Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCIII

śrīvasiṣṭha uvāca |
manāgapi vicāreṇa cetasaḥ svasya nigrahaḥ |
manāgapi kṛto yena tenāptaṃ janmanaḥ phalam || 1 ||
[Analyze grammar]

vicārakaṇikā yaiṣā hṛdi sphurati pelavā |
eṣaivābhyāsayogena prayāti śataśākhatām || 2 ||
[Analyze grammar]

kiṃcitprauḍhavicāraṃ tu naraṃ vairāgyapūrvakam |
saṃśrayanti guṇāḥ śuddhāḥ saraḥ pūrṇamivāṇḍajaḥ || 3 ||
[Analyze grammar]

samyagvicāriṇaṃ prājñaṃ yathābhūtāvalokinam |
āsādayantyapi sphārā nāvidyāvibhavā bhṛśam || 4 ||
[Analyze grammar]

kiṃ kurvantīha viṣayā mānasyo vṛttayastathā |
ādhayo vyādhayo vāpi samyagdarśanasanmateḥ || 5 ||
[Analyze grammar]

kva bhramatpavanāpūrāstaḍitpaṭalapāṭalāḥ |
puṣkarāvartajaladā gṛhītā bālamuṣṭibhiḥ || 6 ||
[Analyze grammar]

kva nabhomadhyasaṃsthendurmugdhairmaṇisamudgakaiḥ |
mugdhayā'ṅganayā baddho mugdhendīvaraśaṅkayā || 7 ||
[Analyze grammar]

kva kaṭaproccaladbhṛṅgamaṇḍalotpalaśekharāḥ |
mugdhastrīśvāsamadhurairmaśakairmathitā gajāḥ || 8 ||
[Analyze grammar]

kvebhamuktāphalollāsalasatsannakhapañjarāḥ |
siṃhāḥ samarasaṃrabdhā hariṇaiḥ pravimarditāḥ || 9 ||
[Analyze grammar]

kva viṣollāsaniryāsadagdhonnatavanadrumāḥ |
kṣudhitājagarāḥ kṣubdhairnigīrṇā bāladarduraiḥ || 10 ||
[Analyze grammar]

kva prāptabhūtiko dhīro jñātajñeyo vivekavān |
ākrāntaḥ kila vikrāntoviṣayendriyadasyubhiḥ || 11 ||
[Analyze grammar]

vicāradhiyamaprauḍhāṃ haranti viṣayārayaḥ |
pracaṇḍapavanāmṛdvīṃ kṛttavṛntāṃ latāmiva || 12 ||
[Analyze grammar]

na vivekalavaṃ prauḍhaṃ bhaṃktuṃ śaktā durāśayāḥ |
kalpakṣobhamahādhīraṃ śailaṃ mandānilā iva || 13 ||
[Analyze grammar]

agṛhītamahāpīṭhaṃ vicārakusumadrumam |
cintāvātyāvidhunvanti nāsthirasthitisusthitam || 14 ||
[Analyze grammar]

gacchatastiṣṭhato vāpi jāgrataḥ svapato'pi vā |
na vicāramayaṃ ceto yasyāsau mṛta ucyate || 15 ||
[Analyze grammar]

kimidaṃ syājjagatkiṃ syāddehamityaniśaṃ śanaiḥ |
vicārayādhyātmadṛśā svayaṃ vā sajjanaiḥ saha || 16 ||
[Analyze grammar]

andhakārahareṇāśu vicāreṇa paraṃ padam |
dṛśyate vimalaṃ vastu pradīpeneva bhāsvatā || 17 ||
[Analyze grammar]

jñānena sarvaduḥkhānāṃ vināśa upajāyate |
kṛtālokavilāsena tamasāmiva bhānunā || 18 ||
[Analyze grammar]

jñāne prakaṭatāṃ yāte jñeyaṃ vyayamudetyalam |
ravāvabhyudite bhūmāvāloka iva nirmalaḥ || 19 ||
[Analyze grammar]

yena śāstravicāreṇa brahmatattvaṃ prabuddhyate |
tadbhānamucyate jñeyādabhinnamiva saṃsthitam || 20 ||
[Analyze grammar]

vicārotthātmavijñānaṃ jñānamaṃga vidurbudhāḥ |
jñeyaṃ tasyāntarevāsti mādhuryaṃ payaso yathā || 21 ||
[Analyze grammar]

samyagjñānasamālokaḥ pumānjñeyamayaḥ svayam bhavatyāpītamaireyaḥ sadā madamayo yathā || 22 ||
[Analyze grammar]

samaṃ svarūpamamalaṃ jñeyaṃ brahma paraṃ viduḥ |
jñānābhigamamātreṇa tatsvayaṃ saṃprasīdati || 23 ||
[Analyze grammar]

jñānavānuditānando na kvacitparimajjati |
jīvanmukto gatāsaṅgaḥ samrāḍātmeva tiṣṭhati || 24 ||
[Analyze grammar]

jñānavānhṛdyaśabdeṣu vīṇāvaṃśaravādiṣu |
kāminyāḥ kāntagīteṣu saṃbhogamalineṣu ca || 25 ||
[Analyze grammar]

vasantamadamattānāṃ ṣaṭpadānāṃ svaneṣu ca |
prāvṛṭprasarapuṣpeṣu jaladastaniteṣu ca || 26 ||
[Analyze grammar]

uttāṇḍavaśikhaṇḍeṣu kekākalaraveṣu ca |
raṇitāmbhodakhaṇḍeṣu sārasakvaṇiteṣu ca || 27 ||
[Analyze grammar]

kartaryādikarānteṣu gambhīramurajeṣu ca |
tatāvanaddhasuṣiracitravādyasvaneṣu ca || 28 ||
[Analyze grammar]

keṣucinna nibadhnāti rūkṣeṣu madhureṣu ca |
raṇiteṣu ratiṃ rāma padmeṣviva niśākaraḥ || 29 ||
[Analyze grammar]

jñānavānbālakadalīstambhapallavapāliṣu |
suragandharvakanyāṅgalatānandanakeliṣu || 30 ||
[Analyze grammar]

keṣu kvacinna badhnāti svāyatteṣvapyasaktadhīḥ |
rāma sparśaratiṃ dhīro haṃso marumahīṣviva || 31 ||
[Analyze grammar]

jñānavānpiṇḍakharjūrakadambapanasādiṣu |
mṛdvīkaurvārukākṣoṭabimbajambīrajātiṣu || 32 ||
[Analyze grammar]

madirāmadhumaireyamādhvīkāsavabhūmiṣu |
dadhikṣīraghṛtāmikṣānavanītaudanādiṣu || 33 ||
[Analyze grammar]

ṣaḍraseṣu vicitreṣu lehyapeyavilāsiṣu |
phaleṣvanyeṣu mūleṣu śākeṣvapyāmiṣeṣu ca || 34 ||
[Analyze grammar]

keṣucinnānubadhnāti tṛptamūrtirasaktadhīḥ |
āsvādanaratirvipraḥ svaśarīralaveṣviva || 35 ||
[Analyze grammar]

jñānavānyamacandrendrarudrārkānilasadmasu |
merumandarakailāsasahyadardurasānuṣu || 36 ||
[Analyze grammar]

kauśeyadalajāleṣu candrabimbakalādiṣu |
kalpapādapakuñjeṣu dehaśobhāvilāsiṣu || 37 ||
[Analyze grammar]

ratnakāñcanakuḍyeṣu muktāmaṇimayeṣu ca |
tilottamorvaśīrambhāmenakāṅgalatāsu ca || 38 ||
[Analyze grammar]

keṣuciddarśanaṃ śrīmānnābhivāñchatyasaktadhīḥ |
paripūrṇamanā mānī maunī śatruṣu cācalaḥ || 39 ||
[Analyze grammar]

jñānavānkundamandārakahlārakamalādiṣu |
kumudotpalapunnāgaketakyagurujātiṣu || 40 ||
[Analyze grammar]

kadambacūtajambvāmrakiṃśukāśokaśākhiṣu |
japātimuktasauvīrabimbapāṭalajātiṣu || 41 ||
[Analyze grammar]

candanāgurukarpūralākṣāmṛgamadeṣu ca |
kāśmīrajalavaṅgailākaṅkolatagarādiṣu || 42 ||
[Analyze grammar]

keṣucinna nibadhnāti saugandhyaratimekadhīḥ |
samabuddhiravikṣobho madyāmodeṣviva dvijaḥ || 43 ||
[Analyze grammar]

abdhau guḍaguḍārāve pratiśrutkhasvane girau |
nināde ca mṛgendrāṇāṃ na kṣubhyati manāgapi || 44 ||
[Analyze grammar]

dviṣadbherīninādena paṭahāraṇitena ca |
kaṭukodaṇḍaghoṣeṇa na vibheti manāgapi || 45 ||
[Analyze grammar]

mattavāraṇabṛṃhāsu vetālakalanāsu ca |
piśācarakṣaḥkṣveḍāsu manāgapi na kampate || 46 ||
[Analyze grammar]

aśanisvanaghoṣeṇa nagasphoṭaraveṇa ca |
airāvaṇaninādena samyagdhyānī na kampate || 47 ||
[Analyze grammar]

vahatkrakacakāṣeṇa sitāsidalanena ca |
śarāśaninipātena kampate na svarūpataḥ || 48 ||
[Analyze grammar]

nānandametyupavane na khedamupagacchati |
na khedameti maruṣu nānandamupagacchati || 49 ||
[Analyze grammar]

pūtāṅgārasamākalpasaikateṣvapi dhanvasu |
puṣpaprakarasaṃchannamṛduśādvalabhūmiṣu || 50 ||
[Analyze grammar]

kṣuradhārāsu tīkṣṇāsu śayyāsu ca navotpalaiḥ |
unnatācaladeśeṣu kūpakośataleṣu ca || 51 ||
[Analyze grammar]

śilāsvarkāṃśurūkṣāsu mṛdvīṣu lalanāsu ca |
saṃpatsvāpatsu cogrāsu ramaṇeṣūtsaveṣu ca || 52 ||
[Analyze grammar]

viharannapi nodvegī nānandamupagacchati |
antarmuktamanā nityaṃ karmakarteva tiṣṭhati || 53 ||
[Analyze grammar]

ayaḥsaṃkucitāṅgāsu narakāraṇyabhūmiṣu |
paraspareritānantakuntatomaravṛṣṭiṣu || 54 ||
[Analyze grammar]

na bibheti na vādatte vaivaśyaṃ na ca dīnatām |
samaḥ svasthamanā maunī dhīrastiṣṭhati śailavat || 55 ||
[Analyze grammar]

apavitramapathyaṃ ca viṣasiktaṃ malādyapi |
bhuktvā jarayati kṣipraṃ klinnaṃ naṣṭaṃ ca mṛṣṭavat || 56 ||
[Analyze grammar]

bimbaprativiṣākalkakṣīrekṣusalilāndhasām |
asaktabuddhistattvajño bhavatyāsvādane samaḥ || 57 ||
[Analyze grammar]

maireyamadirākṣīraraktamedorasāsavaiḥ |
rūkṣāsthitṛṇakeśāntairna hṛṣyati na kupyati || 58 ||
[Analyze grammar]

jīvitasyāpi hartāraṃ dātāraṃ caikarūpayā |
dṛśā prasādamādhuryaśālinyā paripaśyati || 59 ||
[Analyze grammar]

sthirāsthiraśarīreṣu ramyāramyeṣu vastuṣu |
na hṛṣyati glāyati vā sadā samatayeddhayā || 60 ||
[Analyze grammar]

muktāsthatvādanāstheyarūpatvājjagataḥ sthitau |
nūnaṃ viditavedyatvānnīrāgatvātsvacetasaḥ || 61 ||
[Analyze grammar]

na kasyacinno kadācidakṣasya viṣayasthitau |
dadāti prasaraṃ sādhurādhiprojjhitayā dhiyā || 62 ||
[Analyze grammar]

atattvajñamaviśrāntamalabdhātmānamasthitam |
nigirantīndriyāṇyāśu hariṇā iva pallavam || 63 ||
[Analyze grammar]

uhyamānaṃ bhavāmbhodhau vāsanāvīcivellitam |
nigirantīndriyagrāhā mahākrandaparāyaṇam || 64 ||
[Analyze grammar]

vicāriṇaṃ bhavyapadaṃ viśrāntadhiyamātmani |
na haranti vikalpaughā jalaughā iva parvatam || 65 ||
[Analyze grammar]

sarvasaṃkalpasīmānte viśrāntā ye pare pade |
teṣāṃ labdhasvarūpāṇāṃ merureva tṛṇāyate || 66 ||
[Analyze grammar]

jagajjarattṛṇalavo viṣaṃ cāmṛtameva ca |
kṣaṇaḥ kalpasahasraṃ ca samamātatacetasām || 67 ||
[Analyze grammar]

saṃvinmātraṃ jagaditi matvā muditabuddhayaḥ |
saṃvinmayatvādantasthajagatkā viharantyamī || 68 ||
[Analyze grammar]

saṃvinmātraparispande jāgate vastupañjare |
kiṃ heyaṃ kimupādeyamiha tattvavidāṃ matam || 69 ||
[Analyze grammar]

saṃvidevedamakhilaṃ bhrāntimanyāṃ tyajānagha |
saṃvinmayavapuḥ sphāraṃ kiṃ jahāti kimīhate || 70 ||
[Analyze grammar]

yadetajjāyate bhūmerbhaviṣyatpallavāṅkuram |
tatsaṃvideva prathate tathā tattvāṅkurasthitam || 71 ||
[Analyze grammar]

ādāvante ca yannāsti vartamāne'pi tasya ca |
kaṃcitkālalavaṃ dṛṣṭā sattāsau saṃvido bhramaḥ || 72 ||
[Analyze grammar]

iti matvā dhiyaṃ tyaktvā bhāvābhāvānupātinīm |
niḥsaṅgasaṃvidbhārūpo bhava bhāvāntamāgataḥ || 73 ||
[Analyze grammar]

kāyena manasā buddhyā kevalairindriyairapi |
karma kurvannakurvanvā niḥsaṅgaḥ sanna lipyate || 74 ||
[Analyze grammar]

gatasaṅgena manasā kurvannapi na lipyate |
sukhaduḥkhairmahābāho manorathadaśāsviva || 75 ||
[Analyze grammar]

gatasaṅgāṃ matiṃ kurvankurvannapyaṅgayaṣṭibhiḥ |
na lipyate sukhairduḥkhairmanorathadaśāsviva || 76 ||
[Analyze grammar]

gatasaṅgamanā dṛṣṭyā paśyannapi na paśyati |
etadanyasthacittatvādvālenāpyanubhūyate || 77 ||
[Analyze grammar]

gatasaṅgamanā jantuḥ paśyanneva na paśyati |
na śrṛṇotyapi śrṛṇvaṃśca na spṛśatyapi ca spṛśan || 78 ||
[Analyze grammar]

na jighratyapi saṃjighrannunmiṣannimiṣannapi |
padārthe ca patatyeva balātpatati nāpyayam || 79 ||
[Analyze grammar]

deśāntarasthacetobhiretadātmagṛhasthitaiḥ |
aprauḍhamatibhiḥ sādhu mūrkhairapyanubhūyate || 80 ||
[Analyze grammar]

saṅgaḥ kāraṇamarthānāṃ saṅgaḥ saṃsārakāraṇam |
saṅgaḥ kāraṇamāśānāṃ saṅgaḥ kāraṇamāpadām || 81 ||
[Analyze grammar]

saṅgatyāgaṃ vidurmokṣaṃ saṅgatyāgādajanmatā |
saṅgaṃ tyaja tvaṃ bhāvānāṃ jīvanmukto bhavānagha || 82 ||
[Analyze grammar]

śrīrāma uvāca |
sarvasaṃśayanīhāraśaranmāruta he mune |
saṅgaḥ kimucyate brūhi samāsena mama prabho || 83 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
bhāvābhāve padārthānāṃ harṣāmarṣavikāradā |
malinā vāsanā yaiṣā sā saṅga iti kathyate || 84 ||
[Analyze grammar]

jīvanmuktaśarīrāṇāmapunarjanmakāriṇī |
muktā harṣaviṣādābhyāṃ śuddhā bhavati vāsanā || 85 ||
[Analyze grammar]

tāmasaṅgābhidhāṃ viddhi yāvaddehaṃ ca bhāvinī |
tayā yatkriyate karma na tadbandhāya vai punaḥ || 1 ||
[Analyze grammar]

ajīvanmuktarūpāṇāṃ dīnānāṃ mūḍhacetasām |
yuktā harṣaviṣādābhyāṃ bandhanī vāsanā bhavet || 87 ||
[Analyze grammar]

saivoktā saṅgaśabdena punarjananakāriṇī |
tayā yatkriyate karma tadbandhāyaiva kevalam || 88 ||
[Analyze grammar]

evaṃ rūpaṃ parityajya saṅgaṃ svātmavikāradam |
yadi tiṣṭhasi nirvyagraḥ kurvannapi na lipyase || 89 ||
[Analyze grammar]

harṣāmarṣaviṣādābhyāṃ yadi gacchasi nānyatām |
vītarāgabhayakrodhastadasaṅgo'si rāghava || 90 ||
[Analyze grammar]

duḥkhairna glānimāyāsi yadi hṛṣyasi no sukhaiḥ |
āśāvaivaśyamutsṛjya tadasaṅgo'si rāghava || 91 ||
[Analyze grammar]

viharanvyavahāreṣu sukhaduḥkhadaśāsu ca |
na vimuñcasi satsāmyaṃ tadasaṅgo'si rāghava || 92 ||
[Analyze grammar]

saṃvedyo yadi caivātmā vedite lakṣyate samaḥ |
yathāprāptānuvartī ca tadasaṅgo'si rāghava || 93 ||
[Analyze grammar]

asaṅgatāmanāyāsājjīvanmuktasthitiṃ sthirām |
avalambya samaḥ svastho vītarāgo bhavānagha || 94 ||
[Analyze grammar]

jīvanmuktamatirmaunī nigṛhītendriyagrahaḥ |
amānamadamātsaryamāryastiṣṭhati vijvaram || 95 ||
[Analyze grammar]

sadā samagre'pi hi vastujāle samāśayo'pyantaradīnasattvaḥ |
vyāpāramātrātsahajātkramasthānna kiṃcidapyanyadasau karoti || 96 ||
[Analyze grammar]

yadeva kiṃcitprakṛtaṃ kramasthaṃ kartavyamātmīyamasau tadeva |
saṃsargasaṃbandhavihīnayaiva kurvanna khedaṃ ramate dhiyāntaḥ || 97 ||
[Analyze grammar]

athāpadaṃ prāpya susaṃpadaṃ vā mahāmatiḥ svaprakṛtaṃ svabhāvam |
jahāti no mandaravellito'pi śauklyaṃ yathā kṣīramayāmburāśiḥ || 98 ||
[Analyze grammar]

saṃprāpya sāmrājyamathāpadaṃ vā sarīsṛpatvaṃ suranāthatāṃ vā |
tiṣṭhatyakhedodayamastaharṣaṃ kṣayodayeṣvindurivaikarūpaḥ || 99 ||
[Analyze grammar]

nirastasaṃrambhamapāstabhedaṃ praśāntanānāphalavalguveṣam |
vicārayātmānamadīnasattvo yathā bhavasyuttamakāryaniṣṭhaḥ || 100 ||
[Analyze grammar]

tayoditaprasaravilāsaśuddhayā gatajvaraṃ padamavalambayāmalam |
dhiyeddhayā punariha janmabandhanairna badhyase samadhigatātmadṛśyayā || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: