūlanaṃ cābdheramṛtārthaṃ ca manthanam || 50 ||
[Analyze grammar]

ajātapakṣo garuḍaḥ sāgarāṇāṃ ca saṃbhavaḥ |
ityādikā yāḥ smṛtayaḥ svalpātītajagatkramāḥ |
bālairapi hi tāstāta smaryante tāsu ko grahaḥ || 51 ||
[Analyze grammar]

garuḍavāhanaṃ vihagavāhanaṃ vihagavāhanaṃ vṛṣabhavāhanam |
vṛṣabhavāhanaṃ garuḍavāhanaṃ kalitavānahaṃ kalitajīvitaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: