Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter V

śrīrāma uvāca |
aho ahaṃ gataścittvaṃ bhavadvākyārthabhāvanāt |
śāntaṃ jagajjālamidamagrasthamapi nātha me || 1 ||
[Analyze grammar]

parāmantaḥ prayāto'smi paramātmani nirvṛtim |
dīrghāvagrahasaṃtaptaṃ vṛṣṭyeva vasudhātalam || 2 ||
[Analyze grammar]

śāmyāmi śītalākāraḥ sukhaṃ tiṣṭhāmi kevalam |
prasādamanuyāto'haṃ saro nirvāraṇaṃ yathā || 3 ||
[Analyze grammar]

samyakprasannamakhilaṃ diṅmaṇḍalamidaṃ mune |
yathābhūtaṃ prapaśyāmi nirnīhāramivādhunā || 4 ||
[Analyze grammar]

jāto'smi gatasaṃdehaḥ śāntāśāmṛgatṛṣṇikaḥ |
rāganīrāganirmukto mṛṣṭajaṅgalaśītalaḥ || 5 ||
[Analyze grammar]

ātmanaivāntarānandaṃ tatprāpto'smyantavarjitam |
rasāyanarasāsvādo yatra nātha tṛṇāyate || 6 ||
[Analyze grammar]

adyāhaṃ prakṛtistho'smi svastho'smi mudito'smi ca |
lokārāmo'smi rāmo'smi namo mahyaṃ namostu te || 7 ||
[Analyze grammar]

te saṃśayāstāḥ kalanāḥ sarvamastaṃ gataṃ mama |
rātrivetālasaṃsāraḥ prabhāta iva bhāskare || 8 ||
[Analyze grammar]

nirmale hṛdi vistīrṇe saṃpanne himaśītale |
mano nirvṛtimāyātaṃ sarasī śaradīva me || 9 ||
[Analyze grammar]

kalaṅka ātmanaḥ kasmātkathaṃ cetyādisaṃśayaḥ |
nūnaṃ nirmūlatāṃ yāto mṛgāṅkāgre yathā tamaḥ || 10 ||
[Analyze grammar]

sarvamātmaiva sarvatra sarvadā bhāvitākṛtiḥ |
idamanyadidaṃ cānyadityasatkalanā kutaḥ || 11 ||
[Analyze grammar]

ko'bhavaṃ prāgahaṃ tādṛktṛṣṇānigaḍayantritaḥ |
antarātmānameveti vihasāmi vikāsavān || 12 ||
[Analyze grammar]

ā idānīṃ smṛtaṃ samyagyathaiṣa sakalo'smyasau |
yastvadvāgamṛtāpūrasnātenāyamahaṃ sthitaḥ || 13 ||
[Analyze grammar]

aho nu vitatāṃ bhūmimadhirūḍho'smi pāvanīm |
ihastha eva yatrārko na pātālamiva sthitaḥ || 14 ||
[Analyze grammar]

mahyaṃ sattāmupetāya bhāvābhāvabhavārṇavāt |
namo nityaṃ namasyāya jayāmyātmātmanātmani || 15 ||
[Analyze grammar]

anubhavavaśato hṛdabjakośe sphuṭamalitāṃ samupāgatena nātha |
tava varavacaseha vītaśokāṃ ciramuditāṃ ca daśāmupāgato'smi || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter V

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: