Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCI

śrīrāma uvāca |
paramākāśakośādrirūḍhalokāntaradrumam |
tārakāpuṣpaśabalaṃ devāsuravihaṃgamam || 1 ||
[Analyze grammar]

vidyunmañjaritopāntanīlanīradapallavam |
sarvarturamyacandrārkagaṇaramyakadanturam || 2 ||
[Analyze grammar]

saptābdhivāpīvalitaṃ saricchatamanoharam |
caturdaśavidhānantabhūtajātopajīvitam || 3 ||
[Analyze grammar]

jagatkānanamākramya sthitāyāḥ kṛtajālakam |
brahmansaṃsṛtimṛdvīkālatāyā vitatākṛteḥ || 4 ||
[Analyze grammar]

jarāmaraṇaparvāyāḥ sukhaduḥkhaphalāvaleḥ |
ārūḍhamūlamālāyā mohasekajalāñjaleḥ || 5 ||
[Analyze grammar]

kiṃ bījamatha bījasya tasya kiṃ bījamucyate |
atha tasyāpi kiṃ bījaṃ bījaṃ tasyāpi kiṃ bhavet || 6 ||
[Analyze grammar]

sarvametatsamāsena punarbodhavivṛddhaye |
siddhaye jñānasārasya vada me vadatāṃvara || 7 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
antarlīnaghanārambhaśubhāśubhamahāṅkuram |
saṃsṛtivrataterbījaṃ śarīraṃ viddhi rāghava || 8 ||
[Analyze grammar]

śākhāpratānagahanā phalapallavaśālinī |
teneyaṃ bhavati sphītā śaradīva vasundharā || 9 ||
[Analyze grammar]

bhāvābhāvadaśākośaṃ duḥkharatnasamudgakam |
bījamasya śarīrasya cittamāśāvaśānugam || 10 ||
[Analyze grammar]

cittādidamudetyuccaiḥ sadasaccāṅgajālakam |
tathā caitatsvayaṃ svapnasaṃbhrameṣvanubhūyate || 11 ||
[Analyze grammar]

yathā gandharvasaṃkalpātpuramevaṃ hi cetasaḥ |
savātāyanamākārabhāsuraṃ jāyate vapuḥ || 12 ||
[Analyze grammar]

yadidaṃ kiṃcidābhogi jāgataṃ dṛśyatāṃ gatam |
rūpaṃ taccetasaḥ sphāraṃ ghaṭāditvaṃ mṛdo yathā || 13 ||
[Analyze grammar]

dve bīje cittavṛkṣasya vṛttivratatidhāriṇaḥ |
ekaṃ prāṇaparispando dvitīyaṃ dṛḍhabhāvanā || 14 ||
[Analyze grammar]

yadā praspandate prāṇo nāḍīsaṃsparśanodyataḥ |
tadā saṃvedanamayaṃ cittamāśu prajāyate || 15 ||
[Analyze grammar]

yadā na spandate prāṇaḥ śirāsaraṇikoṭare |
asaṃvittivaśāttena cittamantarna jāyate || 16 ||
[Analyze grammar]

prāṇaspandanamevedaṃ cittadvāreṇa dṛśyate |
jagannāmāgataṃ vyomni nīlatvādivadīdṛśam || 17 ||
[Analyze grammar]

prāṇaspandanasuptā ca tacchāntiṃ śāntirucyate |
prāṇasaṃspandanātsaṃvidyāti vīṭeva coditā || 18 ||
[Analyze grammar]

saṃvitsphurati deheṣu prāṇaspandaprabodhitā |
cakrāvartairaṅgaṇeṣu vīṭeva karatāḍitā || 19 ||
[Analyze grammar]

satī sarvagatā saṃvitprāṇaspandena bodhyate |
sūkṣmātsūkṣmatarākārā gandhalekheva vāyunā || 20 ||
[Analyze grammar]

saṃvitsaṃrodhane śreyaḥ paramaṃ viddhi rāghava |
kāraṇākramaṇaṃ yatra kṣobhastatra na vidyate || 21 ||
[Analyze grammar]

saṃvitsamuditaivāśu yāti saṃvedyamādarāt |
saṃvedanādanantāni tato duḥkhāni cetasaḥ || 22 ||
[Analyze grammar]

saṃsuptāntarabodhāya saṃvitsaṃtiṣṭhate yadā |
labdhaṃ bhavati labdhavyaṃ tadā tadamalaṃ padam || 23 ||
[Analyze grammar]

tasmātprāṇaparispandairvāsanācodanaistathā |
no cetsaṃvidamucchūnāṃ karoṣi tadajo bhavān || 24 ||
[Analyze grammar]

saṃviducchūnatāṃ cittaṃ viddhi tenedamātatam |
anarthajālamālūnaviśīrṇajanajīvakam || 25 ||
[Analyze grammar]

yoginaścittaśāntyarthaṃ kurvanti prāṇarodhanam |
prāṇāyāmaistathā dhyānaiḥ prayogairyuktikalpitaiḥ || 26 ||
[Analyze grammar]

cittopaśāntiphaladaṃ paramaṃ sāmyakāraṇam |
subhagaṃ saṃvidaḥ svāsthyaṃ prāṇasarodhanaṃ viduḥ || 27 ||
[Analyze grammar]

jñānavadbhiḥ prakaṭitāmanubhūtāṃ ca rāghava |
cittasyotpattimaparāṃ vāsanājīvitāṃ śrṛṇu || 28 ||
[Analyze grammar]

dṛḍhabhāvanayā tyaktapūrvāparavicāraṇam |
yadādānaṃ padārthasya vāsanā sā prakīrtitā || 29 ||
[Analyze grammar]

bhāvitastīvrasaṃvegādātmanā yattadeva saḥ |
bhavatyāśu mahābāho vigatetarasaṃsmṛtiḥ || 30 ||
[Analyze grammar]

tādṛgrūpaḥ sa puruṣo vāsanāvivaśīkṛtaḥ |
yatpaśyati tadetattatsadvastviti vimuhyati || 33 ||
[Analyze grammar]

vāsanāvegavaivaśyātsvarūpaṃ prajahāti tat |
bhrāntaṃ paśyati durdṛṣṭiḥ sarvaṃ madavaśādiva || 32 ||
[Analyze grammar]

asamyagjñānavāneva bhavatyādhipariplutaḥ |
antasthayā vāsanayā viṣeṇeva vaśīkṛtaḥ || 33 ||
[Analyze grammar]

asamyagdarśanaṃ yasmādanātmanyātmabhāvanam |
yadavastuni vastutvaṃ taccittaṃ viddhi rāghava || 34 ||
[Analyze grammar]

dṛḍhābhyāsapadārthaikavāsanādaticañcalam |
cittaṃ saṃjāyate janmajarāmaraṇakāraṇam || 35 ||
[Analyze grammar]

yadā na vāsyate kiṃciddheyopādeyarūpi yat |
sthīyate sakalaṃ tyaktvā tadā cittaṃ na jāyate || 36 ||
[Analyze grammar]

avāsanatvātsatataṃ yadā na manute manaḥ |
amanastā tadodeti paramopaśamapradā || 37 ||
[Analyze grammar]

yadā kiṃcinna saṃvittau sphuratyabhramivāmbare |
tadā padma ivākāśe cittamantarna jāyate || 38 ||
[Analyze grammar]

yadā na bhāvyate bhāvaḥ kvacijjagati vastuni |
tadā hṛdambare śūnye kathaṃ cittaṃ prajāyate || 39 ||
[Analyze grammar]

etāvanmātrakaṃ manye rūpaṃ cittasya rāghava |
yadbhāvanaṃ vastuno'ntarvastutvena rasena ca || 40 ||
[Analyze grammar]

na kiṃcitkalpanāyogyaṃ dṛśyaṃ bhāvayatastataḥ |
ākāśakośasvacchasya kutaścittodayo bhavet || 41 ||
[Analyze grammar]

yadabhāvanamāsthāya yadabhāvasya bhāvanam |
yadyathāvastudarśitvaṃ tadacittatvamucyate || 42 ||
[Analyze grammar]

sarvamantaḥ parityajya śītalāśayavarti yat |
vṛttisthamapi taccittamasadrūpamudāhṛtam || 43 ||
[Analyze grammar]

vāsanāyā rasādhyānādrāgo yasya na vidyate |
tasya cittamacittatvaṃ gataṃ sattvaṃ taducyate || 44 ||
[Analyze grammar]

ghanā na vāsanā yasya punarjananakāriṇī |
jīvanmuktaḥ sa sattvasthaścakrabhramavadāsthitaḥ || 45 ||
[Analyze grammar]

bhṛṣṭabījopamā yeṣāṃ punarjananavarjitā |
vāsanārasanirhīnā jīvanmuktā hi te sthitāḥ || 46 ||
[Analyze grammar]

sattvarūpapariprāptacittāste jñānapāragāḥ |
acittā iti kathyante dehānte vyomarūpiṇaḥ || 47 ||
[Analyze grammar]

dve bīje rāma cittasya prāṇaspandanavāsane |
ekasmiṃśca tayoḥ kṣīṇe kṣipraṃ dve api naśyataḥ || 48 ||
[Analyze grammar]

mithaḥ kāraṇamete hi bīje janmani cetasaḥ |
jalāṅgīkaraṇe rāma jalāśayaghaṭāviva || 49 ||
[Analyze grammar]

ghanā na vāsanā yasya punarjananakāriṇī |
bījāṅkuravadete hi saṃsthite tilatailavat || 50 ||
[Analyze grammar]

avinābhāvinī nityaṃ kālākāṅkṣikrame tathā |
sarvamutpādayatyetaccittakaḥ saṃvidātmakaḥ || 51 ||
[Analyze grammar]

yathāprāṇendriyānandamānandapavanāvubhau |
cittasyotpādike sārdhaṃ yadaite vāsane tadā || 52 ||
[Analyze grammar]

āmodapuṣpavattailatilavacca vyavasthite |
vāsanāvaśataḥ prāṇaspandastena ca vāsanā || 53 ||
[Analyze grammar]

jāyate cittabījasya tena bījāṅkurakramaḥ |
vāsanotplavamānatvātsaṃvitprakṣobhakarmaṇā || 54 ||
[Analyze grammar]

prāṇaspandaṃ bodhayati tena cittaṃ prajāyate |
prāṇaḥ spandanadharmitvātspandate spṛṣṭahṛdguṇaḥ || 59 ||
[Analyze grammar]

saṃvidaṃ bodhayaṃstena cittabālaḥ prajāyate |
evaṃ hi vāsanāprāṇaspandau dvau tasya kāraṇam || 56 ||
[Analyze grammar]

tayorekakṣaye nāśo dvayościttasya rāghava |
sukhaduḥkhamanaḥspanda śārīrakavṛhatphalam || 57 ||
[Analyze grammar]

kāryapallavitākāraṃ kṛtivratativeṣṭitam |
tṛṣṇākṛṣṇāhivalitaṃ rāgarogabakālayam || 58 ||
[Analyze grammar]

ajñānamūlaṃ sudṛḍhaṃ līnendriyavihaṃgamam |
vāsanā kṣayamānītā cittavṛkṣaṃ kṣaṇena hi || 59 ||
[Analyze grammar]

prapātayati vātaughaḥ kālapakvaphalaṃ yathā |
pāṇḍurīkṛtasarvāśaṃ sthagitākhiladarśanam || 60 ||
[Analyze grammar]

vilolajaladākāramajñānāvakarotthitam |
tṛṣṇātṛṇalavavyāptaṃ stambhākṛti śarīrakam || 61 ||
[Analyze grammar]

sphurattanu tanukṣubdhaṃ sukhamutplavanaṃ prati |
antaḥsthitamahālokamapaśyatpravilīyate || 62 ||
[Analyze grammar]

pavanaspandarodhācca rāma cittarajaḥ kṣaṇāt |
vāsanāprāṇapavanaspandayoranayordvayoḥ || 63 ||
[Analyze grammar]

saṃvedyaṃ bījamityuktaṃ sphuratastau yatastataḥ |
hṛdi saṃvedyamāpyaiva prāṇaspando'tha vāsanā || 64 ||
[Analyze grammar]

udeti tasmātsaṃvedyaṃ kathitaṃ bījametayoḥ |
saṃvedyasaṃparityāgātprāṇaspandanavāsane || 65 ||
[Analyze grammar]

samūlaṃ naśyataḥ kṣipraṃ mūlacchedādiva drumaḥ |
saṃvidaṃ viddhi saṃvedyaṃ bījaṃ dhīratayā vinā || 66 ||
[Analyze grammar]

na saṃbhavati saṃvedyaṃ tailahīnastilo yathā |
na bahirnāntare kiṃcitsaṃvedyaṃ vidyate pṛthak || 67 ||
[Analyze grammar]

saṃvitsphurantī saṃkalpātsaṃvedyaṃ paśyati svataḥ |
svapne yathātmamaraṇaṃ tathā deśāntarasthitiḥ || 68 ||
[Analyze grammar]

svacamatkārayogena saṃvedyaṃ saṃvidastathā |
svavedanaṃ svasaṃkalpātsaṃvido yatra vartate || 69 ||
[Analyze grammar]

jagajjālamato bhāti tadidaṃ raghunandana |
yathā bālasya vetālaḥ svasaṃkalpodbhavādbhavet || 70 ||
[Analyze grammar]

puruṣatvaṃ yathā sthāṇoḥ saṃvedyaṃ saṃvidastathā |
yathā candrārkaraśmīnāṃ daṇḍatā reṇutā tathā || 71 ||
[Analyze grammar]

yathā nausthācalaspandaḥ saṃvedyaṃ saṃvidastathā |
etanmithyā hi durjñānaṃ samyagjñānādvilīyate || 72 ||
[Analyze grammar]

rajjvāmiva bhujaṅgatvaṃ dvīndutvaṃ svīkṣitādiva |
śuddhaiva saṃvittrijagatsavedyaṃ nānyadastyalam || 73 ||
[Analyze grammar]

ityantarniścayo rūḍhaḥ samyagjñānaṃ vidurbudhāḥ |
pūrvaṃ dṛṣṭamadṛṣṭaṃ vā yadasyāḥ pratibhāsate || 74 ||
[Analyze grammar]

saṃvidastatprayatnena mārjanīyaṃ vijānatā |
tadamārjanamātraṃ hi mahāsaṃsārasaṃgatam || 75 ||
[Analyze grammar]

tatpramārjanamātraṃ tu mokṣa ityanubhūyate |
saṃvedanamanantāya duḥkhāya jananātmane || 76 ||
[Analyze grammar]

asaṃvittirajāḍyasthā sukhāyājananātmane |
ajaḍo galitānandastyaktasaṃvedano bhava |
asaṃvedyaprabuddhātmā yastu sa tvaṃ raghūdvaha || 77 ||
[Analyze grammar]

śrīrāma uvāca |
ajaḍaścāpyasaṃvittiḥ kīdṛśo bhavati prabho |
asaṃvittau ca jāḍyaṃ tatkathaṃ vā vinivartate || 78 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yaḥ sarvatrānavasthāstho viśrāntāstho na kutracit |
jīvo na vindate kiṃcidasaṃvidajaḍo hi saḥ || 79 ||
[Analyze grammar]

saṃvidvastudṛśālambaḥ sa yasyeha na vidyate |
so'saṃvidajaḍaḥ proktaḥ kurvankāryaśatānyapi || 80 ||
[Analyze grammar]

saṃvedyena hṛdākāśo manāgapi na lipyate |
yasyāsāvajaḍā saṃvijjīvanmuktaśca kathyate || 81 ||
[Analyze grammar]

yadā na bhāvyate kiṃcinnirvāsanatayātmani |
bālamūkādivijñānamiva ca sthīyate sthiram || 82 ||
[Analyze grammar]

tadā jāḍyavinirmuktamacchavedanamātatam |
āśritaṃ bhavati prājño yasmādbhūyo na lipyate || 83 ||
[Analyze grammar]

samastavāsanātyāgī nirvikalpasamādhitaḥ |
nīlatvamiva khātsphāra ānandaḥ saṃpravartate || 84 ||
[Analyze grammar]

yoginastatra tiṣṭhanti saṃvedanamasaṃvidaḥ |
tanmayatvādanādyantaṃ tadapyantarvilīyate || 85 ||
[Analyze grammar]

gacchaṃstiṣṭhanspṛśañjighrannapi tena sa ucyate |
ajaḍo galitānandastyaktasaṃvedanaḥ sukhī || 86 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya kaṣṭayā yatnaceṣṭayā |
tara duḥkhāmbudheḥ pāramapāraguṇasāgara || 87 ||
[Analyze grammar]

yathā bījādbṛhadvṛkṣo vyoma vyāpnoti kālataḥ |
tathaivedaṃ svasaṃkalpātsaṃvedyamasadutthitam || 88 ||
[Analyze grammar]

yadā saṃkalpya saṃkalpya saṃvitsvaṃ vindate vapuḥ |
tadāsya janmajālasya saiva gacchati bījatām || 89 ||
[Analyze grammar]

janayitvātmanātmānaṃ mohayitvā punaḥpunaḥ |
svayaṃ mokṣaṃ nayatyantaḥ saṃvitsvaṃ viddhi rāghava || 90 ||
[Analyze grammar]

yadeva bhāvayatyeṣā tadeva bhavati kṣaṇāt |
na bhavadbhūmikāmuktā samāyāti cirādvapuḥ || 91 ||
[Analyze grammar]

devo nāsau suro rakṣo yakṣaḥ kiṃ kinnaro janaḥ |
ātmaivādyavilāsinyā jagannāṭyaṃ pranṛtyati || 92 ||
[Analyze grammar]

baddhvātmānaṃ ruditvā ca kośakārakṛmiryathā |
cirātkevalatāmeti svayaṃ saṃvitsvabhāvataḥ || 93 ||
[Analyze grammar]

jagajjaladhijālānāṃ saṃvijjalamalaṃ gatā |
eṣaivāpūrvadikcakraṃ sphuratyadvyāditāṃ gatā || 94 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
ityasyā vīcayaḥ proktāḥ saṃvitsalilasaṃtateḥ || 95 ||
[Analyze grammar]

saṃvinmātraṃ jagatsarvaṃ dvitīyā nāsti kalpanā |
ityeva samyagjñānena saṃvidgacchati nānyatām || 96 ||
[Analyze grammar]

yadā na vindate kiṃcitspandate na na vepate |
svātmanyeva sthitiṃ yāti saṃvinno lipyate tadā || 97 ||
[Analyze grammar]

athāsyāḥ saṃvido rāma sanmātraṃ bījamucyate |
saṃvinmātrādudetyeṣā prākāśyamiva tejasaḥ || 98 ||
[Analyze grammar]

dve rūpe tatra sattāyā ekaṃ nānākṛti sthitam |
dvitīyamekarūpaṃ tu vibhāgo'yaṃ tayoḥ śrṛṇu || 99 ||
[Analyze grammar]

ghaṭatā paṭatā caiva tvattā matteti kathyate |
sattārūpavibhāgena yattannānākṛti sthitam || 100 ||
[Analyze grammar]

vibhāgaṃ tu parityajya sattaikātmatayā tatam |
sāmānyenaiva sattāyā rūpamekamudāhṛtam || 101 ||
[Analyze grammar]

viśeṣaṃ saṃparityajya sanmātraṃ yadalepakam |
ekarūpaṃ mahārūpaṃ sattāyāstatpadaṃ viduḥ || 102 ||
[Analyze grammar]

rūpaṃ nānākṛtitvena sattāyā na kadācana |
asaṃvedyaṃ saṃbhavati tasmādetadavastukam || 103 ||
[Analyze grammar]

ekarūpaṃ tu yadrūpaṃ sattāyā vimalātmakam |
na kadācana tadyāti nāśaṃ nāpi ca vismṛtim || 104 ||
[Analyze grammar]

kālasattā kalāsattā vastusatteyamityapi |
vibhāgakalanāṃ tyaktvā sanmātraikaparo bhava || 105 ||
[Analyze grammar]

kālasattā svasattā ca pronmuktakalanā satī |
yadyapyuttamasadrūpā tathāpyeṣā na vāstavī || 106 ||
[Analyze grammar]

vibhāgakalanā yatra vibhinnapadadāyinī |
nānātākāraṇaṃ dṛṣṭā tatkathaṃ pāvanaṃ bhavet || 107 ||
[Analyze grammar]

sattāsāmānyamevaikaṃ bhāvayatsakalaṃ vapuḥ |
paripūrṇaparānandī tiṣṭhābharitadigbharaḥ || 108 ||
[Analyze grammar]

sattā sāmānyamātrasya yā koṭiḥ kovideśvara |
saivāsya bījatāṃ yātā tata eva pravartate || 109 ||
[Analyze grammar]

sattāsāmānyaparyante yattatkalanayojjhitam |
padamādyamanādyantaṃ tasya bījaṃ na vidyate || 110 ||
[Analyze grammar]

sattā layaṃ yāti yatra nirvikāraṃ ca tiṣṭhati |
bhūyo nāvartate duḥkhe tatra labdhapadaḥ pumān || 111 ||
[Analyze grammar]

taddhetuḥ sarvahetūnāṃ tasya heturna vidyate |
saṃsāraḥ sarvasārāṇāṃ tasmātsāraṃ na vidyate || 112 ||
[Analyze grammar]

tasmiṃściddarpaṇe sphāre samastā vastudṛṣṭayaḥ |
imāstāḥ pratibimbanti sarasīva taṭadrumāḥ || 113 ||
[Analyze grammar]

sarve bhāvā ime tatra svadante sādhuvāridheḥ |
ṣaḍrasā iva jihvāyāḥ prakaṭatvaṃ prayānti ca || 114 ||
[Analyze grammar]

tasmādacchatarasyāpi cidākāśasya vai padam |
sarveṣāṃ svādujātīnāmalamāsvādanaṃ ca tat || 115 ||
[Analyze grammar]

jāyate vartate caiva vardhate spṛśyate'tha vā |
tiṣṭhanti ca galantīha tatrāṅga jagatāṃ gaṇāḥ || 116 ||
[Analyze grammar]

tattadguru gariṣṭhānāṃ tattallaghu laghīyasām |
tattatsthūlaṃ sthaviṣṭhānāmaṇīyastadaṇīyasām || 117 ||
[Analyze grammar]

davīyasāṃ daviṣṭhaṃ tadantikānāṃ tadantikam |
kanīyasāṃ kanīyastattajjyeṣṭhaṃ jyāyasāmapi || 118 ||
[Analyze grammar]

tejasāmapi tattejastamasāmapi tattamaḥ |
vastūnāmapi tadvastu diśāmapyaṅga dikparā || 119 ||
[Analyze grammar]

tanna kiṃcicca kiṃcicca tattadastīva nāsti ca |
tattaddṛśyamadṛśyaṃ ca tattadasmi na cāsmi ca || 120 ||
[Analyze grammar]

rāma sarvaprayatnena tasminparamapāvane |
pade sthitimupāyāsi yathā kuru tathānagha || 121 ||
[Analyze grammar]

tadamalamajaraṃ tadātmatattvaṃ tadavagatāvupaśāntimeti cetaḥ |
avagatavitataikatatsvarūpo bhavabhayamuktapado'si taccirāya || 122 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: