Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter LIX
śrīvasiṣṭha uvāca |
ityuktvā bhagavānenaṃ suraghuṃ raghunandana |
yayau svameva ruciraṃ māṇḍavyo maunamaṇḍalam || 1 ||
[Analyze grammar]
gate varamunau rājā gatvaikāntamaninditam |
dhiyā saṃcintayāmāsa ko nāmāhamiti svayam || 2 ||
[Analyze grammar]
nāhaṃ merurna me merurjagannāhaṃ na me jagat |
nāhaṃ śailā na me śailā dharā nāhaṃ na me dharā || 3 ||
[Analyze grammar]
kirātamaṇḍalaṃ nedaṃ mama nāhaṃ ca maṇḍalam |
nijasaṃketamātreṇa kevalaṃ deśa eva me || 4 ||
[Analyze grammar]
tyakto mayaiṣa saṃketo nāhaṃ deśo na vaiṣa me |
idānīṃ nagaraṃ śiṣṭameṣa evātra niścayaḥ || 5 ||
[Analyze grammar]
patākāvanapaṅktyāḍhyā bhṛtyopavanasaṃkulā |
gajāśvasāmantayutā purī nāhaṃ na me purī || 6 ||
[Analyze grammar]
vyarthasaṃketasaṃbandhaṃ saṃketavigame kṣatam |
bhogavṛndaṃ kalatraṃ ca nāhaṃ naitanmamākhilam || 7 ||
[Analyze grammar]
evaṃ sabhṛtyaṃ sabalaṃ savāhanapurāntaram |
nāhaṃ rājyaṃ na me rājyaṃ saṃketo hyayamākulaḥ || 8 ||
[Analyze grammar]
dehamātramahaṃ manye hastapādādisaṃyutam |
tadidaṃ tāvadāśvantaralamālokayāmyaham || 9 ||
[Analyze grammar]
tadatra tāvanmāṃsāsthi nāhametadacetanam |
na caitanmama saṃśleṣametyabjasya yathā jalam || 10 ||
[Analyze grammar]
māṃsaṃ jaḍaṃ na tadahaṃ naivāhaṃ raktamapyalam |
jaḍānyasthīni naivāhaṃ na caitāni mama kvacit || 11 ||
[Analyze grammar]
karmendriyāṇi naivāhaṃ na ca karmendriyāṇi me |
jaḍaṃ yatkila dehe'smiṃstadahaṃ naiva cetanaḥ || 12 ||
[Analyze grammar]
nāhaṃ bhogā na me bhogā na me buddhīndriyāṇi ca |
jaḍānyasatsvarūpāṇi na ca buddhīndriyāṇyaham || 13 ||
[Analyze grammar]
mūlaṃ saṃsṛtidoṣasya mano nāhaṃ jaḍaṃ hi tat |
atha buddhirahaṃkāra iti dṛṣṭirmanomayī || 14 ||
[Analyze grammar]
manobuddhīndriyādyanto bhūtakośaścaladvapuḥ |
nāhamevaṃ śarīrādi śiṣṭamālokayāmyaham || 15 ||
[Analyze grammar]
śeṣastu cetano jīvaḥ sa ceccetyena cetati |
anyena bodhyamāno'sau nātmatattvavapurbhavet || 16 ||
[Analyze grammar]
evaṃ tyajāmi saṃvedyaṃ cetyaṃ nāhaṃ hi tatkila |
śeṣo vikalparahito viśuddhacidahaṃsthitaḥ || 17 ||
[Analyze grammar]
citrameṣo'smi labdhātmā jātaḥ kālena kāryavān |
eṣa so'hamanantātmā nānto'sya paramātmanaḥ || 18 ||
[Analyze grammar]
brahmaṇīndre yame vāyau sarvabhūtagaṇe tathā |
sa eṣa bhagavānātmā tanturmuktāsviva sthitaḥ || 19 ||
[Analyze grammar]
cicchaktiramalā saiṣā cetyāmayavivarjitā |
bharitāśeṣadikkuñjā bhairavākāradhāriṇī || 20 ||
[Analyze grammar]
sarvabhāvagatā sūkṣmā bhāvābhāvavivarjitā |
ābrahmabhuvanāntaḥsthā sarvaśaktisamudgikā || 21 ||
[Analyze grammar]
sarvasaundaryasubhagā sarvaprākāśyadīpikā |
sarvasaṃsāramuktānāṃ tanturātatarūpiṇī || 22 ||
[Analyze grammar]
sarvākāravikārāḍhyā sarvākāravivarjitā |
sarvabhūtaughatāṃ yātā sarvadā sarvatāṃ gatā || 23 ||
[Analyze grammar]
caturdaśavidhānyeṣā bhūtāni bhuvanodare |
etanmayīyaṃ kalanā jāgatī vedanātmikā || 24 ||
[Analyze grammar]
mithyāvabhāsamātraṃ tu sukhaduḥkhadaśāgatiḥ |
nānākāramayābhāsaḥ sarvamātmaiva citparā || 25 ||
[Analyze grammar]
so'yamātmā mama vyāpī seyaṃ yadavabodhanam |
seyamākalitāṅgābhā karoti nṛpavibhramam || 26 ||
[Analyze grammar]
asyā eva prasādena mano deharathe sthitam |
saṃsārajālalīlāsu yāti valgati nṛtyati || 27 ||
[Analyze grammar]
idaṃ manaḥśarīrādi na kiṃcidapi vastutaḥ |
naṣṭe na kiṃcidapyasminparinaśyati pelave || 28 ||
[Analyze grammar]
jagajjālamayaṃ nṛttamidaṃ cittanaṭaistatam |
etayaivaikayā buddhyā dṛśyate dīpalekhayā || 29 ||
[Analyze grammar]
kaṣṭaṃ mudhaiva me cintā nigrahānugrahasthitau |
babhūva dehaniṣṭheha na kiṃcidapi dehakam || 30 ||
[Analyze grammar]
aho tvahaṃ prabuddho'smi gataṃ durdarśanaṃ mama |
dṛṣṭaṃ draṣṭavyamakhilaṃ prāptaṃ prāpyamidaṃ mayā || 31 ||
[Analyze grammar]
sarvaṃ kiṃcididaṃ dṛśyaṃ dṛśyate yajjagadgatam |
cinniṣpandāṃśamātrāṃśānnānyatkiṃcana śāśvatam || 32 ||
[Analyze grammar]
kva tau kīdṛgvidhau vāpi kiṃniṣṭhau vā kimātmakau |
nigrahānugrahau loke harṣāmarṣakramau tathā || 33 ||
[Analyze grammar]
kiṃ sukhaṃ kiṃ nu vā duḥkhaṃ sarvaṃ brahmedamātatam |
ahamāsaṃ mudhā mūḍho diṣṭyā mūḍho'smyahaṃ sthitaḥ || 34 ||
[Analyze grammar]
kimasminnevamāloke śocyate kiṃ vimuhyate |
kiṃ prekṣyate kiṃ kriyate sthīyate vātha gamyate || 35 ||
[Analyze grammar]
kiṃcidevamidaṃ nāma cidākāśe virājate |
namo namaste nistattva diṣṭyā dṛṣṭo'si sundara || 36 ||
[Analyze grammar]
aho nu saṃprabuddho'smi samyagjñātamalaṃ mayā |
namo mahyamanantāya samyagjñānodayāya ca || 37 ||
[Analyze grammar]
vigatarañjananirviṣayasthitirgatabhavabhramarañjitavarjite |
sthirasuṣuptakalābhigatastataḥ samasamaṃ nivasāmyahamātmani || 38 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIX
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!