Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIV

śrīvasiṣṭha uvāca |
līlayā'paśyati vapuḥ kālenātmani jāyate |
ramyasyāpaśyato vakraṃ hṛdi daurūpyadhīriva || 1 ||
[Analyze grammar]

tadvaśādiyamāyātā mahatī medurodarā |
māyā madamahāśaktiḥ surāsvādalavādiva || 2 ||
[Analyze grammar]

tayānayā vikāriṇyā tadatadbhāvabhūtayā |
idaṃ saṃpannamakhilaṃ tāpādiva marau payaḥ || 3 ||
[Analyze grammar]

mano buddhirahaṃkāro vāsanāścendriyāṇyapi |
evaṃkalitanāmāṅkaiḥ sphuratyātmābdhirambubhiḥ || 4 ||
[Analyze grammar]

cittāhaṃkārayordvitvaṃ vacasyasti na vastutaḥ |
yaccittaṃ sa hyahaṃkāro yo'haṃkāro mano hi tat || 5 ||
[Analyze grammar]

vyatiriktaṃ himācchauklyamiti saṃkalpyate yathā |
mudhaiva kalpyate bhedaścittāhaṃkārayostathā || 5 ||
[Analyze grammar]

manohaṃkārayorantardvayorekatarakṣaye |
kṣīṇe dve eva hi yathā paṭaśauklye paṭakṣaye || 7 ||
[Analyze grammar]

tucchāṃ mokṣadhiyaṃ tyaktvā bandhabuddhiṃ tathaiṣaṇām |
svavairāgyavivekābhyāṃ kevalaṃ kṣapayenmanaḥ || 8 ||
[Analyze grammar]

mokṣo me'stviti cintāntarjātā cedutthitaṃ manaḥ |
mananotke manasyuccairvapurdoṣāya kevalam || 9 ||
[Analyze grammar]

ātmanyatīte sarvasmātsarvabhūte'thavā tate |
ko bandhaḥ kaśca vā mokṣo nirmūlaṃ mananaṃ kuru || 10 ||
[Analyze grammar]

vāyuḥ spandanadharmatvādyadā calati dehake |
tadā sphurati hastāṅgarasanāpallavāvalī || 11 ||
[Analyze grammar]

pādape pallavaśreṇīṃ cālayatyanilo yathā |
tathaivāṅgāvalīṃ vāyurdehe saṃcālayatyalam || 12 ||
[Analyze grammar]

citsarvavyāpinī sūkṣmā na calā naiva cālyate |
na svataḥ spandamāyāti devācala ivānilaiḥ || 13 ||
[Analyze grammar]

pratibimbitasarvārthā kevalaṃ svātmani sthitā |
prakāśayati bodhena jagantīmāni dīpavat || 14 ||
[Analyze grammar]

tatra ko'yaṃ mudhā moho bhavatāmatiduḥkhadaḥ |
ayaṃ so'haṃ mamāṅgāni mamedaṃ ceti durdhiyām || 15 ||
[Analyze grammar]

iti kallolahatayā dṛśā nityamanityayā |
jñatvakartṛtvabhoktṛtvakriyā samupalabhyate || 16 ||
[Analyze grammar]

tatrāyamahamāgantā bhoktā karteti jāyate |
mudhaivājñātatāpotthā mṛgatṛṣṇeva vāsanā || 17 ||
[Analyze grammar]

ajñataiṣā manomattamṛgaṃ viṣayatarṣulam |
asatyaiva hi satyeva mṛgatṛṣṇeva karṣati || 18 ||
[Analyze grammar]

vijñātā satyarūpāṃga nāśaṃ yāti palāyate |
vipramadhyātparijñātā yathā cāṇḍālakanyakā || 19 ||
[Analyze grammar]

avidyā saṃparijñātā na cainaṃ parikarṣati |
mṛgatṛṣṇā parijñātā tarṣule nāvakarṣati || 20 ||
[Analyze grammar]

paramārthāvabodhena samūlaṃ rāma vāsanā |
dīpenevāndhakāraśrīrgalatyāloka eti ca || 21 ||
[Analyze grammar]

nāstyavidyeti saṃjāte niścaye śāstrayuktitaḥ |
galatyavidyā tāpena tuṣārakaṇikā yathā || 22 ||
[Analyze grammar]

dehasyāsya jaḍasyārthe kiṃ bhogairitiniścayaḥ |
bhinattyāśāmalaṃ jñātā pañjaraṃ kesarī yathā || 23 ||
[Analyze grammar]

āśāparikare rāma nūnaṃ parihṛte hṛdā |
pumānāgatasaundaryo hlādamāyāti candravat || 24 ||
[Analyze grammar]

parāṃ śītalatāmeti vṛṣṭidhauta ivācalaḥ |
nirvṛtiṃ paramāṃ dhatte prāptarājya ivādhamaḥ || 25 ||
[Analyze grammar]

śobhate parayā lakṣmyā śaradīva nabhastalam |
ātmanyeva na mātyuccaiḥ kalpasyānta ivārṇavaḥ || 26 ||
[Analyze grammar]

bhavatyapetasaṃrambho vṛṣṭimūka ivāmbudaḥ |
tiṣṭhatyātmani saṃvettā praśānta iva vāridhiḥ || 27 ||
[Analyze grammar]

paraṃ dhairyamupādatte sthairyaṃ merurivācalaḥ |
rājate svacchayā lakṣmyā śāntendhana ivānalaḥ || 28 ||
[Analyze grammar]

bhavatyātmani nirvāṇaḥ praśānta iva dīpakaḥ |
tṛptimāyāti paramāṃ naraḥ pītāmṛto yathā || 29 ||
[Analyze grammar]

antardīpo ghaṭa iva madhyajvāla ivānalaḥ |
sphuraddīptirmaṇiriva prayātyantaḥ prakāśatām || 30 ||
[Analyze grammar]

sarvātmakaṃ sarvagataṃ sarveśaṃ sarvanāyakam |
sarvākāraṃ nirākāraṃ svamātmānaṃ prapaśyati || 31 ||
[Analyze grammar]

hasatyalamatītāstāḥ pelavā divasāvalīḥ |
yāsu smaraśaraśreṇīcapalaṃ cittamāsthitam || 32 ||
[Analyze grammar]

saṅgaraṅgaviniṣkrāntaḥ śāntamānamanojvaraḥ |
adhyātmaratirāsīnaḥ pūrṇaḥ pāvanamānasaḥ || 33 ||
[Analyze grammar]

nirmṛṣṭakāmapaṅkāṅkaśchinnabandhanijabhramaḥ |
dvandvadoṣabhayonmuktastīrṇasaṃsārasāgaraḥ || 34 ||
[Analyze grammar]

prāptānuttamaviśrāntirlabdhālabhyaparāspadaḥ |
anivṛttipadaṃ prāpto manasā karmaṇā girā || 35 ||
[Analyze grammar]

sarvābhivāñchitārambho na kiṃcidapi vāñchati |
sarvānumoditānando na kiṃcidanumodate || 36 ||
[Analyze grammar]

na dadāti na cādatte na stauti na ca nindati |
nāstameti na codeti na tuṣyati na śocati || 37 ||
[Analyze grammar]

sarvārambhaparityāgī sarvopādhivivarjitaḥ |
sarvāśāsaṃparityāgī jīvanmukta iti smṛtaḥ || 38 ||
[Analyze grammar]

sarvaiṣaṇāḥ parityajya cetasā bhava maunavān |
dhārā niravaśeṣeṇa yathā tyaktvā payodharaḥ || 39 ||
[Analyze grammar]

na tathā sukhayatyaṅga saṃlagnā varavarṇinī |
yathā sukhayati svāntaminduśītā nirāśatā || 40 ||
[Analyze grammar]

na tathenduḥ sukhayati kaṇṭhalagno'pi rāghava |
nairāśyaṃ sukhayatyantaryathā sakalaśītalam || 41 ||
[Analyze grammar]

puṣpapūrṇanavalato na tathā rājate madhuḥ |
yathodāramatirmaunī nairāśyasamamānasaḥ || 42 ||
[Analyze grammar]

na himādrerna muktābhyo na rambhābhyo na candanāt |
na ca candramasaḥ śaityaṃ nairāśyādyadavāpyate || 43 ||
[Analyze grammar]

api rājyādapi svargādapīndorapi mādhavāt |
api kāntāsamāsaṅgānnairāśyaṃ paramaṃ sukham || 44 ||
[Analyze grammar]

tṛṇavannopakurvanti yatra tribhuvanaśriyaḥ |
sā parā nirvṛtiḥ sādho nairāśyādupalabhyate || 45 ||
[Analyze grammar]

āpatkarañjaparaśuṃ parāyā nirvṛteḥ padam |
puṣpagucchaṃ śamatarorālambasva nirāśatām || 46 ||
[Analyze grammar]

goṣpadaṃ pṛthivī meruḥ sthāṇurāśāḥ samudgikāḥ |
tṛṇaṃ tribhuvanaṃ rāma nairāśyālaṃkṛtākṛteḥ || 47 ||
[Analyze grammar]

dānādānasamāhāravihāravibhavādikāḥ |
kriyā jagati hasyante nirāśaiḥ puruṣottamaiḥ || 48 ||
[Analyze grammar]

padaṃ yasya na badhnāti kadācitkalanā hṛdi |
tṛṇīkṛtatribhuvanaḥ kenāsāvupamīyate || 49 ||
[Analyze grammar]

idamevāstvidaṃ māstu mameti hṛdi rañjanā |
na yasyāsti tamātmeśaṃ tolayanti kathaṃ janāḥ || 50 ||
[Analyze grammar]

sarvasaṃkaṭaparyantamasaṃkaṭamalaṃ sukham |
saubhāgyaṃ paramaṃ buddhernairāśyamavalambyatām || 51 ||
[Analyze grammar]

nāśāstenatvamāśānāṃ viddhi mithyābhramaṃ jagat |
vahadrathasthadikcakraparāvartavadutthitam || 52 ||
[Analyze grammar]

kiṃ muhyasi mahābāho mūrkhavadbodhito'pi san |
mamedaṃ tadayaṃ so'hamityudbhrāntena cetasā || 53 ||
[Analyze grammar]

ātmaivedaṃ jagatsarvaṃ nānāteha na vidyate |
ekarūpaṃ jagajjñātvā dhīrairnāma na khidyate || 54 ||
[Analyze grammar]

yathābhūtapadārthaughadarśanādeva rāghava |
paramāśvāsanaṃ buddhernairāśyamadhigacchati || 55 ||
[Analyze grammar]

bhāvābhāvavisaṃvādamuktamādyantayoḥ sthitam |
yadrūpaṃ tatsamālambya padārthānāṃ sthitiṃ kuru || 56 ||
[Analyze grammar]

vairāgyavīramanaso māyeyamatimohinī |
palāyya yāti saṃsārī mṛgī kesariṇo yathā || 57 ||
[Analyze grammar]

kāntāmuddāmamadanāṃ lolāṃ vanalatāmiva |
jarjaropalapāñcālīsamāṃ paśyati dhīradhīḥ || 58 ||
[Analyze grammar]

bhogā nānandayantyantaḥ khedayanti na cāpadaḥ |
dṛśyaśriyo harantyaṅga natamadrimivānilāḥ || 59 ||
[Analyze grammar]

raktabālāṅganasyāpi jñasyodāradhiyā muneḥ |
kaṇaśaḥ pāṃsutāṃ yānti manasaḥ smarasāyakāḥ || 60 ||
[Analyze grammar]

rāgadveṣaiḥ svarūpajño nāvaśaḥ parikṛṣyate |
spanda evāsya naitābhyāṃ kimutākramaṇaṃ bhavet || 61 ||
[Analyze grammar]

samadṛṣṭalatālolavanito'driśilākṛtiḥ |
ramate naiṣa bhogeṣu pāntho marumahīṣviva || 62 ||
[Analyze grammar]

ayatnopanataṃ sarvaṃ līlayā'saktamānasaḥ |
bhuṅkte bhogabharaṃ prājñastvālokamiva locanam || 63 ||
[Analyze grammar]

kākatālīyavatprāptā bhogālī lalanādikā |
svāditāpyaṅga dhīrasya na duḥkhāya na tuṣṭaye || 64 ||
[Analyze grammar]

samyagdṛṣṭapathaṃ tajjñaṃ sukhaduḥkhamatī manāk |
dve vīcyāviva śailendraṃ kṣobhaṃ netuṃ na śaknutaḥ || 65 ||
[Analyze grammar]

helayālokayanbhogānmṛdurdānto gatajvaraḥ |
svameva padamālambya sarvabhūtāntarasthitam || 66 ||
[Analyze grammar]

jñastiṣṭhati gatavyagro vyagreṇāpi samanvitaḥ |
jaganti janayanneva brahmaivātmaparāyaṇaḥ || 67 ||
[Analyze grammar]

āpatatsu yathākālaṃ yathādeśaṃ yathākramam |
sukhaduḥkheṣu na kṣobhameti bhūbhṛdṛtuṣviva || 68 ||
[Analyze grammar]

majjato'pi bahujñasya rāma karmendriyabhramaiḥ |
asaktamanaso nityaṃ na kiṃcidapi majjati || 69 ||
[Analyze grammar]

kalaṃkayantaḥkalaṅkena procyate hema nānyathā |
bhāvāsaktyā samāsakta ukto janturhi nānyathā || 70 ||
[Analyze grammar]

śarīrādvyatiriktaṃ jñaṃ paśyataḥ pravivekinaḥ |
vikartitāṅgakasyāpi na kiṃcitpravikartitam || 71 ||
[Analyze grammar]

sakṛtprabhātaṃ vimalaṃ yajjñātaṃ jñātameva tat |
nahi bandhuḥ parijñātaḥ punarajñātatāṃ vrajet || 72 ||
[Analyze grammar]

sarpabhrāntau nivṛttāyāṃ na rajjvāṃ sarpabhāvanā |
punareti yathā prāvṛṇnadī giritaṭāccyutā || 73 ||
[Analyze grammar]

na hema tāpaśuddhāṅgaṃ svabhāvamalamāgatam |
kardame magnamapi satsamādatte malaṃ punaḥ || 74 ||
[Analyze grammar]

kṣīṇe svahṛdayagranthau na bandho'sti punarguṇaiḥ |
yatnenāpi punarbaddhaṃ kena vṛnte cyutaṃ phalam || 75 ||
[Analyze grammar]

avacchedavicārābhyāmabhitaḥ khaṇḍaśo gatam |
pāṣāṇaṃ ca maṇiṃ caiva saṃdhātuṃ kasya śaktatā || 76 ||
[Analyze grammar]

vijñātāyāmavidyāyāṃ kaḥ punaḥ parimajjati |
parijñāya śvapākānāṃ yātrāṃ kaḥ prekṣate dvijaḥ || 77 ||
[Analyze grammar]

śuddhāmbhasi yathā kṣīradhīrvicārānnivartate |
saṃsāravāsanā tadvaddhīvicārānnivartate || 78 ||
[Analyze grammar]

madhvambuśaṅkayā tāvadvipravaryaiḥ prapīyate |
yāvannātra parijñātaṃ parijñātaṃ prahīyate || 79 ||
[Analyze grammar]

rūpalāvaṇyayuktāpi citrakānteva kāminī |
dravyamātrasamārambhāttattvavidbhirvilokyate || 80 ||
[Analyze grammar]

yathā maṣīkusumbhādi striyāścitre tathaiva hi |
jīvatyā api keśoṣṭhaṃ kastāṃ pari kila grahaḥ || 81 ||
[Analyze grammar]

anubhūto guḍaḥ svādurapi dāhavikartanaiḥ |
na śakyate'nyathākartuṃ tattvālokastathātmanaḥ || 82 ||
[Analyze grammar]

paravyasaninī nārī vyagrāpi gṛhakarmaṇi |
tadevāsvādayatyantaḥ parasaṅgarasāyanam || 83 ||
[Analyze grammar]

evaṃ tattve pare śuddhe dhīro viśrāntimāgataḥ |
na śakyate cālayituṃ devairapi savāsavaiḥ || 84 ||
[Analyze grammar]

paravyasaninī nārī kena bhartrā balīyasā |
vismāritā svasaṃkalpakāntasaṅgamahotsavam || 85 ||
[Analyze grammar]

jagatsamarasānandacidālokāvalambanam |
kena vismāryate buddhistattvajñasya mahātmanaḥ || 86 ||
[Analyze grammar]

samagrasukhaduḥkhāḍhyaṃ vyavahāramakhaṇḍitam |
kurvankulajanāyatto bhartṛśvaśurakheditaḥ || 87 ||
[Analyze grammar]

yathā saṃkalpakāntena bhavatyānandamantharaḥ |
vadhūloko vyasanavānduḥkhavṛndairna bādhyate || 88 ||
[Analyze grammar]

tathā vigalitāvidyo vyavahāraparo'pyalam |
samyagdṛṣṭiḥ sadācāro mudametyantarātmanā || 89 ||
[Analyze grammar]

chidyate na nikṛttāṅgo galadaśrurna roditi |
dahyate na pradagdho'pi naṣṭo'pi na vinaśyati || 90 ||
[Analyze grammar]

vyapagatasukhaduḥkhasaṃnipāto vidhividhureṣvapi saṃkaṭeṣvacittaḥ |
vilasatu sadane purottame vā vitatagirau vipine tapovane vā || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: