Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LV

śrīrāma uvāca |
ātmajñānadinaikārka matsaṃśayatṛṇānala |
ajñānadāhaśītāṃśo sattāsāmānyamīśa kim || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yadā saṃkṣīyate cittamabhāvātyantabhāvanāt |
citsāmānyasvarūpasya sattāsāmānyatā tadā || 2 ||
[Analyze grammar]

nūnaṃ cetyāṃśarahitā cidyadātmani līyate |
asadrūpavadatyacchā sattāsāmānyatā tadā || 3 ||
[Analyze grammar]

yadā sarvamidaṃ kiṃcitsabāhyābhyantarātmakam |
apalapya vaseccetaḥ sattāsāmānyatā tadā || 4 ||
[Analyze grammar]

yadā sarvāṇi dṛśyāni sattāsāmānyavedanam |
svarūpeṇa svarūpābhaṃ sattāsāmānyatā tadā || 5 ||
[Analyze grammar]

kūrmo'ṅgānīva dṛśyāni līyante svātmanātmani |
abhāvitānyeva yadā sattāsāmānyatā tadā || 5 ||
[Analyze grammar]

dṛṣṭireṣā hi paramā sadehādehayoḥ sadā |
muktayoḥ saṃbhavatyeva turyātītapadopamā || 7 ||
[Analyze grammar]

vyutthitasya bhavatyeṣā samādhisthasya cānagha |
jñasya kevalamajñasya na bhavatyeva bodhajā || 8 ||
[Analyze grammar]

asyāṃ dṛśi sthitāḥ sarve jīvanmuktā mahāśayāḥ |
siddhā rasā iva bhuvi vyomavīthyāmivānilāḥ || 9 ||
[Analyze grammar]

asmatprabhṛtayaḥ sarve nāradādyāśca rāghava |
brahmaviṣṇvīśvarādyāśca dṛṣṭāvasyāṃ vyavasthitāḥ || 10 ||
[Analyze grammar]

etāmālambya padavīṃ samastabhayanāśinīm |
uddālako'sāvavasadyāvadicchaṃ jagadgṛhe || 11 ||
[Analyze grammar]

atha kālena bahunā buddhistasya babhūva ha |
videhamuktastiṣṭhāmi dehaṃ tyaktveti niścalā || 12 ||
[Analyze grammar]

evaṃ cintitavānadrerguhāyāṃ pallavāsane |
baddhapadmāsanastasthāvardhonmīlitalocanaḥ || 13 ||
[Analyze grammar]

saṃyamya gudasaṃrodhāddvārāṇi nava cetasaḥ |
mātrāsparśānvicinvāno bhāvitasvāṅgaciddhanaḥ || 14 ||
[Analyze grammar]

saṃruddhaprāṇapavanaḥ samasaṃsthānakandharaḥ |
tālumūlatalālagnajihvāmūlo lasanmukhaḥ || 15 ||
[Analyze grammar]

na bahirnāntare nādho nordhve nārthe na śūnyake |
saṃyojitamanodṛṣṭirdantairdantānasaṃspṛśan || 16 ||
[Analyze grammar]

prāṇapravāhasaṃrodhasamaḥ svacchānanacchaviḥ |
aṅga citsaṃviduttānaromakaṇṭakitāṅgabhūḥ || 17 ||
[Analyze grammar]

aṅgacitsaṃvidābhyāsāccitsāmānyamupādade |
tadabhyāsādavāpāntarānandaspandamuttamam || 18 ||
[Analyze grammar]

tadāsvādanato līnacitsāmānyadaśākramam |
viśvaṃbharamanantātma sattāsāmānyamāyayau || 19 ||
[Analyze grammar]

tasthau samasamābhogaḥ parāṃ viśrāntimāgataḥ |
anānandasamānandamugdhamugdhamukhadyutiḥ || 20 ||
[Analyze grammar]

saṃśāntānandapulakaḥ padaṃ prāpyāmalaṃ gataḥ |
cirakālaparikṣīṇamananādibhavabhramaḥ || 21 ||
[Analyze grammar]

babhūva sa mahāsattvo lipikarmārpitopamaḥ |
samaḥ kalāvapūrṇena śaradacchāmbarendunā || 22 ||
[Analyze grammar]

upaśaśāma śanairdivasairasau katipayaiḥ svapade vimalātmani |
tarurasaḥ śaradanta ivāmale ravikaraujasi janmadaśātigaḥ || 23 ||
[Analyze grammar]

gatasakalavikalpo nirvikāro'bhirāmaḥ sakalamalavilāsopādhinirmuktamūrtiḥ |
vigalitasukhamādyaṃ tatsukhaṃ prāpa yasmiṃstṛṇamiva jalarāśāvūhyate śakralakṣmīḥ || 24 ||
[Analyze grammar]

aparimitanabhontarvyāpidigvyāpi pūrṇaṃ bhuvanabharaṇaśīlaṃ bhūribhavyopasevyam |
kathanaguṇamatītaṃ satyamānandamādyaṃ paramasukhamanantaṃ brāhmaṇo'sau babhūva || 25 ||
[Analyze grammar]

gatavati padamādyaṃ cetasi svacchabhāvaṃ dvijatanuratha māsaiḥ sopaviṣṭaiva ṣaḍbhiḥ |
ravikaraparitaptā vātabhāṃkāraramyā tanutarubhujatantrī śailavīṇā babhūva || 26 ||
[Analyze grammar]

atha bahutarakālenaitadadrerbhuvaṃ tāmupayayuragakanyā'saṃyutā mātaraḥ khāt |
abhimataphalasiddhyau saṃyutā eva sarvā analamiva śikhānāṃ paṅktayaḥ piṅgakeśyaḥ || 27 ||
[Analyze grammar]

dinakarakaraśuṣkaṃ viprakaṃkālakaṃ ta jjhaṭiti mukuṭakoṭau khaḍgakhaṭvāṅgamadhye |
sakalavibudhavandyā khiṃkhinī devadevī niśi navataravṛttākāntakāntiṃ cakāra || 28 ||
[Analyze grammar]

ityuddālakadehakaṃ suvilasanmāyūrabarhavrajavyālolābdalave navairvivalite mandāramālāgaṇaiḥ |
śete khiṃkhinikā mahābhagavatī līlālalāme latājāle bhṛṅga ivāntapuṣpapaṭale paścādupāgacchati || 29 ||
[Analyze grammar]

eṣoddālakacittavṛttikalanāvallī vivekasphura tsvānandapravikāsabhāsikusumā hṛtkānane vistṛtā |
rūḍhā yasya kadācideva viharannapyeva sacchāyayā nāsāveti viyogameti saphalenoccaistarāṃ saṃgamam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: