Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XV

śrīvasiṣṭha uvāca |
kusumāpūrṇakalpābhrakuntale tasya mūrdhani |
kalpāṅgamahamadrākṣaṃ śākhācakramiva sthitam || 1 ||
[Analyze grammar]

puṣpareṇvabhravalitaṃ ratnastabakadanturam |
utsedhanirjitākāśaṃ śṛṅge śṛṅgamivārpitam || 2 ||
[Analyze grammar]

tārādviguṇapuṣpaughaṃ meghadviguṇapallavam |
raśmidviguṇareṇvabhraṃ taḍiddviguṇamañjarīm || 3 ||
[Analyze grammar]

skandheṣu kinnarīgītadviguṇabhramarasvanam |
dolālolāpsarolokadviguṇīkṛtapallavam || 4 ||
[Analyze grammar]

siddhagandharvasaṃghātadviguṇotthavihaṃgamam |
ratnakāntyacchanīhāradviguṇatvagvṛtāṃśukam || 5 ||
[Analyze grammar]

candrabimbasamāśleṣadviguṇāṅgabṛhatphalam |
mūlasaṃlīnakalpābhradviguṇīkṛtaparvakam || 6 ||
[Analyze grammar]

surasaṃvalitaskandhaṃ patraviśrāntakinnaram |
nikuñjakuñjajīmūtaṃ kacchasuptasurādikam || 7 ||
[Analyze grammar]

svākāravipulaṃ bhṛṅgānutsārya valayasvanaiḥ |
apsarobhramarībhiśca gṛhītakusumāntaram || 8 ||
[Analyze grammar]

surakiṃnaragandharvavidyādharavarānvitam |
jagajjālamivānantadaśāśākāśapūrakam || 9 ||
[Analyze grammar]

nīrandhrakalikājālaṃ nīrandhramṛdupallavam |
nīrandhravikasatpuṣpaṃ nīrandhravanamālitam || 10 ||
[Analyze grammar]

nīrandhramañjarīpuñjaṃ nīrandhramaṇigucchakam |
nīrandhrāṃśukaratnāḍhyaṃ latāvilasanākulam || 11 ||
[Analyze grammar]

sarvatra kusumāpūraiḥ sarvatra phalapallavaiḥ |
sarvāmodarajaḥpuñjaiḥ paraṃ vaicitryamāgatam || 11 ||
[Analyze grammar]

tasya kakṣeṣu kuñjeṣu latāpatreṣu parvasu |
puṣpeṣvālayasaṃlīnānvihagāndṛṣṭavānaham || 13 ||
[Analyze grammar]

niśānāthakalākhaṇḍamṛṇālaśakalaidhitān |
arjunāmbhojinīkandakavalānbrahmasārasān || 14 ||
[Analyze grammar]

viraṃceratha haṃsānāṃ potakānsāmagāyinaḥ |
oṃkāravedasuhṛdo brahmavidyānuśāsanān || 15 ||
[Analyze grammar]

udgīrṇamantranicayānsvāhākāranibhasvanān |
asthinaikataḍitpuñjanīlameghasamopamān || 16 ||
[Analyze grammar]

devairnirīkṣitānnityaṃ yajñavedilatādalān |
śukānkārśānavāñchayāmāñchiśūñchikhiśikhāśikhān || 17 ||
[Analyze grammar]

gaurīrakṣitabarhaughānkaumārānvarabarhiṇaḥ |
skandopanyastaniḥśeṣaśaivavijñānakovidān || 18 ||
[Analyze grammar]

vyomnaiva jātanaṣṭānāṃ mahatāṃ vyomapakṣiṇām |
bandhūnābaddhanilayāñcharadabhrasamākṛtīn || 19 ||
[Analyze grammar]

viraṃcihaṃsajānanyānanyānagniśukodbhavān |
kaumārabarhijānanyānanyānambarapakṣijān || 20 ||
[Analyze grammar]

dvituṇḍāṃśca bharadvājānhemacūḍānvihaṃgamān |
kalaviṅkabalāngṛdhrānkokilānkrauñcakukkuṭān || 21 ||
[Analyze grammar]

bhāsacāṣabalākādīnbahūnanyāṃśca rāghava |
bhūtaughaṃ jagatīvāhaṃ dṛṣṭavāṃstatra pakṣiṇaḥ || 22 ||
[Analyze grammar]

dakṣiṇaskandhaśākhāyāṃ sthitāyāṃ vai davīyasi |
athāhaṃ dṛṣṭavānpuṣṭapatrāyāmambarasthitaḥ || 23 ||
[Analyze grammar]

kāle kākolavalayaṃ mañjarījālamālitam |
lokālokācale'raṇye kalpābhraughamiva sthitam || 24 ||
[Analyze grammar]

tatra paśyāmyahaṃ yāvadekānte skandhakoṭare |
vicitrakusumāstīrṇe vividhāmodaśālini || 25 ||
[Analyze grammar]

puṇyakṛdyoṣitāṃ svarge priyastabakavāsitāḥ |
aparikṣubhitākārāḥ sabhāyāṃ vāyasāḥ sthitāḥ || 26 ||
[Analyze grammar]

vibhedyameghā vātena samenevāpasāritāḥ |
teṣāṃ madhye sthitaḥ śrīmānbhuśuṇḍaḥ pronnatākṛtiḥ || 27 ||
[Analyze grammar]

madhye ca kācakhaṇḍānāmindranīla ivonnataḥ |
paripūrṇamanā mānī samaḥ sarvāṅgasundaraḥ || 28 ||
[Analyze grammar]

prāṇaspandāvadhānena nityamantarmukhaḥ sukhī |
ciraṃjīvīti vikhyātaścirajīvitayā tayā || 29 ||
[Analyze grammar]

jagadviditadīrghāyurbhuśuṇḍa iti viśrutaḥ |
yugāgamāpāyadaśādaśanaprauḍhamānasaḥ || 30 ||
[Analyze grammar]

pratikalpaṃ ca gaṇayankhinnaścakraparamparām |
janmanāṃ lokapālānāṃ śarvaśakramarutvatām || 31 ||
[Analyze grammar]

saṃsmartā samatītānāṃ surāsuramahībhṛtām |
prasannagambhīramanāḥ peśalaḥ snigdhamugdhavāk || 32 ||
[Analyze grammar]

avyaktavaktā vijñātā nirmamo nirahaṃkṛtiḥ |
suhṛdbandhustathā mitraṃ mṛtyuputro guruprabhuḥ |
sarvadā sarvathā satyaṃ sarvaṃ sarvasya saṃstave || 33 ||
[Analyze grammar]

saumyaḥ prasannamadhuro rasavānmahātmā hṛdyaḥ sarovara ivāntarakhaṇḍaśaityaḥ |
hṛtpuṇḍarīkakuharaṃ vyavahāravettā gāmbhīryamacchamajahātprakaṭāśayaśrīḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: