Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXVIII

śrīvasiṣṭha uvāca |
prāpya saṃsṛtisīmāntaṃ duḥkhābdheḥ pāramāgataḥ |
vītahavyaḥ śaśāmaivamapunarmanane muniḥ || 1 ||
[Analyze grammar]

tasmiṃstathopaśānte hi parāṃ nirvṛtimāgate |
payaḥkaṇa ivāmbhodhau sve pade pariṇāmini || 2 ||
[Analyze grammar]

tathaiva tiṣṭhanniḥspandaḥ sa kāyo mlānimāyayau |
antarvirasatāṃ prāpya mārgaśīrṣāntapadmavat || 3 ||
[Analyze grammar]

tasya dehadrumāntaḥsthaṃ tyaktvā hṛnnīḍamāyayuḥ |
proḍḍīya vihagāyanto yuntronmuktā ivāsavaḥ || 4 ||
[Analyze grammar]

bhūteṣveva pratiṣṭhāni bhūtāni sakalānyalam |
māṃsāsthiyantradehastu vanāvanitale'vasat || 5 ||
[Analyze grammar]

cidarṇavapratiṣṭhā ciddhātavo dhātuṣu sthitāḥ |
sve svarūpe sthitaṃ sarvaṃ munāvupaśamaṃ gate || 6 ||
[Analyze grammar]

eṣā te kathitā rāma vicāraśataśālinī |
viśrāntirvītahavyasya prajñayaināṃ vivecaya || 7 ||
[Analyze grammar]

evaṃprakārayā cārvyā svavicāraṇayeddhayā |
tattvamālokya tatsāramātiṣṭhottiṣṭha rāghava || 8 ||
[Analyze grammar]

yadetadakhilaṃ rāma bhavate varṇitaṃ mayā |
yadidaṃ varṇayāmyadya varṇayiṣyāmi yacca vā || 9 ||
[Analyze grammar]

trikāladarśinā nityaṃ ciraṃ ca kila jīvatā |
vicāritaṃ ca dṛṣṭaṃ ca mayā tadakhilaṃ svayam || 10 ||
[Analyze grammar]

tadetāmamalāṃ dṛṣṭimavalambya mahāmate |
jñānamāsādaya paraṃ jñānānmuktirhi labhyate || 11 ||
[Analyze grammar]

jñānānnirduḥkhatāmeti jñānādajñānasaṃkṣayaḥ |
jñānādeva parā siddhirnānyasmādrāma vastutaḥ || 12 ||
[Analyze grammar]

jñānena sakalāmāśāṃ vinikṛtya samantataḥ |
śātitāśeṣacittādrirvītahavyo munīśvaraḥ || 13 ||
[Analyze grammar]

vītahavyātmikā saṃvitsaṃkalpajagatīti sā |
anubhūtavatī dṛśyamidameva ca tajjagat || 14 ||
[Analyze grammar]

vītahavyo manomātraṃ manohaṃtvamivaindriyaḥ |
mano jagadidaṃ kṛtsnamanyatānanyate tu ke || 15 ||
[Analyze grammar]

adhigataparamārthaḥ kṣīṇarāgādidoṣaḥ sakalamalavikāropādhisaṅgādyapetaḥ |
ciramanusṛtamantaḥ svaṃ svabhāvaṃ vivekī padamamalamanantaṃ prāptavānśāntaśokaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: