Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXVII

śrīvasiṣṭha uvāca |
evaṃ kalitavānantaḥ praśāntamananaiṣaṇaḥ |
śanairuccārayaṃstāraṃ praṇavaṃ prāptabhūmikaḥ || 1 ||
[Analyze grammar]

mātrādipādabhedena praṇavaṃ saṃsmaranyatiḥ |
adhyāropāpavādena svarūpaṃ śuddhamavyayam || 2 ||
[Analyze grammar]

sabāhyābhyantarānbhāgānsthūlānsūkṣmatarānapi |
trailokyasaṃbhavāṃstyaktvā saṃkalpākalpakalpitān || 3 ||
[Analyze grammar]

tiṣṭhannakṣubhitākāraścintāmaṇirivātmani |
saṃpūrṇa iva śītāṃśurviśrānta iva mandaraḥ || 4 ||
[Analyze grammar]

kumbhakāragṛhe cakraṃ saṃrodhita iva bhramāt |
ambhodhiriva saṃpūrṇastimitasphāranirmalaḥ || 5 ||
[Analyze grammar]

śāntatejastamaḥpuñjaṃ vigatārkendutārakam |
adhūmābhrarajaḥsvacchamanantaṃ śaradīva kham || 6 ||
[Analyze grammar]

sahapraṇavaparyantadīrghaniḥsvanatantunā |
jahāvindriyatanmātrajālaṃ gandhamivānilaḥ || 7 ||
[Analyze grammar]

tato jahau tamomātraṃ pratibhātamivāmbare |
uttiṣṭhatprasphuradrūpaṃ prājñaḥ kopalavaṃ yathā || 8 ||
[Analyze grammar]

pratibhātaṃ tatastejo nimeṣārdhaṃ vicārya saḥ |
jahau babhūva ca tadā na tamo na prakāśakam || 9 ||
[Analyze grammar]

tāmavasthāmathāsādya manasā tanmanastṛṇam |
manāgapi prasphuritaṃ nimiṣārdhādaśātayat || 10 ||
[Analyze grammar]

tato'ṅga saṃvidaṃ svasthāṃ pratibhāsamupāgatām |
sadyo jātaśiśujñānasamānakalanāmalam || 11 ||
[Analyze grammar]

nimeṣārdhārdhabhāgena kālena kalanāṃ prabhuḥ |
jahau citaścetyadaśāṃ spandaśaktimivānilaḥ || 12 ||
[Analyze grammar]

paśyantīpadamāsādya sattāmātrātmake tataḥ |
prasuptapadamālambya tasthau giririvācalaḥ || 13 ||
[Analyze grammar]

tataḥ suṣuptasaṃsthānaṃ sthitvā sthitvā vibhurmanāk |
suṣupte sthairyamāsādya turyarūpamupāyayau || 14 ||
[Analyze grammar]

nirānando'pi sānandaḥ saccāsaccāpi tatra saḥ |
āsīnna kiṃcitkiṃcittatprakāśastimiraṃ yathā || 15 ||
[Analyze grammar]

acinmayaṃ cinmayaṃ ca neti neti yaducyate |
tatastatsaṃbabhūvāsau yadgirāmapyagocaraḥ || 16 ||
[Analyze grammar]

tadasau susamaṃ sphāraṃ padaṃ paramapāvanam |
sarvabhāvāntaragatamabhūtsarvavivarjitam || 17 ||
[Analyze grammar]

yacchūnyavādināṃ śūnyaṃ brahma brahmavidāṃ varam |
vijñānamātraṃ vijñānavidāṃ yadamalaṃ padam || 18 ||
[Analyze grammar]

puruṣaḥ sāṃkhyadṛṣṭīnāmīśvaro yogavādinām |
śivaḥ śaśikalāṅkānāṃ kālaḥ kālaikavādinām || 19 ||
[Analyze grammar]

ātmātmanastadviduṣāṃ nairātmyaṃ tādṛśātmanām |
madhyaṃ mādhyamikānāṃ ca sarvaṃ susamacetasām || 20 ||
[Analyze grammar]

yatsarvaśāstrasiddhānto yatsarvahṛdayānugam |
yatsarvaṃ sarvagaṃ sārvaṃ yattattatsadasau sthitaḥ || 21 ||
[Analyze grammar]

yadanuttamaniḥspandaṃ dīpyate tejasāmapi |
svānubhūtyaikamātraṃ yadyattattatsadasau sthitaḥ || 22 ||
[Analyze grammar]

yadekaṃ cāpyanekaṃ ca sāñjanaṃ ca nirañjanam |
yatsarvaṃ cāpyasarvaṃ ca yattattatsadasau sthitaḥ || 23 ||
[Analyze grammar]

ajamajaramanādyanekamekaṃ padamamalaṃ sakalaṃ ca niṣkalaṃ ca |
sthita iti sa tadā nabhaḥsvarūpādapi vimalasthitirīśvaraḥ kṣaṇena || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: