Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXIX

śrīvasiṣṭha uvāca |
vītahavyavadātmānaṃ nītvā viditavedyatām |
vītarāgabhayodvegastiṣṭha rāghava sarvadā || 1 ||
[Analyze grammar]

triṃśadvarṣasahasrāṇi vijahāra yathāsukham |
vītahavyo vītaśokastathā vihara rāghava || 2 ||
[Analyze grammar]

anye ca rājanmunayo jñātajñeyā mahādhiyaḥ |
yathāvasansvarāṣṭre tvaṃ tathaivāsva mahāmate || 3 ||
[Analyze grammar]

sukhaduḥkhakramairātmā na kadācana gṛhyate |
sarvago'pi mahābāho kiṃ mudhā pariśocasi || 4 ||
[Analyze grammar]

bahavo viditātmāno viharantīha bhūtale |
na kecana vaśaṃ yānti duḥkhasyāṅga bhavāniva || 5 ||
[Analyze grammar]

svastho bhava bhavodāraḥ samo bhava sukhī bhava |
sarvagastvaṃ tvamātmaiva tava nāsti punarbhavaḥ || 6 ||
[Analyze grammar]

harṣāmarṣavikārāṇāṃ jīvanmuktā bhavādṛśāḥ |
na kecana vaśaṃ yānti mṛgendrāḥ śikhināmiva || 7 ||
[Analyze grammar]

śrīrāma uvāca |
anenaiva prasaṅgeṇa saṃśayo'yaṃ mamoditaḥ |
śaratkāla ivāmbhodaṃ taṃ me tvaṃ tanutāṃ naya || 8 ||
[Analyze grammar]

jīvanmuktaśarīrāṇāṃ kathamātmavidāṃ vara |
śaktayo neha dṛśyante ākāśagamanādikāḥ || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ākāśagamanādīni yānyetāni raghūdvaha |
pramāṇitāḥ padārthānāṃ sahajāḥ khalu śaktayaḥ || 10 ||
[Analyze grammar]

yadvicitraṃ kriyājālaṃ dṛśyate gamyate punaḥ |
rāma vastusvabhāvo'sau na tadātmavidāṃ matam || 11 ||
[Analyze grammar]

anātmavidamukto'pi nabhoviharaṇādikam |
dravyakarmakriyākālaśaktyā prāpnoti rāghava || 12 ||
[Analyze grammar]

nātmajñasyaiṣa viṣaya ātmajño hyātmavānsvayam |
ātmanātmani saṃtṛpto nāvidyāmanudhāvati || 13 ||
[Analyze grammar]

ye kecana jagadbhāvāstānavidyāmayānviduḥ |
kathaṃ teṣu kilātmajñastyaktāvidyo nimajjati || 14 ||
[Analyze grammar]

avidyāmapi ye yuktyā sādhayanti sukhātmikām |
te hyavidyāmayā eva natvātmajñāstathākramāḥ || 15 ||
[Analyze grammar]

tattvajño'vāpyatattvajño yaḥ kāladravyakarmabhiḥ |
yathākramaṃ prayatate tasyordhvatvādi siddhyati || 16 ||
[Analyze grammar]

ātmavāniha sarvasmādatīto vigataiṣaṇaḥ |
ātmanyeva hi saṃtuṣṭo na karoti na cehate || 17 ||
[Analyze grammar]

na tasyārtho nabhogatyā na siddhyā na ca bhogakaiḥ |
na prabhāveṇa no mānairnāśāmaraṇajīvitaiḥ || 18 ||
[Analyze grammar]

nityatṛptaḥ praśāntātmā vītarāgo vivāsanaḥ |
ākāśasadṛśākārastajjña ātmani tiṣṭhati || 19 ||
[Analyze grammar]

aśaṅkitopayātena duḥkhena ca sukhena ca |
tṛpyatyapagatāsaṅgo jīvena maraṇena ca || 20 ||
[Analyze grammar]

samudraḥ saritevāntaḥ kramasaṃprāptavastunā |
samena viṣameṇāpi tiṣṭhatyātmānamarcayan || 21 ||
[Analyze grammar]

naiva tasya kṛtenārtho nākṛteneha kaścana |
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ || 22 ||
[Analyze grammar]

yastu vā'bhāvitātmāpi siddhijālāni vāñchati |
sa siddhisādhakairdravyaistāni sādhayati kramāt || 23 ||
[Analyze grammar]

siddhyatītthamidaṃ yuktyaivetyayaṃ niyateḥ kramaḥ |
tryakṣādibhiḥ suravarairvyarthīkartuṃ na śakyate || 24 ||
[Analyze grammar]

svabhāva eṣa vastūnāṃ svataḥsiddhirhi nānyataḥ |
niyatiṃ na jahātyeva śaśāṅka iva śītatām || 25 ||
[Analyze grammar]

sarvajño'pi bahujño'pi mādhavo'pi haro'pi ca |
anyathā niyatiṃ kartuṃ na śaktaḥ kaścideva hi || 26 ||
[Analyze grammar]

dravyakālakriyāmantraprayogāṇāṃ svabhāvajāḥ |
etāstāḥ śaktayo rāma yadvyomagamanādikam || 27 ||
[Analyze grammar]

yathā viṣāṇi nighnanti madayanti madhūni ca |
vamayanti ca śuktāni madanāni phalāni ca || 28 ||
[Analyze grammar]

tathā svabhāvavaśato dravyakālakriyākramāḥ |
niyataṃ sādhayantyāśu prayogaṃ yuktiyojitāḥ || 29 ||
[Analyze grammar]

etasmātsamatītasya tyaktāvidyasya rāghava |
ātmajñānasya nāstyatra kartṛtākartṛtānagha || 30 ||
[Analyze grammar]

dravyadeśakriyākālayuktayaḥ sādhusaṃvidaḥ |
paramātmapadaprāptau nopakurvanti kāścana || 31 ||
[Analyze grammar]

yasyecchā vidyate kācitsa siddhiṃ sādhayatyalam |
ātmajñasya tu pūrṇasya necchā saṃbhavati kvacit || 32 ||
[Analyze grammar]

sarvecchājālasaṃśāntāvātmalābhodayo hi yaḥ |
tadviruddhā kathaṃ kasmādicchā saṃjāyate'nagha || 33 ||
[Analyze grammar]

yathodeti ca yasyecchā sa tayā yatate tathā |
yathākālaṃ tadāpnoti jño vāpyajñataro'pi vā || 34 ||
[Analyze grammar]

vītahavyena yatitaṃ no jñānecchena kiṃcana |
jñānecchenāśu yatitaṃ protthito'sau yathā vane || 35 ||
[Analyze grammar]

evaṃ kālakriyākarmadravyayuktisvabhāvajāḥ |
yathecchameva siddhyanti siddhayaḥ svāḥ kramārjitāḥ || 36 ||
[Analyze grammar]

yāḥ phalāvalayo yena saṃprāptāḥ siddhināmikāḥ |
tāstenādhigatā rāma nijātprayatanadrumāt || 37 ||
[Analyze grammar]

mahatāṃ nityatṛptānāṃ tajjñānāṃ bhāvitātmanām |
īhitaṃ saṃprayātānāṃ nopakurvanti siddhayaḥ || 38 ||
[Analyze grammar]

śrīrāma uvāca |
ayaṃ me saṃśayo brahmanvītahavyasya sā tanuḥ |
kravyādairna kathaṃ bhuktā kathaṃ klinnā na bhūtale || 39 ||
[Analyze grammar]

tadaiva vītahavyo'sau kathaṃ vanagataḥ prabho |
videhamuktatāṃ śīghraṃ yathāvaditi me vada || 40 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yā saṃvidvalitā sādho vāsanāmalatantunā |
sukhaduḥkhadaśādāhabhāginī bhavatīha sā || 41 ||
[Analyze grammar]

nirmuktavāsanā śuddhasaṃvinmātramayī tu sā |
tanustiṣṭhati tacchede śaktā neha hi kecana || 42 ||
[Analyze grammar]

śrṛṇu yuktyā kayā yogī tanucchedādivibhramaiḥ |
nākramyate mahābāho bahuvarṣaśatairapi || 43 ||
[Analyze grammar]

cetaḥ padārthe patati yasminyasminyadā yadā |
tanmayaṃ tadbhavatyāśu tasmiṃstasmiṃstadā tadā || 44 ||
[Analyze grammar]

tathā dṛṣṭāri hi mano vikāramupagacchati |
dṛṣṭamitraṃ suhṛdyatvaṃ svayamityanubhūyate || 45 ||
[Analyze grammar]

rāgadveṣavihīne tu pathike pādape girau |
bhavatyarāgadveṣaṃ ca svayamityanubhūyate || 46 ||
[Analyze grammar]

mṛṣṭe laulyamupādatte durbhojye yāti niḥspṛham |
vairasyaṃ yāti kaṭuni svayamityanubhūyate || 47 ||
[Analyze grammar]

samasaṃvidvilāsāḍhye yadyadā yatidehake |
hiṃsracetaḥ patatyāśu samatāmeti tattadā || 48 ||
[Analyze grammar]

samasaṅgavimuktatvācchedādau na pravartate |
pāntho vyarthaṃ pathi grāme yathā grāmīṇakarmaṇi || 49 ||
[Analyze grammar]

yogidehasamīpāttu gatvā prāpnoti hiṃsratām |
yadyadbhavati tatrāśu tathārūpaṃ na saṃśayaḥ || 50 ||
[Analyze grammar]

iti hiṃsrairmṛgavyāghrasiṃhakīṭasarīsṛpaiḥ |
na cchinnā vītahavyasya tanurbhūtalaśālinī || 51 ||
[Analyze grammar]

sarvatra vidyate saṃvitkāṣṭhaloṣṭopalādike |
sattāsāmānyarūpeṇa saṃsthitā mūkabālavat || 52 ||
[Analyze grammar]

poplūyamānā taralā kevalaṃ paridṛśyate |
tanvī puryaṣṭakeṣveva pratibimbajaleṣviva || 53 ||
[Analyze grammar]

tena bhūjalavāyvagnisaṃvittyā samarūpayā |
nirvikāraṃ tanurnītā vītahavyasya rāghava || 54 ||
[Analyze grammar]

anyacca śrṛṇu me rāma spando nāśasya kāraṇam |
vikāraḥ sa ca cittottho vātajo vā jagatsthitau || 55 ||
[Analyze grammar]

prāṇānāṃ prāṇanaṃ spandastacchāntau te dṛṣatsamāḥ |
yataḥ sthitā dhāraṇayā tenānaṣṭāsya sā tanuḥ || 56 ||
[Analyze grammar]

sabāhyābhyantaraṃ spandaścittajo vātajo'thavā |
na yasya vidyate tasya dūrasthau prakṛtikṣayau || 57 ||
[Analyze grammar]

sabāhyābhyantare śānte spande tattvavidāṃ vara |
dhātavaḥ saṃsthitiṃ dehe na tyajanti kadācana || 58 ||
[Analyze grammar]

saṃśānte dehapraspande cittavātamaye tathā |
dhātavo mairavaṃ sthairyaṃ yānti saṃstambhitātmakāḥ || 59 ||
[Analyze grammar]

tathā ca dṛśyate loke spandaśāntau dṛḍhā sthitiḥ |
dārūṇāmiva dhīrāṇāṃ śavāṅgānāmacopatā || 60 ||
[Analyze grammar]

iti varṣasahasrāṇi dehā jagati yoginām |
na klidyante na bhidyante magnavajjaladā iva || 61 ||
[Analyze grammar]

tadaiva vītahavyo'sau śrṛṇu kiṃ nopaśāntavān |
dehamutsṛjya tattvajño jñātajñeyavatāṃ varaḥ || 62 ||
[Analyze grammar]

ye hi vijñātavijñeyā vītarāgā mahādhiyaḥ |
vicchinnagranthayaḥ sarve te svatantrāstanau sthitāḥ || 63 ||
[Analyze grammar]

daivaṃ vāpi ca karmāṇi prāktanānyaihikāni ca |
vāsanā vā na teṣāṃ tacceto niyamayantyalam || 64 ||
[Analyze grammar]

tena tattvavidāṃ tāta kākatālīyavanmanaḥ |
yadyadbhāvayati kṣipraṃ tattadāśu karotyalam || 65 ||
[Analyze grammar]

kākatālīyayogena vītahavyasya saṃvidā |
sāṃprataṃ jīvitaṃ buddhaṃ tadevāśu sthirīkṛtam || 66 ||
[Analyze grammar]

yadā tu tasya pratibhā videhonmuktatāṃ gatā |
tadā videhamukto'bhūdasau svātantryasaṃsthitiḥ || 67 ||
[Analyze grammar]

vigatavāsanamāśu vipāśatāmupagataṃ mana ātmatayoditam |
yadabhivāñchati tadbhavati kṣaṇātsakalaśaktimayo hi maheśvaraḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: