Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXIV

śrīvasiṣṭha uvāca |
iti nirṇīya sa munirvītahavyo vivāsanaḥ |
āsītsamādhāvacalo vindhyakandarakoṭare || 1 ||
[Analyze grammar]

aparispanditāśeṣasaṃvidānandasundaraḥ |
babhāvastaṃgatamanāḥ stimitāmbhodhiśobhanaḥ || 2 ||
[Analyze grammar]

antareva śaśāmāsya krameṇa prāṇasaṃtatiḥ |
jvālājālaparispando dagdhendhana ivānalaḥ || 3 ||
[Analyze grammar]

anantarniṣṭhatāṃ yāte bāhyārthe cāpyasaṃsthite |
śeṣe'ntarlabdhasaṃsthāne tasyāsphuritapakṣmaṇī || 4 ||
[Analyze grammar]

ghrāṇaprāntagatālpālpasamāloke ivekṣaṇe |
ardhakuḍmalitaiḥ padmaiḥ śriyamāyayatuḥ samām || 5 ||
[Analyze grammar]

samakāyaśirogrīvasthānakaḥ sa mahāmatiḥ |
āsīcchailādivotkīrṇaścitrārpita ivāthavā || 6 ||
[Analyze grammar]

tathābhitiṣṭhatastasya saṃvatsaraśatatrayam |
koṭare vindhyakacchasya yayāvardhamuhūrtavat || 7 ||
[Analyze grammar]

etāvantamasau kālaṃ nābuddhyata kilātmavān |
jīvanmuktatayā dhyānī na ca tatyāja tāṃ tanum || 8 ||
[Analyze grammar]

tāvatkālaṃ sa subhago na prābudhyata yogavit |
udārairambudārāvairāsārabharaghargharaiḥ || 9 ||
[Analyze grammar]

paryantamaṇḍalādhīśamṛgayānatabṛṃhitaiḥ |
pakṣivānaranirhrādairmātaṅgāsphoṭaniḥsvanaiḥ || 10 ||
[Analyze grammar]

siṃhasaṃrambharaṭitairnirjharārāvasītkṛtaiḥ |
viṣamāśanisaṃpātairjanakolāhalairghanaiḥ || 11 ||
[Analyze grammar]

pramattaśarabhāsphoṭairbhūkampataṭaghaṭṭanaiḥ |
vanadāhadhamadhvānairjalaughāhativalganaiḥ || 12 ||
[Analyze grammar]

mahopalataṭāghātairdharaṇītalamṛjjalaiḥ |
jalaughāndolanāyātaistāpairanalakarkaśaiḥ || 13 ||
[Analyze grammar]

kevalaṃ vahati svairaṃ kāle galitakāraṇam |
pariyāntīṣu varṣāsu laharīṣviva vāriṇi || 14 ||
[Analyze grammar]

svalpenaiva hi kālena tasminparvatakandare |
prāvṛḍoghavinunnena paṅkenorvītale kṛtaḥ || 15 ||
[Analyze grammar]

tatrāsāvavasadbhūmaukoṭare saṃkaṭodare |
paṅkasaṃpīḍitaskandhaḥ parvateṣu śilā yathā || 16 ||
[Analyze grammar]

śatatraye sa varṣāṇāmatha yāte svayaṃprabhuḥ |
vyabudhyatātmarūpātmā dharākoṭarapīḍitaḥ || 17 ||
[Analyze grammar]

saṃvidevāsya taṃ dehaṃ jagrāhorvīnipīḍitam |
tanuḥ prāṇamayaspandaḥ prāṇasaṃsaraṇaṃ vinā || 18 ||
[Analyze grammar]

utpattiprauḍhimāsādya kalanā hṛdayāntare |
svamanorūpiṇī tasya hṛdyevānubabhūva sā || 19 ||
[Analyze grammar]

kailāsakānane kānte kadambasya tarostale |
munitvaṃ śatamabdānāṃ jīvanmuktātmanirmalam || 20 ||
[Analyze grammar]

vidyādharatvaṃ varṣāṇāṃ śatamādhivivarjitam |
yugapañcakamindratvaṃ praṇataṃ suracāraṇaiḥ || 21 ||
[Analyze grammar]

śrīrāma uvāca |
śakratvādiṣu teṣvasya pratibhāseṣu bho mune |
niyamo'niyamaścaiva dikkālaniyateḥ katham || 22 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sarvātmikaiṣā cicchaktiryatrodeti yathā yathā |
tathā tatrāśu bhavati tathātmaikasvabhāvataḥ || 23 ||
[Analyze grammar]

yathā yatra yadā buddhau niyamaḥ sa tadā sthitaḥ |
deśakālādiniyamakramāṇāṃ tanmayātmatā || 24 ||
[Analyze grammar]

tena nānāvidhānyeṣa jaganti paridṛṣṭavān |
hṛdi saṃvedanākāśe vītahavyo vivāsanaḥ || 25 ||
[Analyze grammar]

samyagbodhavatāmeṣā vāsanaiva na vāsanā |
jñānāgnidagdhā'dagdhasya kaiva bījasya bījatā || 26 ||
[Analyze grammar]

kalpamekaṃ gaṇatvaṃ sa candramauleścakāra ha |
samastavidyānipuṇaṃ trikālāmaladarśanam || 27 ||
[Analyze grammar]

yo yādṛgdṛḍhasaṃskāraḥ sa taṃ paśyati tādṛśam |
jīvanmuktatayaivaitadvītahavyo'nubhūtavān || 28 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ sthite muniśreṣṭha jīvanmuktamaterapi |
bandhamokṣadṛśaḥ santi vītahavyātmano yathā || 29 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yathāsthitamidaṃ viśvaṃ śāntamākāśanirmalam |
brahmaiva jīvanmuktānāṃ bandhamokṣadṛśaḥ kutaḥ || 30 ||
[Analyze grammar]

etatsaṃvinnabho bhāti yatra yatra yathā yathā |
tatra tatra tathā tāvattāvattadvindate tatam || 31 ||
[Analyze grammar]

tenānubhūtāni bahūnyanubhūyanta eva ca |
jaganti sarvātmatayā brahmarūpeṇa rāghava || 32 ||
[Analyze grammar]

dharākoṭaranirmagnavītahavyacidātmasu |
jagatsu teṣvasaṃkhyeṣu nīrūpeṣu mahātmasu || 33 ||
[Analyze grammar]

yaḥ śakro'navabuddhātmā so'dya dīneṣu pārthivaḥ |
kartuṃ pravṛtto mṛgayāṃ kṣaṇe'sminnapi kānane || 34 ||
[Analyze grammar]

yo haṃso'navabuddhātmā pādme paitāmahe'bhavat |
sthitaḥ sa eva dāśendraḥ kailāsavanakuñjake || 35 ||
[Analyze grammar]

yo rājānavabuddhātmā bhūmeḥ saurāṣṭramaṇḍale |
sa eṣo'dya sthito'ndhrāṇāṃ grāme bahulapādape || 36 ||
[Analyze grammar]

śrīrāma uvāca |
mānasaḥ kila sargo'sau vītahavyasya tatra ye |
dehino bhrāntipātraṃ cettaddehākāriṇaḥ katham || 37 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yadi bhrāntyekamātrātma vītahavyasya tajjagat |
tadidaṃ nāma te rāma kiṃ bhūyaḥ paribhāsate || 38 ||
[Analyze grammar]

idamapyaṅga cinmātraṃ manomātrabhramopamam |
tadapi vyoma cinmātraṃ manomātraṃ bhramopamam || 39 ||
[Analyze grammar]

vastutastu na tadrāma jagannaivaṃ na cetarat |
tavāpi na jagatsattā brahmedaṃ bhāti kevalam || 40 ||
[Analyze grammar]

bhāvi bhūtaṃ bhaviṣyacca yathedaṃ ca tathetarat |
jagatsarvamidaṃ dṛśyaṃ saṃvinmātramanomayam || 41 ||
[Analyze grammar]

evaṃrūpamidaṃ yāvanna parijñātamīdṛśam |
vajrasāradṛḍhaṃ tāvajjñātaṃ satparamāmbaram || 42 ||
[Analyze grammar]

ajñānānmana evedamitthaṃ saṃpravijṛmbhate |
pratyullāsavilāsābhyāṃ jalamambunidhāviva || 43 ||
[Analyze grammar]

yathāsthitenaiva cidambareṇa svacittamevaiti manobhidhānam |
sphāraṃ kṛtaṃ tena jagacca dṛśyamevaṃ tataṃ naiva tataṃ ca kiṃcit || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: