Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXV

śrīrāma uvāca |
atha kiṃ vītahavyaḥ svaṃ sthitaṃ tasmindharodare |
kathamuddhṛtavāndehaṃ sa saṃpannaśca kiṃ katham || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
anantaramanantātma vītahavyābhidhaṃ manaḥ |
svamevātmacamatkāramātraṃ samavabuddhavān || 2 ||
[Analyze grammar]

śārvasyāsya gaṇasyābhūtprāgjyotiḥsmaraṇe svayam |
icchā kadācitsakalaprāgjanmālokanonmukhī || 3 ||
[Analyze grammar]

aśeṣānsa dadarśātha naṣṭānaṣṭānsvadehakān |
anaṣṭānāṃ tato madhyāttattatkoṭarasaṃsthitam || 4 ||
[Analyze grammar]

yadṛcchayaiva proddhartuṃ dehaṃ tasyābhavanmatiḥ |
apaśyattattathā tatra paṅke kīṭamiva sthitam || 5 ||
[Analyze grammar]

śarīraṃ vītahavyākhyaṃ dharākoṭarapīḍitam |
prāvṛḍoghopanītaṃ tatpṛṣṭhasthapaṅkamaṇḍalam || 6 ||
[Analyze grammar]

tṛṇajālāvakīrṇatvagdehapṛṣṭhamṛdaṃ tathā |
etaddṛṣṭvā mahātejā dharāvivarayantritam || 7 ||
[Analyze grammar]

bhūyo'pi cintayāmāsa dhiyā paramabodhayā |
sarvasaṃpīḍitāṅgatvātkāyo me prāṇavāyubhiḥ || 8 ||
[Analyze grammar]

muktaścalitumākartuṃ śaknoti na manāgapi |
tajjñātvā praviśāmyāśu dehamevaṃ vivasvataḥ || 9 ||
[Analyze grammar]

tadīyaḥ piṅgalo dehamuddhariṣyati me tataḥ |
athavā kiṃ mamaitena śāmyāmyahamavighnataḥ || 10 ||
[Analyze grammar]

nirvāmi svaṃ padaṃ yāmi ko'rtho me dehalīlayā |
iti saṃcintya manasā vītahavyo mahāmate || 11 ||
[Analyze grammar]

tūṣṇīṃ sthitvā kṣaṇaṃ bhūyaścintayāmāsa bhūtale |
upādeyo hi dehasya na me tyāgo na saṃśrayaḥ || 12 ||
[Analyze grammar]

yādṛśo dehasaṃtyāgastādṛśo dehasaṃśrayaḥ |
tadyāvadasti deho'yaṃ na yāvadaṇutāṃ gataḥ || 13 ||
[Analyze grammar]

tāvadenamupāruhya kiṃcitpraviharāmyaham |
piṅgalena śarīraṃ svamuddhartuṃ tāpanaṃ vapuḥ || 14 ||
[Analyze grammar]

praviśāmi nabhaḥsaṃsthaṃ mukuraṃ pratibimbavat |
ityasau munirādityaṃ viveśānilarūpadhṛk || 15 ||
[Analyze grammar]

puryaṣṭakavapurbhūtvā bhastrākhamiva cānalaḥ |
bhagavānmunirapyenaṃ hṛdgataṃ munināyakam || 16 ||
[Analyze grammar]

dṛṣṭvāsau cintayankāryaṃ paurvāparyamudāradhīḥ |
vindhyabhūdharabhūkośamantarmunikalevaram || 17 ||
[Analyze grammar]

tṛṇopalaparicchannaṃ dadarśa gatasaṃvidam |
ṛṣeścikīrṣitaṃ jñātvā bhānurgaganamadhyagaḥ || 18 ||
[Analyze grammar]

dharāto munimuddhartumādideśāgragaṃ gaṇam |
vītahavyamuneḥ saṃvitsā puryaṣṭakarūpiṇī || 19 ||
[Analyze grammar]

raviṃ vātamayī pūjyaṃ praṇanāmāśu cetasā |
bhānunāpyabhyanujñāto mānapūrvakamagragam || 20 ||
[Analyze grammar]

viveśa piṅgalākāraṃ vindhyakandaragāminam |
piṅgalo'sau nabhastyaktvā kuñjakuñjarasundaram || 21 ||
[Analyze grammar]

prāpa vindhyavanaṃ prāvṛṇmattābhrāmbarabhāsuram |
uddadhāra dharākośānnakhaniṣkṛṣṭabhūtalaḥ || 22 ||
[Analyze grammar]

kalevaraṃ muneḥ paṅkānmṛṇālamiva sārasaḥ |
maunaṃ puryaṣṭakamatha svaṃ viveśa kalevaram || 23 ||
[Analyze grammar]

nabhastalaparibhrānto vihaṅgama ivālayam |
praṇematurmitho mūrtavītahavyanabhaścarau || 24 ||
[Analyze grammar]

babhūvatuḥ svakāryaikatatparau tejasāṃ nidhī |
jagāma piṅgalo vyoma muniśca vimalaṃ saraḥ || 25 ||
[Analyze grammar]

tārakākārakumudaṃ sūryāṃśukavadākṛti |
vītahavyo mamajjāśu sarasyudbhinnapaṅkaje || 26 ||
[Analyze grammar]

paṅkapalvalalīlānte vane kalabhako yathā |
tatra snātvā japaṃ kṛtvā pūjayitvā divākaram |
manobhūṣitayā tanvā pūrvavatpunarābabhau || 27 ||
[Analyze grammar]

maitryā tayā samatayā parayā ca śāntyā satprajñayā muditayā kṛpayā śriyā ca |
yukto muniḥ sakalasaṅgavimuktacetā vindhye sarittaṭagato dinameva reme || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: