Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter III

śrīvasiṣṭha uvāca |
bhāvibhūritaraṅgāṇāṃ payovṛndamivāmbudhau |
yā cidvahatyanantāni jagantyanagha so bhavān || 1 ||
[Analyze grammar]

bhava bhāvanayā mukto bhāvābhāvavivarjitaḥ |
cidātmansaṃsthitāḥ keva vada te vāsanādayaḥ || 2 ||
[Analyze grammar]

jīvo'yaṃ vāsanādīdamiti citkacati svataḥ |
itaroktyarthayoratra kaḥ prasaṅgo'ṅga kathyatām || 3 ||
[Analyze grammar]

mahātaraṅgagambhīrabhāsurātmacidarṇavaḥ |
rāmābhidhormistimitaḥ samasaumyo'si vyomavat || 4 ||
[Analyze grammar]

yathā na bhinnamanalādauṣṇyaṃ saugandhyamambujāt |
kārṣṇyaṃ kajjalataḥ śauklyaṃ himānmādhuryamikṣutaḥ || 5 ||
[Analyze grammar]

ālokaśca prakāśāṅgādanubhūtistathā citeḥ |
jalādvīciryathā'bhinnā citsvabhāvāttathā jagat || 6 ||
[Analyze grammar]

cito na bhinno'nubhavo bhinno nānubhavādaham |
na matto bhidyate jīvo na jīvādbhidyate manaḥ || 7 ||
[Analyze grammar]

manaso nendriyaṃ bhinnaṃ pṛthagdehaśca nendriyāt |
na śarīrājjagadbhinnaṃ jagato nānyadasti hi || 8 ||
[Analyze grammar]

evaṃ pravartitamidaṃ mahaccakramidaṃ ciram |
naca pravartitaṃ kiṃcinna ca śīghraṃ ca no ciram || 9 ||
[Analyze grammar]

svavedanamanantaṃ ca sarvamevamakhaṇḍitam |
vidyate vyomani vyoma na kasmiṃścinna kiṃcana || 10 ||
[Analyze grammar]

śūnyaṃ śūnye samucchūnaṃ brahma brahmaṇi bṛṃhitam |
satyaṃ vijṛmbhate satye pūrṇe pūrṇamiva sthitam || 11 ||
[Analyze grammar]

rūpālokamanaskārānkurvannapi na kiṃcana |
jñaḥ karotyanupādeyānna jñasyaiva hi kartṛtā || 12 ||
[Analyze grammar]

yadupādeyabuddhyā ca tadduḥkhāya sukhāya te |
bhāvābhāvena nādeyamakartṛ sukhaduḥkhayoḥ || 13 ||
[Analyze grammar]

yathā nānāpyanānaiva khaṃ khe khānīti vāggaṇaḥ |
sārthako'pyatiśūnyātmā tathātmajagatoḥ kramaḥ || 14 ||
[Analyze grammar]

antarvyomāmalo bāhye samyagācāracañcuraḥ |
harṣāmarṣavikāreṣu kāṣṭhaloṣṭasamasthitiḥ || 15 ||
[Analyze grammar]

ya evātitarāṃ śatruḥ satvaraṃ māraṇodyataḥ |
tamevākṛtrimaṃ mitraṃ yaḥ paśyati sa paśyati || 16 ||
[Analyze grammar]

samūlakāṣaṃ kaṣati nadītaṭa iva drumam |
yaḥ sauhṛdaṃ matsaraṃ ca sa harṣāmarṣadoṣahā || 17 ||
[Analyze grammar]

rāgadveṣavikārāṇāṃ svarūpaṃ cenna bhāvyate |
tataḥ santo'pyasadrūpāḥ sevitā apyasevitāḥ || 18 ||
[Analyze grammar]

yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate |
hatvāpi sa imāṃllokānna hanti na nibadhyate || 19 ||
[Analyze grammar]

yannāsti tasya sadbhāvapratipattirudāhṛtā |
māyeti sā parijñānādeva naśyatyasaṃśayam || 20 ||
[Analyze grammar]

niḥsnehadīpavacchānto yasyāntarvāsanābharaḥ |
tena citrakṛteneva jitaṃ jñenāvikāriṇā || 21 ||
[Analyze grammar]

yasyānupādeyamidaṃ samastaṃ padārthajātaṃ sadasaddaśāsu |
na duḥkhadāhāya sukhāya naiva vimukta eveha sajīva eva || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter III

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: