Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIV

śrīvasiṣṭha uvāca |
līlayā'paśyati vapuḥ kālenātmani jāyate |
ramyasyāpaśyato vakraṃ hṛdi daurūpyadhīriva || 1 ||
[Analyze grammar]

tadvaśādiyamāyātā mahatī medurodarā |
māyā madamahāśaktiḥ surāsvādalavādiva || 2 ||
[Analyze grammar]

tayānayā vikāriṇyā tadatadbhāvabhūtayā |
idaṃ saṃpannamakhilaṃ tāpādiva marau payaḥ || 3 ||
[Analyze grammar]

mano buddhirahaṃkāro vāsanāścendriyāṇyapi |
evaṃkalitanāmāṅkaiḥ sphuratyātmābdhirambubhiḥ || 4 ||
[Analyze grammar]

cittāhaṃkārayordvitvaṃ vacasyasti na vastutaḥ |
yaccittaṃ sa hyahaṃkāro yo'haṃkāro mano hi tat || 5 ||
[Analyze grammar]

vyatiriktaṃ himācchauklyamiti saṃkalpyate yathā |
mudhaiva kalpyate bhedaścittāhaṃkārayostathā || 5 ||
[Analyze grammar]

manohaṃkārayorantardvayorekatarakṣaye |
kṣīṇe dve eva hi yathā paṭaśauklye paṭakṣaye || 7 ||
[Analyze grammar]

tucchāṃ mokṣadhiyaṃ tyaktvā bandhabuddhiṃ tathaiṣaṇām |
svavairāgyavivekābhyāṃ kevalaṃ kṣapayenmanaḥ || 8 ||
[Analyze grammar]

mokṣo me'stviti cintāntarjātā cedutthitaṃ manaḥ |
mananotke manasyuccairvapurdoṣāya kevalam || 9 ||
[Analyze grammar]

ātmanyatīte sarvasmātsarvabhūte'thavā tate |
ko bandhaḥ kaśca vā mokṣo nirmūlaṃ mananaṃ kuru || 10 ||
[Analyze grammar]

vāyuḥ spandanadharmatvādyadā calati dehake |
tadā sphurati hastāṅgarasanāpallavāvalī || 11 ||
[Analyze grammar]

pādape pallavaśreṇīṃ cālayatyanilo yathā |
tathaivāṅgāvalīṃ vāyurdehe saṃcālayatyalam || 12 ||
[Analyze grammar]

citsarvavyāpinī sūkṣmā na calā naiva cālyate |
na svataḥ spandamāyāti devācala ivānilaiḥ || 13 ||
[Analyze grammar]

pratibimbitasarvārthā kevalaṃ svātmani sthitā |
prakāśayati bodhena jagantīmāni dīpavat || 14 ||
[Analyze grammar]

tatra ko'yaṃ mudhā moho bhavatāmatiduḥkhadaḥ |
ayaṃ so'haṃ mamāṅgāni mamedaṃ ceti durdhiyām || 15 ||
[Analyze grammar]

iti kallolahatayā dṛśā nityamanityayā |
jñatvakartṛtvabhoktṛtvakriyā samupalabhyate || 16 ||
[Analyze grammar]

tatrāyamahamāgantā bhoktā karteti jāyate |
mudhaivājñātatāpotthā mṛgatṛṣṇeva vāsanā || 17 ||
[Analyze grammar]

ajñataiṣā manomattamṛgaṃ viṣayatarṣulam |
asatyaiva hi satyeva mṛgatṛṣṇeva karṣati || 18 ||
[Analyze grammar]

vijñātā satyarūpāṃga nāśaṃ yāti palāyate |
vipramadhyātparijñātā yathā cāṇḍālakanyakā || 19 ||
[Analyze grammar]

avidyā saṃparijñātā na cainaṃ parikarṣati |
mṛgatṛṣṇā parijñātā tarṣule nāvakarṣati || 20 ||
[Analyze grammar]

paramārthāvabodhena samūlaṃ rāma vāsanā |
dīpenevāndhakāraśrīrgalatyāloka eti ca || 21 ||
[Analyze grammar]

nāstyavidyeti saṃjāte niścaye śāstrayuktitaḥ |
galatyavidyā tāpena tuṣārakaṇikā yathā || 22 ||
[Analyze grammar]

dehasyāsya jaḍasyārthe kiṃ bhogairitiniścayaḥ |
bhinattyāśāmalaṃ jñātā pañjaraṃ kesarī yathā || 23 ||
[Analyze grammar]

āśāparikare rāma nūnaṃ parihṛte hṛdā |
pumānāgatasaundaryo hlādamāyāti candravat || 24 ||
[Analyze grammar]

parāṃ śītalatāmeti vṛṣṭidhauta ivācalaḥ |
nirvṛtiṃ paramāṃ dhatte prāptarājya ivādhamaḥ || 25 ||
[Analyze grammar]

śobhate parayā lakṣmyā śaradīva nabhastalam |
ātmanyeva na mātyuccaiḥ kalpasyānta ivārṇavaḥ || 26 ||
[Analyze grammar]

bhavatyapetasaṃrambho vṛṣṭimūka ivāmbudaḥ |
tiṣṭhatyātmani saṃvettā praśānta iva vāridhiḥ || 27 ||
[Analyze grammar]

paraṃ dhairyamupādatte sthairyaṃ merurivācalaḥ |
rājate svacchayā lakṣmyā śāntendhana ivānalaḥ || 28 ||
[Analyze grammar]

bhavatyātmani nirvāṇaḥ praśānta iva dīpakaḥ |
tṛptimāyāti paramāṃ naraḥ pītāmṛto yathā || 29 ||
[Analyze grammar]

antardīpo ghaṭa iva madhyajvāla ivānalaḥ |
sphuraddīptirmaṇiriva prayātyantaḥ prakāśatām || 30 ||
[Analyze grammar]

sarvātmakaṃ sarvagataṃ sarveśaṃ sarvanāyakam |
sarvākāraṃ nirākāraṃ svamātmānaṃ prapaśyati || 31 ||
[Analyze grammar]

hasatyalamatītāstāḥ pelavā divasāvalīḥ |
yāsu smaraśaraśreṇīcapalaṃ cittamāsthitam || 32 ||
[Analyze grammar]

saṅgaraṅgaviniṣkrāntaḥ śāntamānamanojvaraḥ |
adhyātmaratirāsīnaḥ pūrṇaḥ pāvanamānasaḥ || 33 ||
[Analyze grammar]

nirmṛṣṭakāmapaṅkāṅkaśchinnabandhanijabhramaḥ |
dvandvadoṣabhayonmuktastīrṇasaṃsārasāgaraḥ || 34 ||
[Analyze grammar]

prāptānuttamaviśrāntirlabdhālabhyaparāspadaḥ |
anivṛttipadaṃ prāpto manasā karmaṇā girā || 35 ||
[Analyze grammar]

sarvābhivāñchitārambho na kiṃcidapi vāñchati |
sarvānumoditānando na kiṃcidanumodate || 36 ||
[Analyze grammar]

na dadāti na cādatte na stauti na ca nindati |
nāstameti na codeti na tuṣyati na śocati || 37 ||
[Analyze grammar]

sarvārambhaparityāgī sarvopādhivivarjitaḥ |
sarvāśāsaṃparityāgī jīvanmukta iti smṛtaḥ || 38 ||
[Analyze grammar]

sarvaiṣaṇāḥ parityajya cetasā bhava maunavān |
dhārā niravaśeṣeṇa yathā tyaktvā payodharaḥ || 39 ||
[Analyze grammar]

na tathā sukhayatyaṅga saṃlagnā varavarṇinī |
yathā sukhayati svāntaminduśītā nirāśatā || 40 ||
[Analyze grammar]

na tathenduḥ sukhayati kaṇṭhalagno'pi rāghava |
nairāśyaṃ sukhayatyantaryathā sakalaśītalam || 41 ||
[Analyze grammar]

puṣpapūrṇanavalato na tathā rājate madhuḥ |
yathodāramatirmaunī nairāśyasamamānasaḥ || 42 ||
[Analyze grammar]

na himādrerna muktābhyo na rambhābhyo na candanāt |
na ca candramasaḥ śaityaṃ nairāśyādyadavāpyate || 43 ||
[Analyze grammar]

api rājyādapi svargādapīndorapi mādhavāt |
api kāntāsamāsaṅgānnairāśyaṃ paramaṃ sukham || 44 ||
[Analyze grammar]

tṛṇavannopakurvanti yatra tribhuvanaśriyaḥ |
sā parā nirvṛtiḥ sādho nairāśyādupalabhyate || 45 ||
[Analyze grammar]

āpatkarañjaparaśuṃ parāyā nirvṛteḥ padam |
puṣpagucchaṃ śamatarorālambasva nirāśatām || 46 ||
[Analyze grammar]

goṣpadaṃ pṛthivī meruḥ sthāṇurāśāḥ samudgikāḥ |
tṛṇaṃ tribhuvanaṃ rāma nairāśyālaṃkṛtākṛteḥ || 47 ||
[Analyze grammar]

dānādānasamāhāravihāravibhavādikāḥ |
kriyā jagati hasyante nirāśaiḥ puruṣottamaiḥ || 48 ||
[Analyze grammar]

padaṃ yasya na badhnāti kadācitkalanā hṛdi |
tṛṇīkṛtatribhuvanaḥ kenāsāvupamīyate || 49 ||
[Analyze grammar]

idamevāstvidaṃ māstu mameti hṛdi rañjanā |
na yasyāsti tamātmeśaṃ tolayanti kathaṃ janāḥ || 50 ||
[Analyze grammar]

sarvasaṃkaṭaparyantamasaṃkaṭamalaṃ sukham |
saubhāgyaṃ paramaṃ buddhernairāśyamavalambyatām || 51 ||
[Analyze grammar]

nāśāstenatvamāśānāṃ viddhi mithyābhramaṃ jagat |
vahadrathasthadikcakraparāvartavadutthitam || 52 ||
[Analyze grammar]

kiṃ muhyasi mahābāho mūrkhavadbodhito'pi san |
mamedaṃ tadayaṃ so'hamityudbhrāntena cetasā || 53 ||
[Analyze grammar]

ātmaivedaṃ jagatsarvaṃ nānāteha na vidyate |
ekarūpaṃ jagajjñātvā dhīrairnāma na khidyate || 54 ||
[Analyze grammar]

yathābhūtapadārthaughadarśanādeva rāghava |
paramāśvāsanaṃ buddhernairāśyamadhigacchati || 55 ||
[Analyze grammar]

bhāvābhāvavisaṃvādamuktamādyantayoḥ sthitam |
yadrūpaṃ tatsamālambya padārthānāṃ sthitiṃ kuru || 56 ||
[Analyze grammar]

vairāgyavīramanaso māyeyamatimohinī |
palāyya yāti saṃsārī mṛgī kesariṇo yathā || 57 ||
[Analyze grammar]

kāntāmuddāmamadanāṃ lolāṃ vanalatāmiva |
jarjaropalapāñcālīsamāṃ paśyati dhīradhīḥ || 58 ||
[Analyze grammar]

bhogā nānandayantyantaḥ khedayanti na cāpadaḥ |
dṛśyaśriyo harantyaṅga natamadrimivānilāḥ || 59 ||
[Analyze grammar]

raktabālāṅganasyāpi jñasyodāradhiyā muneḥ |
kaṇaśaḥ pāṃsutāṃ yānti manasaḥ smarasāyakāḥ || 60 ||
[Analyze grammar]

rāgadveṣaiḥ svarūpajño nāvaśaḥ parikṛṣyate |
spanda evāsya naitābhyāṃ kimutākramaṇaṃ bhavet || 61 ||
[Analyze grammar]

samadṛṣṭalatālolavanito'driśilākṛtiḥ |
ramate naiṣa bhogeṣu pāntho marumahīṣviva || 62 ||
[Analyze grammar]

ayatnopanataṃ sarvaṃ līlayā'saktamānasaḥ |
bhuṅkte bhogabharaṃ prājñastvālokamiva locanam || 63 ||
[Analyze grammar]

kākatālīyavatprāptā bhogālī lalanādikā |
svāditāpyaṅga dhīrasya na duḥkhāya na tuṣṭaye || 64 ||
[Analyze grammar]

samyagdṛṣṭapathaṃ tajjñaṃ sukhaduḥkhamatī manāk |
dve vīcyāviva śailendraṃ kṣobhaṃ netuṃ na śaknutaḥ || 65 ||
[Analyze grammar]

helayālokayanbhogānmṛdurdānto gatajvaraḥ |
svameva padamālambya sarvabhūtāntarasthitam || 66 ||
[Analyze grammar]

jñastiṣṭhati gatavyagro vyagreṇāpi samanvitaḥ |
jaganti janayanneva brahmaivātmaparāyaṇaḥ || 67 ||
[Analyze grammar]

āpatatsu yathākālaṃ yathādeśaṃ yathākramam |
sukhaduḥkheṣu na kṣobhameti bhūbhṛdṛtuṣviva || 68 ||
[Analyze grammar]

majjato'pi bahujñasya rāma karmendriyabhramaiḥ |
asaktamanaso nityaṃ na kiṃcidapi majjati || 69 ||
[Analyze grammar]

kalaṃkayantaḥkalaṅkena procyate hema nānyathā |
bhāvāsaktyā samāsakta ukto janturhi nānyathā || 70 ||
[Analyze grammar]

śarīrādvyatiriktaṃ jñaṃ paśyataḥ pravivekinaḥ |
vikartitāṅgakasyāpi na kiṃcitpravikartitam || 71 ||
[Analyze grammar]

sakṛtprabhātaṃ vimalaṃ yajjñātaṃ jñātameva tat |
nahi bandhuḥ parijñātaḥ punarajñātatāṃ vrajet || 72 ||
[Analyze grammar]

sarpabhrāntau nivṛttāyāṃ na rajjvāṃ sarpabhāvanā |
punareti yathā prāvṛṇnadī giritaṭāccyutā || 73 ||
[Analyze grammar]

na hema tāpaśuddhāṅgaṃ svabhāvamalamāgatam |
kardame magnamapi satsamādatte malaṃ punaḥ || 74 ||
[Analyze grammar]

kṣīṇe svahṛdayagranthau na bandho'sti punarguṇaiḥ |
yatnenāpi punarbaddhaṃ kena vṛnte cyutaṃ phalam || 75 ||
[Analyze grammar]

avacchedavicārābhyāmabhitaḥ khaṇḍaśo gatam |
pāṣāṇaṃ ca maṇiṃ caiva saṃdhātuṃ kasya śaktatā || 76 ||
[Analyze grammar]

vijñātāyāmavidyāyāṃ kaḥ punaḥ parimajjati |
parijñāya śvapākānāṃ yātrāṃ kaḥ prekṣate dvijaḥ || 77 ||
[Analyze grammar]

śuddhāmbhasi yathā kṣīradhīrvicārānnivartate |
saṃsāravāsanā tadvaddhīvicārānnivartate || 78 ||
[Analyze grammar]

madhvambuśaṅkayā tāvadvipravaryaiḥ prapīyate |
yāvannātra parijñātaṃ parijñātaṃ prahīyate || 79 ||
[Analyze grammar]

rūpalāvaṇyayuktāpi citrakānteva kāminī |
dravyamātrasamārambhāttattvavidbhirvilokyate || 80 ||
[Analyze grammar]

yathā maṣīkusumbhādi striyāścitre tathaiva hi |
jīvatyā api keśoṣṭhaṃ kastāṃ pari kila grahaḥ || 81 ||
[Analyze grammar]

anubhūto guḍaḥ svādurapi dāhavikartanaiḥ |
na śakyate'nyathākartuṃ tattvālokastathātmanaḥ || 82 ||
[Analyze grammar]

paravyasaninī nārī vyagrāpi gṛhakarmaṇi |
tadevāsvādayatyantaḥ parasaṅgarasāyanam || 83 ||
[Analyze grammar]

evaṃ tattve pare śuddhe dhīro viśrāntimāgataḥ |
na śakyate cālayituṃ devairapi savāsavaiḥ || 84 ||
[Analyze grammar]

paravyasaninī nārī kena bhartrā balīyasā |
vismāritā svasaṃkalpakāntasaṅgamahotsavam || 85 ||
[Analyze grammar]

jagatsamarasānandacidālokāvalambanam |
kena vismāryate buddhistattvajñasya mahātmanaḥ || 86 ||
[Analyze grammar]

samagrasukhaduḥkhāḍhyaṃ vyavahāramakhaṇḍitam |
kurvankulajanāyatto bhartṛśvaśurakheditaḥ || 87 ||
[Analyze grammar]

yathā saṃkalpakāntena bhavatyānandamantharaḥ |
vadhūloko vyasanavānduḥkhavṛndairna bādhyate || 88 ||
[Analyze grammar]

tathā vigalitāvidyo vyavahāraparo'pyalam |
samyagdṛṣṭiḥ sadācāro mudametyantarātmanā || 89 ||
[Analyze grammar]

chidyate na nikṛttāṅgo galadaśrurna roditi |
dahyate na pradagdho'pi naṣṭo'pi na vinaśyati || 90 ||
[Analyze grammar]

vyapagatasukhaduḥkhasaṃnipāto vidhividhureṣvapi saṃkaṭeṣvacittaḥ |
vilasatu sadane purottame vā vitatagirau vipine tapovane vā || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: