Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIV

śrīvasiṣṭha uvāca |
asti tāvadanantasya tasya kvacidayaṃ kila |
jagadrūpaḥ parispando mṛgatṛṣṇā marāviva || 1 ||
[Analyze grammar]

tatra kāraṇatāṃ yāto brahmā kamalasaṃbhavaḥ |
sthitaḥ pitāmahatvena sṛṣṭabhūtabharabhramaḥ || 2 ||
[Analyze grammar]

tasyāhaṃ mānasaḥ putro vasiṣṭhaḥ śreṣṭhaceṣṭitaḥ |
ṛkṣacakre dhruvadhṛte nivasāmi yugaṃ prati || 3 ||
[Analyze grammar]

so'haṃ kadācidāsthāne svarge tiṣṭhañchatakratoḥ |
śrutavānnāradādibhyaḥ kathāṃ sucirajīvinām || 4 ||
[Analyze grammar]

kathāprasaṅge kasmiṃścidatha tatrābhyuvāca ha |
śātātapo nāma munimaunī mānī mahāmatiḥ || 5 ||
[Analyze grammar]

merorīśānakoṇasthe padmarāgamaye divi |
asti kalpataruḥ śrīmāñchṛṅge cūta iti śrutaḥ || 6 ||
[Analyze grammar]

tasya kalpatarormūrdhni dakṣiṇaskandhakoṭare |
kaladhautalatāprote vidyate vihagālayaḥ || 7 ||
[Analyze grammar]

tasminnivasati śrīmānbhuśuṇḍo nāma vāyasaḥ |
vītarāgo bṛhatkośe brahmeva nijapaṅkaje || 8 ||
[Analyze grammar]

sa yathā jagatāṃ kośe jīvatīha surāściram |
ciraṃjīvī tathā svarge na bhūto na bhaviṣyati || 9 ||
[Analyze grammar]

sa dīrghāyuḥ sa nīrāgaḥ sa śrīmānsa mahāmatiḥ |
sa viśrāntamatiḥ śāntaḥ sa kāntaḥ kālakovidaḥ || 10 ||
[Analyze grammar]

sa yathā jīvati khagastatheha yadi jīvyate |
tadbhavejjīvitaṃ puṇyaṃ dīrghaṃ codayameva ca || 11 ||
[Analyze grammar]

iti tena bhuśuṇḍo'sau bhūyaḥ pṛṣṭena varṇitaḥ |
yathāvadeva devānāṃ sabhāyāṃ satyamuktavān || 12 ||
[Analyze grammar]

kathāvasarasaṃśāntāvatha yāte suravraje |
bhuśuṇḍaṃ vihagaṃ draṣṭumahaṃ yātaḥ kutūhalāt || 13 ||
[Analyze grammar]

bhuśuṇḍaḥ saṃsthito yatra meroḥ śrṛṅgaṃ taduttamam |
saṃprāptavānkṣaṇenāhaṃ padmarāgamayaṃ bṛhat || 14 ||
[Analyze grammar]

ratnagairikakāntena tejasā vahnivarcasā |
madhvāsavaraseneva rañjayatkakubhāṃ gaṇam || 15 ||
[Analyze grammar]

kalpāntajvalanojjvālāpiṇḍādrimiva saṃcitam |
indranīlaśikhādhūmamālokāruṇitāmbaram || 16 ||
[Analyze grammar]

sarveṣāmeva rāgāṇāṃ rāśimadrāviva sthitam |
sarvasaṃdhyābhrajālānāṃ ghanamekamivākaram || 17 ||
[Analyze grammar]

utkrāntiṃ kurvato merorbrahmanāḍyeva nirgatam |
mūrdhānamāgataṃ kāntaṃ vāḍavaṃ jaṭharānalam || 18 ||
[Analyze grammar]

sumeruvanadevyeva navālaktakarañjitam |
līlayā''dātuminduṃ khe nītaṃ hastaśikhāṅgulim || 19 ||
[Analyze grammar]

jvālābhiriva mālābhiraruṇābhiḥ payomukham |
khaṃ gantumiva saspandaṃ śailasthamiva vāḍavam || 20 ||
[Analyze grammar]

tārāḥ spraṣṭumivākāśamaṅgulībhiriva tribhiḥ |
kacadaṃśunakhāgrābhiḥ paricumbadivonnatam || 21 ||
[Analyze grammar]

garjajjīmūtamurajaṃ bhūbhṛtānāṃ tu maṇḍapam |
hasatkusumagucchāḍhyaṃ dhvanatṣaṭpadapeṭakam || 22 ||
[Analyze grammar]

dantatāladalāvalyā parihāsādiva sphurat |
dolālolāpsarovṛndamudāramadamanmatham || 23 ||
[Analyze grammar]

śilāviśrāntavibudhamithunāśritakandaram |
varāmbarājinaṃ śubhragaṅgāyajñopavīti ca || 24 ||
[Analyze grammar]

tāpasaṃ piṅgalamiva veṇudaṇḍadharaṃ sthitam |
gaṅgānirjharanirhrādi latāgṛhagatāmaram || 25 ||
[Analyze grammar]

gandharvagītasubhagamāmodamadhurānilam |
phullahemāmbujottaṃsaṃ tārāratnavibhūṣitam |
vyomnaḥ pāramiva prāptaṃ piṅgalaṃ mairavaṃ śiraḥ || 26 ||
[Analyze grammar]

sitaharitapītapāṭaladhavalairvanakusumarāśinavaraṅgaiḥ |
divi vihitāmalacitraṃ līlācalamamarayuvativargasya || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: