Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVI

śrīvasiṣṭha uvāca |
vilāsinībhirvalito mantrimaṇḍalapūjitaḥ |
vanditaḥ sarvasāmantaiśchatracāmaralālitaḥ || 1 ||
[Analyze grammar]

siddhānuśāsanaḥ kānto jñātarājyaguṇakramaḥ |
vītaśokabhayāyāsaprajñaḥ prāptamahādaśaḥ || 2 ||
[Analyze grammar]

vismṛtātmasvabhāvo'bhūdaniśaṃ stavamaṅgalaiḥ |
ānandapūrṇayā vṛttyā bhṛśaṃ kṣīva ivāsavaiḥ || 3 ||
[Analyze grammar]

kīreṣu śvapaco rājyaṃ varṣāṇyaṣṭau cakāra ha |
āryavṛttamaśeṣeṇa tāvatkālaṃ babhāra ha || 4 ||
[Analyze grammar]

yadṛcchayaikadāthāsāvatiṣṭhattyaktabhūṣaṇaḥ |
atamastārakendvarkatejo'mbhodamivāmbaram || 5 ||
[Analyze grammar]

bahvamanyata no hārakeyūravalayānyasau |
prabhutābṛṃhitaṃ ceto nāhāryamabhinandati || 6 ||
[Analyze grammar]

eka evājiraṃ bāhyaṃ tādṛgveṣaḥ sa niryayau |
mukhyāṅgaṃ ṇānnabhobhāgādastaṃ gacchannivāṃśumān || 7 ||
[Analyze grammar]

tatrāpaśyaddhanaṃ śyāmaṃ pīnaṃ śvapacapeṭakam |
gāyanmṛdu vasantotthaṃ kokilānāmiva vrajam || 8 ||
[Analyze grammar]

dhunānaṃ vallakītantrīṃ karapallavalīlayā |
mṛdurephaṃ raṇadrephāmaliśreṇimiva drumam || 9 ||
[Analyze grammar]

ekastasmātsamuttasthau jarāvānraktalocanaḥ |
kācaśrṛṅgahimāpūrṇamiva śvapacanāyakaḥ || 10 ||
[Analyze grammar]

bho kaṭaṃjeti sahasā vadankīramahīpatim |
iha rājā bhavantaṃ vā kaccidgeyakriyāvidam || 11 ||
[Analyze grammar]

raktakaṇṭhaṃ mānayati rāgavāniva kokilam |
āpūrayati vā kaccidgṛhavastrāsanārpaṇaiḥ || 12 ||
[Analyze grammar]

madhū rasālaviṭapaṃ phalapuṣpabharairiva |
darśanena tavādyāhaṃ parāṃ nirvṛtimāgataḥ || 13 ||
[Analyze grammar]

padmaṃ sūryodayeneva candrodaya ivauṣadhī |
ānandānāmaśeṣāṇāṃ lābhānāṃ mahatāmapi || 14 ||
[Analyze grammar]

viśrāmāṇāmanantānāṃ sīmānto bandhudarśanam |
śvapace pravadatyevaṃ rājā yāvattayā tayā |
cakāra tatkālajayā ceṣṭayaivāvadhīraṇam || 15 ||
[Analyze grammar]

tāvadvātāyanagatāḥ kāntāḥ prakṛtayastathā |
śvapaco'yamiti jñātvā mlānatāmalamāyayuḥ || 16 ||
[Analyze grammar]

padmāstuṣāraprāvṛṣṭyā grāmāḥ sāvagrahā iva |
dāvavanta ivādrīndrā nāgarā na virejire || 17 ||
[Analyze grammar]

nṛpo'vadhīrayāmāsa tāṃ tāṃ śvapacasaṃkathām |
vṛkṣāgragatamārjāraphetkāraṃ mṛgarāḍiva || 18 ||
[Analyze grammar]

satvaraṃ praviveśāntaḥpuramāmlānamānavam |
rājahaṃsa ivāvarṣe sīdatsarasijaṃ saraḥ || 19 ||
[Analyze grammar]

sarvāvayavaviśrāntāṃ mlānanāmayamāyayau |
jānustambhāntaramahārandhrāgniriva durdrumaḥ || 20 ||
[Analyze grammar]

tatrāpaśyadasau sarvaṃ viṣaṇṇavadanaṃ janam |
jālaṃ kuṅkumapuṣpāṇāṃ bhuktamūlamivākhunā || 21 ||
[Analyze grammar]

mantriṇo nāgarā nāryastataste taṃ mahīpatim |
nāsprākṣurapi tiṣṭhantaṃ gṛha eva śavaṃ yathā || 22 ||
[Analyze grammar]

bhṛtyāścākṛtasatkāraṃ dūra enamathātyajan |
duḥkhayuktā ghanasnehā api bālāḥ śavaṃ yathā || 23 ||
[Analyze grammar]

anānandamukhaṃ śyāmaṃ śarīraṃ śrīvivarjitam |
dagdhaṃ sthalamivainaṃ te bahvamanyanta nākulāḥ || 24 ||
[Analyze grammar]

dhūmāyamānadehasya paritāpadaśāvatī |
nāḍhaukatāsya janatā pārśvamagnirgireriva || 25 ||
[Analyze grammar]

mandotsāhāḥ samudbhūtāḥ sabhyasaṃghātavarjitāḥ |
na tadājñāḥ padaṃ prāpurbhasmanīvāmbuvipruṣaḥ || 26 ||
[Analyze grammar]

krūrakarmakarākārātsaṃgatāśubhadāyinaḥ |
tasmādviśeṣeṇa janā rākṣasādiva dudruvuḥ || 27 ||
[Analyze grammar]

eka eva babhūvāsau janamadhyagato'pi san |
arthādiguṇanirmuktaḥ paradeśa ivādhvagaḥ || 28 ||
[Analyze grammar]

bhṛśamālapate'pyasme nālāpaṃ nāgarā daduḥ |
muktājālayutāyāpi kīcakāyādhvagā iva || 29 ||
[Analyze grammar]

atha sarve vayaṃ dīrghakālaṃ śvapacadūṣitāḥ |
prāyaścittairna śuddhyāmaḥ praviśāmo hutāśanam || 30 ||
[Analyze grammar]

iti nirṇīya nagare nāgarā mantriṇastathā |
abhito jvālayāmāsuścitāḥ śuṣkendhanaidhitāḥ || 31 ||
[Analyze grammar]

jvalitāsvabhitastāsu tārakāsviva khe tadā |
babhūva nagaraṃ sarvamākrandaparamānavam || 32 ||
[Analyze grammar]

karuṇārāvamukharaiḥ kalatrairbāṣpavarṣibhiḥ |
avaṣṭabdhaṃ jvalatkuṇḍopāntamandarudatprajam || 33 ||
[Analyze grammar]

agnikuṇḍapraviṣṭānāṃ mantriṇāṃ bhṛtyarodanaiḥ |
rudatkrandadṛḍhataramaraṇyamiva mārutaiḥ || 34 ||
[Analyze grammar]

citādīpitaviprendramāṃsamāṃsalagandhayā |
jātanīhāramutpātavātyayāvakaroddhataiḥ || 35 ||
[Analyze grammar]

vātadīrghavasāgandhadūrānītakhagorjitaiḥ |
cakrairvyobhābhavacchannabhāskaraṃ jaladairiva || 36 ||
[Analyze grammar]

vātoddhūtacitāvahniprajvaladvyomamaṇḍalam |
uḍḍīnāgnikaṇavrātatārāsāradigantaram || 37 ||
[Analyze grammar]

pramattataskarakrandadvelladvālakumārakam |
saṃtrastanāgarāpāstajīvitākhyamasaṃsthiti || 38 ||
[Analyze grammar]

alakṣitagṛhaṃ cauraluṇṭhitākhilasaṃcayam |
tyaktaputrakalatraṃ tanmaraṇavyagranāgaram || 39 ||
[Analyze grammar]

tasmiṃstathā vartamāne kaṣṭe vidhiviparyaye |
aśeṣajanatāśeṣakalpāntasadṛśasthitau || 40 ||
[Analyze grammar]

rājyasajjanasaṃparkapavitrīkṛtadhīradhīḥ |
gavalaścintayāmāsa śokenākulacetanaḥ || 41 ||
[Analyze grammar]

madarthe hi kadartho'yaṃ deśe'sminsthitimāgataḥ |
akālakalpāntamayaḥ sarvanāyakanāśanaḥ || 42 ||
[Analyze grammar]

kiṃ me jīvitaduḥkhena maraṇaṃ me mahotsavaḥ |
lokanindyasya durjantorjīvitānmaraṇaṃ varam || 43 ||
[Analyze grammar]

iti niścitya gavalo jvalite jvalane punaḥ |
pataṅgavadanudvegamakarodāhutiṃ vapuḥ || 44 ||
[Analyze grammar]

tasminbalādgavalanāmni hutāśarāśau dehe patatyavayavākulatāṃ prayāte |
svāṅgāvadāhadahanasphuraṇānurodhādantarjale jhaṭiti bodhamavāpa gādhiḥ || 45 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktavatyatha munau divaso jagāma sāyaṃtanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: