Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIII

śrīvasiṣṭha uvāca |
evaṃvicārayā dṛṣṭyā dvaitatyāgena rāghava |
svabhāvaḥ prāpyate tajjñaistajjñaiścintāmaṇiryathā || 1 ||
[Analyze grammar]

athemāmaparāṃ dṛṣṭiṃ śrṛṇu rāmānayā yathā |
dṛśyasyātmānamacalaṃ bhaviṣyasi ca divyadṛk || 2 ||
[Analyze grammar]

ahaṃ khamahamādityo diśo'hamahamapyadhaḥ |
ahaṃ daityā ahaṃ devā lokāścāhamahaṃ mahaḥ || 3 ||
[Analyze grammar]

ahaṃ tamo'hamabhrāṇi bhūḥ samudrādikaṃ tvaham |
rajo vāyurathāgniśca jagatsarvamidaṃ tvaham || 4 ||
[Analyze grammar]

jagattraye'haṃ sarvatra ya ātmaiva kilāsthitaḥ |
ko'haṃ kimanyaddehādi dvitvamekasya kīdṛśam || 5 ||
[Analyze grammar]

iti niścayavānantarbhūtamātmatayā jagat |
paśya harṣaviṣādābhyāṃ nāvaśaḥ paribhūyase || 6 ||
[Analyze grammar]

tanmaye'sminkila jagatyakhile saṃsthite'nagha |
kimātmīyaṃ paraṃ kiṃ syātkamalekṣaṇa kathyatām || 7 ||
[Analyze grammar]

kiṃ tajjñavyatirekeṇa vidyate yadupāgatam |
harṣametu viṣādaṃ vā viṣāde jño jaganmayaḥ || 8 ||
[Analyze grammar]

ahaṃkāradṛśāvete sāttvike dve'tinirmale |
tattvajñānātpravartete mokṣade pāramārthike || 9 ||
[Analyze grammar]

paro'ṇuḥ sakalātītarūpo'haṃ cetyahaṃkṛtiḥ |
prathamā sarvamevāhamityanyoktā raghūdvaha || 10 ||
[Analyze grammar]

ahaṃkāradṛganyā tu tṛtīyā vidyate'nagha |
deho'hamiti tāṃ viddhi duḥkhāyaiva na śāntaye || 11 ||
[Analyze grammar]

atha caitattrayamapi tyaktvā sakalasiddhaye |
yaccheṣaṃ tadupālambya tiṣṭhāvaṣṭabdhatatparaḥ || 12 ||
[Analyze grammar]

sarvātītasvarūpo'pi sarvasattātigo'pi ca |
asattāpūritajagadastyevātmā prakāśakaḥ || 13 ||
[Analyze grammar]

svānubhūtyaiva paśyāśu sa evāsi sadoditaḥ |
āśayaṃ hṛdayagranthiṃ tyaja tattvavidāṃvara || 14 ||
[Analyze grammar]

nātmāstyanumayā rāma na cāptavacanādinā |
sarvadā sarvathā sarvaṃ sa pratyakṣo'nubhūtitaḥ || 15 ||
[Analyze grammar]

yadidaṃ sparśanaṃ spandaṃ kiṃcidyatsaṃvidādyapi |
tatsarvamātmā bhagavāndṛśyadarśanavarjitaḥ || 16 ||
[Analyze grammar]

na sannāsannasau devo nāṇurnāpi mahānasau |
nāpyetayordṛśormadhyaṃ sa evedaṃ ca sarvataḥ || 17 ||
[Analyze grammar]

sa eva caivaṃ vadati sa ca vaktuṃ na yujyate |
na tadanyadidaṃ tāta paśyātmānamanāmayam || 18 ||
[Analyze grammar]

nātmāyamayamapyātmā saṃjñābheda iti svayam |
tenaiva sarvagatayā śaktyā svātmani kalpitaḥ || 19 ||
[Analyze grammar]

saṃsthitaḥ sa hi sarvatra triṣu kāleṣu bhāskaraḥ |
sūkṣmatvātsumahattvācca kevalaṃ na vibhāvyate || 20 ||
[Analyze grammar]

satsvanantapadārtheṣu jīvatvenābhibimbati |
ātmā puryaṣṭakādarśe svabhāvavaśataḥ svataḥ || 21 ||
[Analyze grammar]

puryaṣṭakodayādeva svayamātmānubhūyate |
sarvadā sarvasaṃsthaḥ khe ghanāspandādivānilaḥ || 22 ||
[Analyze grammar]

cidātmā sarvago vyāpī na kvacinnāma saṃsthitaḥ |
yadvatsarvapadārthānāṃ sattā tadvanmaheśvaraḥ || 23 ||
[Analyze grammar]

sati puryaṣṭake tasmiñjīvaḥ sphurati nopale |
sati vāyāviva rajaḥ sati dīpa ivekṣaṇam || 24 ||
[Analyze grammar]

iyaṃ puryaṣṭake svecchā svātmanyevātmani sthite |
sati sphuratyabhyudite bhānāviva janaiṣaṇā || 25 ||
[Analyze grammar]

yadi sūrye sthite vyomni tādṛśocitasaṃsthitiḥ |
naśyati vyavahāro'yaṃ bhāskare tatkimāgatam || 26 ||
[Analyze grammar]

yadyātmani sthite deve tatsattā labdhasaṃsthitiḥ |
deho nāśamupāyāti tatkiṃ naṣṭamihātmani || 27 ||
[Analyze grammar]

na jāyate na mriyate nādatte nābhivāñchati |
na mukto na ca baddho'yamātmā sarvasya sarvadā || 28 ||
[Analyze grammar]

ātmāprabodhābhyuditā nirātmanyātmatāṃ gatā |
sarparajjubhramākārā bhrāntirduḥkhāya kevalam || 29 ||
[Analyze grammar]

anāditvānna jāto'yamajātatvānna naśyati |
ātmātmavyatiriktaṃ tu nābhivāñchatyasaṃbhavāt || 30 ||
[Analyze grammar]

dikkālādyanavacchedānna baddho'yaṃ kadācana |
bandhābhāve kva muktiḥ syādamokṣastena saṃsthitaḥ || 31 ||
[Analyze grammar]

evaṃguṇaviśiṣṭo'yamātmā sarvasya rāghava |
avicāravaśānmūḍho loko'yaṃ pariroditi || 32 ||
[Analyze grammar]

samyagālokitāśeṣapūrvāparajagatkramaḥ |
mā śokaṃ gaccha sumate maurkhyopagatalokavat || 33 ||
[Analyze grammar]

dve eva kalane tyaktvā mokṣabandhātmike yathā |
viduṣā vyavahartavyaṃ yantraṇevātmamauninā || 34 ||
[Analyze grammar]

na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale |
mokṣo hi ceto vimalaṃ samyagjñānavibodhitam || 35 ||
[Analyze grammar]

sakalāśāsvasaṃsaktyā yatsvayaṃ cetasaḥ kṣayaḥ |
sa mokṣanāmnā kathitastattvajñairātmadarśibhiḥ || 36 ||
[Analyze grammar]

yāvatprabodho vimalo noditastāvadeva saḥ |
maurkhyāddīnatayā rāma bhaktyā mokṣobhivāñchyate || 37 ||
[Analyze grammar]

paraṃ prabodhamāsādya citte cittattvatāṃ gate |
daśa mokṣā na vāñchyante kimutaiko hi mokṣakaḥ || 38 ||
[Analyze grammar]

ayaṃ mokṣastvayaṃ bandhaḥ pelavāṃ kalanāmiti |
parityajya mahātyāgī sa tvameva bhavābhava || 39 ||
[Analyze grammar]

parigalitavikalpanāṃ prayātaḥ sagarasutaughanikhātamekhalāṅkam |
avanivalayamantarastasaṅgaściramanupālaya sarvadoditaśrīḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: